2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले इन्डक्शन् कुकर्स् अतीव लोकप्रियाः अभवन्, यत्र चक्करःकारकाः विविधाः उत्पादाः विपण्यां उद्भूताः सन्ति । गृहउपकरणानाम् एकः व्यावसायिकः समीक्षकः इति नाम्ना पाठकानां कृते बहवः निजीसन्देशाः प्राप्ताः यत् इण्डक्शन कुकरः जनानां कृते कियत् हानिकारकः अस्ति इति। बहवः जनाः एकं क्रेतुं विचारयन्ति, परन्तु चयनं कुर्वन्तः ते प्रायः नेटिजनाः इन्डक्शन् कुकरस्य अस्थिरतापनस्य, पाकस्य उच्चकठिनतायाः, सुलभपाकस्य च विषये शिकायतुं पश्यन्ति अत्यधिकविकिरणस्य, पटलस्य भङ्गस्य च जोखिमः अपि अस्ति । बहुसंख्यकस्य नेटिजनस्य संशयस्य उत्तरं दातुं अहं बहु शोधं सर्वेक्षणं च कृत्वा विपण्यां केषाञ्चन उत्पादानाम् मूल्याङ्कनं कृतवान्। तदनन्तरं अहं काश्चन चिन्ता: साझां करिष्यामि, सम्बोधयिष्यामि च।
चित्रे मया अद्यैव प्रयतिताः केचन induction cooker ब्राण्ड् सन्ति:
1. इण्डक्शन कुकरः जनानां कृते कियत् हानिकारकः भवति ?
इन्डक्शन कुकरः जनानां कृते कियत् हानिकारकः भवति ? अवर-इन्डक्शन-कुकर-इत्यस्य उपयोगे महत् हानिः भवति एव, विशेषतः तेषु न्यूनगुणवत्तायुक्तेषु न्यूनमूल्येषु च उत्पादेषु यस्य सामग्रीचयनं दुर्बलं भवति, अशुद्धप्रौद्योगिकी च दीर्घकालीन-उपयोगेन न केवलं सुरक्षा-खतराः भवन्ति, अपितु कर्करोगः अपि भवितुम् अर्हति अतः सर्वेषां सावधानीपूर्वकं चिकित्सा कर्तव्या भवति! तदनन्तरं हीन-इण्डक्शन-पाककर्तृणां खतराणां विषये विस्तरेण वदामः ।