समाचारं

मेघसमाचारपोस्टरःयुन्नान्: पारम्परिकचीनीचिकित्सा-उद्योगे “प्रथमः भ्राता” कथं भवितुम् अर्हति④

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युन्नान् चीनीयौषधसामग्रीणां प्रमुखः रोपणप्रान्तः अस्ति तथा च चीनीयऔषधसामग्रीणां महत्त्वपूर्णः उत्पादनक्षेत्रः अस्ति । अस्मिन् प्रान्ते ८,८७५ प्रकाराः पारम्परिकाः चीनीयचिकित्सासंसाधनाः सन्ति, येषु १५६२ अद्वितीयजातयः औषधीयवनस्पतयः सन्ति, ये देशस्य कुलस्य ४९.५९% भागं भवन्ति, २०२३ तमे वर्षे अस्य प्रान्तस्य पारम्परिकचीनीचिकित्सारोपणक्षेत्रं १०.३०४८ मिलियन एकरं यावत् अस्ति a total economic output of 165 billion yuan (including agriculture उत्पादनमूल्यं 53.5 अरब युआन्, प्रसंस्करणनिर्गममूल्यं 48.8 अरब युआन्, तृतीयक-उद्योगस्य परिचालन-आयः 62.7 अरब युआन्),पारम्परिकस्य चीनीयौषधसामग्रीउद्योगस्य रोपणक्षेत्रं, उत्पादनं, कृषिनिर्गममूल्यं च इत्यादयः प्रमुखाः आर्थिकसूचकाः षड्वर्षाणि यावत् क्रमशः प्रथमस्थानं प्राप्तवन्तः, युन्नान् देशे बृहत्तमविविधतायाः बृहत्तमस्य औद्योगिकपरिमाणस्य च प्रामाणिकौषधसामग्रीणां मुख्यं उत्पादनक्षेत्रं जातम्, पारम्परिकस्य चीनीयचिकित्साउद्योगस्य विकासेन च सकारात्मकपरिणामाः प्राप्ताः
अस्मिन् वर्षे जूनमासस्य १८ दिनाङ्के चीनीयजडीबुटी-औषध-उद्योगस्य विकासाय प्रान्तस्य स्थले एव प्रचार-समागमः वेन्शान्-नगरे आयोजितः । सभायां दलसमित्या, सर्वकारेण, प्रासंगिकविभागैः च विन्यासस्य योजना करणीयम्, मानकानि च निर्मातव्यानि, "शीर्षदशमेघौषधानि" इत्यादिषु प्रामाणिकौषधसामग्रीषु ध्यानं दत्तं, "किं रोपनीयम्", "कुत्र रोपनीयम्" इत्यादीनां समस्यानां समाधानं करणीयम् इति विषये बोधः अभवत् " तथा "कथं रोपनीयम्" इति । अग्रणीकम्पनयः मुख्यशक्तिः भवेयुः, अग्रणीभूमिकां च निर्वहन्तु, जीएपी-आधारानाम् निर्माणं प्रवर्धयन्तु, विविध-उत्पादानाम् विकासं कुर्वन्तु, अनुसन्धान-विकासयोः निवेशं वर्धयन्तु, व्यापार-बाजारस्य विस्तारार्थं च मिलित्वा कार्यं कुर्वन्तु वैज्ञानिकसंशोधनसंस्थाः विश्वविद्यालयाः च वैज्ञानिकसंशोधनपरिणामानां रूपान्तरणस्य दरं सुधारयितुम्, वैज्ञानिकसंशोधनं सुदृढं कर्तुं, प्रमुखवैज्ञानिकसंशोधनमञ्चानां निर्माणार्थं प्रयत्नशीलाः भवेयुः, औद्योगिकविकासाय विज्ञानप्रौद्योगिक्याः पक्षान् दातव्याः। उद्योगसङ्घैः स्वलाभानां कृते पूर्णं क्रीडां दातव्यं तथा च विपण्यगतिविज्ञानसंशोधनं, तकनीकीसेवाः, परिणामानां प्रचारप्रवर्धनयोः अनुप्रयोगयोः च उत्तमं कार्यं कर्तव्यम्।
अन्तिमेषु वर्षेषु युन्नान् इत्यनेन ब्राण्ड्-निर्माणं सुदृढं कृतम्, पारम्परिक-चीनी-औषध-उद्योगस्य प्रतिस्पर्धायां च सुधारः कृतः - अवलोकयामः - ।
ब्राण्ड्-विशेषताः प्रकाशयन्तु
बृहत् विविधतानां तथा च विशेषतायुक्तानां जातीयचिकित्सा ब्राण्ड्-निर्माणं त्वरितुं, "शीर्ष-दश-मेघ-चिकित्सा" ब्राण्ड्-निर्माण-परियोजनायाः प्रचारं, "शीर्ष-दश-मेघ-चिकित्सा" ब्राण्ड्-संवर्धनं यथा dian zhonglou, erigeron, तथा dian gentian, तथा च " top ten cloud medicine" कृषिजन्यपदार्थानाम् उत्पादनमूल्यं १ अरब युआन् अतिक्रान्तम् अस्ति, ब्राण्ड्-लाभाः च निरन्तरं उद्भवन्ति ।
युन्नानस्य विशेषता जातीयौषधानि यथा दाई तथा यी उत्खननं कुर्वन्तु, तथा च क्लासिकप्रसिद्धानां नुस्खानां, सिद्धानां नुस्खानां, अस्पतालस्य तैयारीनां च आधारेण नवीनं औषधसंशोधनं विकासं च कुर्वन्ति सम्प्रति, युन्नानस्य जातीयचिकित्सासंसाधनसूचनादत्तांशकोशः स्थापितः अस्ति यस्मिन् २४ जातीयसमूहाः यी चिकित्सालयाः सन्ति water plaster therapy, मेघ-धक्काय-सिल्लकानां शिल्पकला राष्ट्रिय-अमूर्त-सांस्कृतिक-विरासत-प्रतिनिधि-परियोजनारूपेण रक्षिता अस्ति।
उत्पादस्य गुणवत्तां सुदृढं कुर्वन्तु
पारम्परिक चीनीयचिकित्सामानकव्यवस्थायाः निर्माणं सुदृढं कुर्वन्तु तथा च हरितस्य जैविकस्य पारम्परिकस्य चीनीयचिकित्सासंवर्धनस्य प्रमाणीकरणं प्रवर्धयन्तु। अधुना युन्नानप्रान्ते ४१६ वर्तमानाः चीनीयजडीबुटीचिकित्सामानकाः सन्ति, येषु ११३ दाई औषधीयसामग्रीमानकाः, काढ़ाखण्डानां कृते १९९ वर्तमानमानकाः च सन्ति २८.१ एकर् जैविकप्रमाणित चीनी औषधीयसामग्रीरोपण आधाराः सहस्राणि एकराणि।
चीनीजडीबुटी-औषधानां गुणवत्ता-नियन्त्रणं पर्यवेक्षणं च सुदृढं कुर्वन्तु, चीनी-जडीबुटी-औषध-गुणवत्ता-अनुसन्धान-प्रणालीं युन्नान-औषध-गुणवत्ता-अनुसन्धान-मञ्चस्य च निर्माणं प्रबलतया प्रवर्धयन्तु, युन्नान्-नगरे चीनी-जडीबुटी-औषधानां गुणवत्तायाः पूर्ण-अनुसन्धान-क्षमतां च साक्षात्कुर्वन्तु।
मूल्यसुधारं प्रति ध्यानं दत्तव्यम्
भौगोलिकसूचनउत्पादसंरक्षणार्थं आवेदनं कर्तुं भौगोलिकसूचनप्रमाणीकरणव्यापारचिह्नानां पञ्जीकरणार्थं पारम्परिकचीनीऔषधानां विशेषताप्रजातीनां, बृहत्प्रकाराणां, औषधीयभोजनसामग्रीसंसाधनानाम् उत्पत्तिं, मुख्योत्पादक्षेत्रं, वितरणकेन्द्रं च समर्थनं कुर्वन्तु।
२०१८ तमे वर्षात् युन्नान् इत्यनेन "शीर्ष १० प्रसिद्धाः उत्पादाः" तथा "शीर्ष १० हरित खाद्य उद्यमाः" तथा च "शीर्ष २० अभिनव उद्यमाः" इति प्रशंसापत्राणि क्रमशः पञ्चवर्षेभ्यः आयोजितानि सन्ति -विजेता सूची।zhaotong gastrodia elata, longling अष्टविधाः, यत्र dendrobium purpurea तथा chenghai spirulina, राष्ट्रीयभौगोलिकसूचकउत्पादसंरक्षणार्थं अनुमोदिताः सन्ति, तथा च "yunyao", "dianyao" तथा "tengyao" इत्यादीनां ब्राण्ड्-मूल्यं प्रतिबिम्बं च अनुमोदितं कृतम् अस्ति निरन्तरं वर्धमानः आसीत् ।
अग्रिमे चरणे युन्नानप्रान्तः पारम्परिकचीनीचिकित्साविषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णनिर्देशानां भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च करिष्यति, पारम्परिकचीनीचिकित्सायाः आधुनिकीकरणस्य औद्योगिकीकरणस्य च दिशायाः पालनं करिष्यति, रोपणस्य, उत्पादनस्य, तथा च सम्पूर्णप्रक्रियायां ध्यानं करिष्यति उपयोगं, आधारस्य अनुकूलनं, उद्यमं सुदृढीकरणं, तथा च उत्पादानाम् परिष्करणं, समूहानां विस्तारं, तथा च प्रसिद्धानां ब्राण्ड्-निर्माणं, जातीय-औषधानां अनुसन्धानं, प्रचारं, अनुप्रयोगं च त्वरितुं, प्राथमिक-माध्यमिक-तृतीय-उद्योगानाम् गहन-एकीकृत-विकासं पूर्णतया प्रवर्धयितुं च पारम्परिकचीनीचिकित्सायाः, पारम्परिकचीनीचिकित्सायाः विकासे युन्नानस्य योगदानं च कुर्वन्ति ।
युन्नान दैनिक-युन न्यूज द्वारा निर्मित
योजना : ज़ी वेई
समन्वयकः हुआङ्ग जिआलुन् तथा झाङ्ग हैयान्
युन्नान दैनिक-युन समाचार सम्पादक: dou chongyin
युन्नान दैनिक-युन समाचार कला सम्पादक: लियू ताओ
समीक्षकः : कै फी
प्रतिवेदन/प्रतिक्रिया