2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, अक्टोबर्-मासस्य प्रथमदिनाङ्कः सद्यः समाप्तस्य २०२४ तमस्य वर्षस्य चीन-टेनिस्-ओपन-क्रीडायाः पुरुष-एकल-सेमीफाइनल्-क्रीडायां वाइल्ड्-कार्ड-रूपेण क्रीडितः चीनी-क्रीडकः बुयुन् चाओकेट्-इत्यस्य ०:२ (३:६, ६:७) हारः अभवत् ). यद्यपि सः अन्तिमपक्षं त्यक्तवान् तथापि बुयुन्चोकेर्ट् इत्यनेन पुरुषव्यावसायिकटेनिस्क्रीडकसङ्घस्य (atp) भ्रमणस्य सर्वोत्तमः अभिलेखः निर्मितः ।
क्रीडायां buyunchaoket चित्रस्रोतः: icphoto
गतसप्ताहे हाङ्गझौ-नगरे २२ वर्षीयः बौयुन्चोकेट् स्वस्य करियरस्य प्रथमवारं भ्रमणस्य (एटीपी२५०) प्रतियोगितायाः सेमीफाइनल्-पर्यन्तं प्राप्तवान् । चाइना ओपन (atp500) इति स्पर्धायां आगत्य सः स्वस्य ऊर्ध्वगामित्वं निरन्तरं कृतवान् ।
प्रतियोगितायाः प्रथमपरिक्रमे बुयुन्चोकेर्ट् इत्यनेन "चीनीडर्बी" इति स्पर्धायां चेङ्गडु ओपन-विजेतृत्वं सद्यः एव जित्वा शाङ्ग-जुन्चेङ्ग्-इत्येतत् पराजितम् । ततः सः ६ क्रमाङ्कस्य मुसेट्टी, पेरिस् ओलम्पिक पुरुष एकलस्य तृतीय उपविजेता, रूसस्य चतुर्थ क्रमाङ्कस्य रुब्लेव् च निर्मूलितवान्, चीन ओपन पुरुष एकलस्य सेमीफाइनल् मध्ये प्रथमः चीनीयटेनिस् संघस्य खिलाडी अभवत्
सेमीफाइनल्-क्रीडायां बुयुन्चोकेर्ट् इदानीं विश्वे प्रथमस्थाने स्थितस्य सिनर्-इत्यस्य सामनां कृतवान्, यः वर्षे ग्राण्ड्-स्लैम्-ट्रॉफी-द्वयं प्राप्तवान् । बु युन्चाओ केटे क्रीडायाः पूर्वं स्पष्टतया अवदत् यत् सः अस्य मैचअपस्य प्रतीक्षां कुर्वन् अस्ति यत् "भवन्तः कञ्चित् पराजयितुं शक्नुवन्ति, तथा च विश्वस्य प्रथमक्रमाङ्कस्य क्रीडकं पराजयितुं सर्वोत्तमम्। यतः सिनरस्य प्रदर्शनम् एतावत् उत्कृष्टम् आसीत्, सः अस्माकं प्रतिनिधिः अस्ति 'post-00s generation' इति मया केवलं क्रीडायाः आनन्दं लब्धुं मम उत्तमं पक्षं दर्शयितव्यम्।”
क्रीडायां buyunchaoket चित्रस्रोतः: icphoto
अस्मिन् सेमीफाइनल्-क्रीडायां अनुभवी सिनर् एव शीघ्रं राज्यं प्रविष्टवान्, परन्तु बौयुन्चोकेर्ट् अपि शीघ्रमेव स्वस्य लयं समायोजितवान् । प्रथमसेट् इत्यस्य पञ्चमे क्रीडने बौयुन् कर्ट् इत्यस्य विरुद्धं ३ ब्रेक प्वाइण्ट् बाध्यं कृतवान्, परन्तु ६ ड्यूस् इत्यस्य अनन्तरं सिनर् सर्व् इत्यस्य निर्वाहार्थं संघर्षं कृतवान् । अग्रिमे षष्ठे क्रीडायां सिनर् बुयुन्चाओकेट् इत्यस्य सर्व् इत्यस्य गुणवत्तायाः किञ्चित् न्यूनतायाः लाभं गृहीत्वा सर्व् भङ्गं कृतवान् । अन्तः बहिः च मध्ये शीर्षबीजः क्रीडायाः नियन्त्रणं कृत्वा ६:३ इति समयेन अग्रतां प्राप्तवान् ।
द्वितीयः सेट् अपि अधिकं तनावपूर्णः आसीत् । द्वयोः पुरुषयोः प्रत्येकं सर्वस्य गारण्टी दत्तस्य अनन्तरं क्रीडायाः स्कोरः ६:६ यावत् अभवत् । सम्भवतः शारीरिकसुष्ठुतायाः न्यूनतायाः कारणात् बुयुन्चाओ केटे इत्यनेन टाई-ब्रेक्-क्रीडायां बहु त्रुटयः कृताः, परन्तु तस्य उच्चगुणवत्तायुक्तः सर्व्-सेव्-इत्यनेन सिनर्-इत्यस्य अन्तिम-हसितुं साहाय्यं कृतम्
क्रीडायां buyunchaoket चित्रस्रोतः: icphoto
यद्यपि सः अन्तिमपक्षं त्यक्तवान् इति दुःखदं तथापि सः मुसेट्टी, रुब्लेव् च क्रमशः पराजितवान्, बौयुन्चोक्टे इत्यस्य चाइना ओपन-क्रीडायाः यात्रा अद्यापि पुरस्कारैः परिपूर्णा आसीत् तस्य कृते २०२४ तमः वर्षः एकः सफलतावर्षः अस्ति : प्रथमवारं ग्राण्डस्लैम्-क्रीडायाः मुख्य-अङ्क-क्रीडायां प्रवेशः, प्रथमवारं भ्रमणस्य सेमीफाइनल्-पर्यन्तं प्रवेशः, प्रथमवारं विश्वस्य शीर्ष-दश-स्थानानां पराजयः, तथा च... प्रथमवारं वास्तविकसमयविश्वक्रमाङ्कने शीर्ष ७०...
तदनन्तरं बुयुन्चाओकेट् शङ्घाई-मास्टर्स्-क्रीडायां भागं गृह्णीयात् । अग्रिमः लक्ष्यः सः स्वस्य कृते निर्धारयति यत् विश्वक्रमाङ्के शीर्ष ५० मध्ये प्रवेशः भवति । (उपरि)