समाचारं

शङ्घाई-युगलस्य राष्ट्रियदिवसस्य रात्रौ ३ गोल-पराजयः अभवत् मीडिया-व्यक्तिः : चीनीय-सुपर-लीगस्य प्रतिस्पर्धा पूर्ववत् नास्ति ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने सायंकाले बीजिंग-समये २०२४-२५ एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः पूर्व-एशिया-क्षेत्रस्य द्वितीयः दौरः आरब्धः । पूर्वं क्रीडितं शाङ्घाई-बन्दरं दूरस्थक्रीडायां पोहाङ्ग-स्टीलर्स्-क्लबस्य विरुद्धं ०-३ इति स्कोरेन पराजितम्, ततः शाङ्घाई-शेनहुआ-नगरम् अपि जोहोर्-बाहरु-क्लबस्य विरुद्धं ०-३ इति स्कोरेन पराजितम्

शङ्घाई बन्दरगाह 0-3 posco

प्रथमे अर्धे हार्बर-दलस्य किञ्चित् लाभः आसीत्, पोप्, आस्कर, गुस्तावो च सर्वेषां शॉट्-रक्षिताः आसन् ।

उत्तरार्धे हार्बरः सहसा पतितः, ५२, ६५, ७१ निमेषेषु क्रमशः ३ गोलानि त्यक्तवान्, जुसा दुर्भावनापूर्वकं कस्मैचित् प्रहारं कृत्वा रक्तवर्णः अभवत् अन्ते शङ्घाई हार्बरः दूरस्थे क्रीडायां पोहाङ्ग स्टीलर्स् इत्यनेन सह ०-३ इति स्कोरेन पराजितः अभवत्, एएफसी चॅम्पियन्स् लीग् इत्यस्मिन् द्वयोः दौरयोः विजयं विना १ हारः १ हारः च अभवत्, ततः परं केवलं १ अंकं प्राप्य ९ स्थानं प्राप्तवान् गृहे सेण्ट्रल् कोस्ट् मरीनर्स् इत्यस्य सामना करिष्यति।

शङ्घाई शेन्हुआ 0-3 जोहोर बहरु

प्रथमे अर्धे आरिफ् ऐमनः वॉली-क्रीडां कृत्वा समीपस्थकोणात् गोलं कृतवान्, टेक्सेरा चोटकारणात् निवृत्तः अभवत्, ओब्रेगोन् अपरं विजयं प्राप्तवान् ।

द्वितीयपर्यन्तं क्रीडा अधिका तनावपूर्णा अभवत्, मुनिजः मुक्तकिक् तः प्रत्यक्षतया गोलं कृतवान् । अन्ते शङ्घाई शेन्हुआ जोहोर् बहरु इत्यनेन सह ०-३ इति स्कोरेन पराजितः, द्वयोः क्रीडायोः १ विजयः १ हारः च अभवत्, जोहोर् बाह्रु इत्यस्य १ विजयः १ समता च अभवत् ।

क्रीडायाः अनन्तरं मीडियाव्यक्तिः जू जेक्सिन् द्वयोः दलयोः पराजयस्य विषये अवदत् यत् "अद्य रात्रौ शाङ्घाई-युगलस्य किं जातम्? ते सर्वे दूरक्रीडायां पराजिताः अभवन्, यत् यथार्थतया प्रतिबिम्बयति यत् चीनीयसुपरलीगस्य प्रतिस्पर्धा वस्तुतः तथैव नास्ति पूर्ववत् भद्रम्” इति ।