यूरोक्षेत्रस्य महङ्गानि सितम्बरमासे ईसीबी-लक्ष्यात् न्यूनानि अभवन्
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, ब्रसेल्स, अक्टोबर् १ (सिन्हुआ) यूरोस्टैट् इत्यनेन अक्टोबर् १ दिनाङ्के प्रकाशितानां प्रारम्भिकानां आँकडानां अनुसारं ऊर्जामूल्यानां पतनेन प्रभावितः यूरोक्षेत्रे महङ्गानि सितम्बरमासे वार्षिकरूपेण १.८% आसीत्, अगस्तमासे २.२% इत्यस्मात् न्यूनम् .
तथ्याङ्कानि दर्शयन्ति यत् सितम्बरमासे यूरोक्षेत्रे सेवामूल्येषु वर्षे वर्षे ४.०% वृद्धिः अभवत्, खाद्यस्य, तम्बाकू-मद्यस्य च मूल्येषु २.४% वृद्धिः अभवत्, ऊर्जा-रहित-औद्योगिक-उत्पादानाम् मूल्येषु ०.४% वृद्धिः अभवत्, ऊर्जा-मूल्येषु ६.०% न्यूनता अभवत् । . तस्मिन् मासे ऊर्जा, खाद्यं, तम्बाकू, मद्यस्य मूल्यं च विहाय मूलमहङ्गानि २.७% आसीत् ।
देशस्य दृष्ट्या यूरोपीयसङ्घस्य प्रमुखानां अर्थव्यवस्थानां जर्मनी, फ्रान्स, इटली, स्पेन च सितम्बरमासे महङ्गानि क्रमशः १.८%, १.५%, ०.८%, १.७% च आसन्
विश्लेषकाः सूचितवन्तः यत् यूरोक्षेत्रे महङ्गानि पतनेन यूरोपीयकेन्द्रीयबैङ्कः अस्मिन् मासे पुनः व्याजदरेषु कटौतीं करिष्यति इति अपेक्षाः सुदृढाः अभवन्। जून-सप्टेम्बर-मासेषु व्याजदरेषु कटौतीं कृत्वा यूरोपीय-केन्द्रीय-बैङ्कः अक्टोबर्-मासस्य मौद्रिकनीति-समागमे स्वस्य बेन्चमार्क-व्याज-दरेषु अन्यैः २५ आधार-बिन्दुभिः कटौतीं करिष्यति इति मार्केट् अपेक्षां करोति
परन्तु विश्लेषकाः मन्यन्ते यत् यूरोक्षेत्रस्य महङ्गानि चिपचिपाः एव सन्ति। मूल्यदबावस्य प्रमुखं मापं सेवानां महङ्गानि ४% अधिका एव अभवन् । यूरोपीयकेन्द्रीयबैङ्कस्य अध्यक्षा क्रिस्टीन् लगार्डे इत्यनेन अद्यैव उक्तं यत् अस्मिन् वर्षे चतुर्थे त्रैमासिके यूरोक्षेत्रस्य महङ्गानि पुनः उत्पद्यन्ते इति अपेक्षा अस्ति।