समाचारं

हुनानस्य क्षियाङ्ग्यिन् प्रथमक्रमाङ्कस्य मध्यविद्यालये भवनात् एकः छात्रः पतितः इति आधिकारिकप्रतिवेदनम्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के १९:०० वादने क्षियाङ्ग्यिन् काउण्टी नम्बर १ मध्यविद्यालये भवनात् पतितः यः छात्रः जेङ्ग् (पुरुषः, १७ वर्षीयः) सः त्वरितरूपेण चिकित्सालयं प्रेषितः, उद्धारप्रयासानां अनन्तरं मृतः असफल। अधुना प्रासंगिकसूचनाः निम्नलिखितरूपेण निवेदिताः सन्ति।

घटनायाः अनन्तरं अस्माकं काउण्टी तस्य महत्त्वं दत्तवान्, जनसुरक्षा-अङ्गाः च शीघ्रमेव अन्वेषणं प्रारब्धवन्तः, अस्माकं ब्यूरो-संस्थायाः पश्चात्तापं सम्यक् सम्पादयितुं प्रासंगिकविभागैः सह सक्रियरूपेण सहकार्यं कृतम् |. स्थलनिरीक्षणं, सार्वजनिकसुरक्षाविभागेन अन्वेषणं, प्रमाणसङ्ग्रहणं च, न्यायिकशवपरीक्षापरीक्षा च कृत्वा आरम्भे आपराधिकप्रकरणाः निराकृताः

जनसुरक्षाविभागेन प्रारम्भिकजागृत्या ज्ञातं यत् २५ सितम्बर् दिनाङ्के १८:३० वादने मध्यविद्यालयस्य सायंकालस्य कक्षाः आरब्धस्य किञ्चित्कालानन्तरं ज़ेङ्गस्य आलोचनं तस्य वर्गशिक्षकेन दाई इत्यनेन लघुभोजनं खादितवती, तयोः मौखिकशारीरिकविग्रहः अभवत् अन्येषां छात्राणां शिक्षणं न प्रभावितं कर्तुं दाई ज़ेङ्गं शान्ततया चिन्तयितुं आलोचनां च कर्तुं पार्श्वे स्थितं कार्यालयं गन्तुं पृष्टवान् । अस्मिन् काले अन्यः शिक्षकः जेङ्ग मौमोउ कार्यालयं प्रविष्ट्वा कदापि न निर्गतवान्, कार्यालयस्य द्वारं च कदापि न पिहितम् । १८:५९ वादने ज़ेङ्गः चतुर्थतलस्य खिडक्याः पृष्ठतः पतितः यत्र तस्य कार्यालयम् आसीत् ।

लोकसुरक्षाविभागेन स्थलनिरीक्षणानन्तरं युद्धस्य वा कार्यालयस्य क्षतिस्य वा लक्षणं नासीत् । न्यायिकवैद्येन शवस्य प्रारम्भिकपरीक्षायाः अनन्तरं ज़ेङ्गस्य बाह्यक्षतिः स्पष्टा नासीत् ।

सम्प्रति प्रासंगिकं पश्चात्कार्यं सम्पन्नं जातम् अस्ति तथा च परिवारस्य सदस्याः भावनात्मकरूपेण स्थिराः सन्ति। वयं मीडिया-जनतां च तेषां पर्यवेक्षणार्थं हार्दिकतया धन्यवादं दद्मः, शिक्षकाणां शैक्षिकव्यवहारं अधिकं कठोररूपेण नियन्त्रयिष्यामः, गृहस्य विद्यालयस्य च मध्ये संचारं सहशिक्षणं च सुदृढं करिष्यामः, छात्राणां मानसिकस्वास्थ्यशिक्षां मार्गदर्शनं च प्रदास्यामः |.

xiangyin काउंटी शिक्षा ब्यूरो

२०२४ अक्टोबर १ तारिख