2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु चीनस्य सैन्यबलस्य निरन्तरं सुधारः अन्तर्राष्ट्रीयसमुदायस्य व्यापकं ध्यानं आकर्षितवान् । किन्तु प्रारम्भिकविकासे अस्मिन् क्षेत्रे अस्माकं प्रायः कोऽपि उपयोगः नासीत् सैन्यशक्तिः महत्त्वपूर्णः घटकः, विशेषतः केषुचित् सद्यःकालिकसैन्यअभ्यासेषु चीनदेशः वास्तवतः निकटपरिधितः तोपविरोधी अभ्यासस्य कृते दुर्लभानां टङ्गस्टनकोरगोलीनां प्रयोगं कृतवान् अस्ति .
अतः चीनदेशस्य कियत् गोलाबारूदः आरक्षितः अस्ति ? एतादृशेन "विलासिता" सह दुर्लभानां टङ्गस्टनकोरगोलिकानां उपयोगं कर्तुं किमर्थं साहसं भवति?
किन्तु चीनदेशः पश्चात् विकसितः देशः अस्ति, अतः अस्माकं लाभाः सन्ति चेदपि सर्वेषां जिज्ञासा अभवत् यत् वयं अन्यैः देशैः सह कथं तुलनां कुर्मः तथापि चीनदेशे गोलाबारूदभण्डारस्य विशिष्टसङ्ख्यायाः विषये राज्यस्य रहस्यानां संलग्नतायाः कारणात्। the official has not given out यथा स्पष्टानि आँकडानि, यतः कदापि सटीकदत्तांशः नासीत्, अतः सर्वेषां जिज्ञासा अभवत् अतः केषाञ्चन आधिकारिकसंस्थानां विशेषज्ञानाञ्च विश्लेषणस्य आधारेण चीनदेशस्य गोलाबारूदभण्डारस्य परिमाणस्य अनुमानं कृतवन्तः।