समाचारं

के वेन्झे अभियोगं कर्तुं न अस्वीकृतवान्, तस्य वकिलः अनुमानं कृतवान् यत् सः भीतः अस्ति यत् सः जानाति यत् स्थितिः समाप्तवती इति ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-नगरस्य मेयरत्वेन स्वस्य कार्यकाले बीजिंगराजधानीनगरस्य प्रकरणे संलग्नतायाः कारणेन ताइपे-जिल्ला-अभियोजककार्यालये निरुद्धः प्रतिबन्धितः च जनपक्षस्य अध्यक्षः को वेन्झेः “चिन्तानां” कारणेन अक्टोबर्-मासस्य प्रथमे दिने प्रश्नस्य उत्तरं दातुं न अस्वीकृतवान् तस्य शारीरिक-मानसिक-स्थितेः विषये” तथापि वकीलः हुआङ्ग-डायङ्गः मन्यते यत् को वेन्झे अहं सम्भवतः एतत् निर्णयं कृतवान् यतोहि अहं जानामि स्म यत् स्थितिः समाप्तवती अस्ति ।

ताइपे-जिल्ला अभियोजककार्यालयेन उक्तं यत् अभियोजकाः मूलतः अक्टोबर्-मासस्य प्रथमे दिने प्रातः ५ वादने प्रश्नोत्तरं कर्तुं निश्चिताः आसन्, परन्तु यदा न्यायिकपुलिसः तस्य प्रकरणं प्रस्तुतुं आगतः तदा सः प्रश्नस्य उत्तरं दातुं स्वस्य अनिच्छां प्रकटितवान् तत्क्षणमेव प्रभारी अभियोजकाय विषयं निवेदितवान् यत् के इत्यस्य शारीरिकं मानसिकं च स्थितिः न्यायाधीशस्य कृते उपयुक्ता अस्ति वा इति विचार्य अद्यापि सर्वकारेण निर्धारितं यत् अद्यापि संशयाः सन्ति, अतः मूलन्यायालयस्य तिथिं रद्दं कृत्वा अन्यस्मिन् प्रकरणस्य पुनः व्यवस्थापनं कर्तुं निश्चयं कृतवान् निर्धारित तिथि।

के वेन्झे इत्यस्य न्यायालये उपस्थितेः विषये बहवः अनुमानाः सन्ति यत् केचन जनाः मन्यन्ते यत् के अन्वेषकैः सह क्रुद्धः अस्ति, केचन च मन्यन्ते यत् के प्रायः एकमासपर्यन्तं निरुद्धः सन् स्वास्थ्यसमस्याः सन्ति प्रासंगिककायदानानां कृते, सः शारीरिकरूपेण रोगी अस्ति वा न वा इति चिकित्सास्थितिः इति मन्यते, विषयाः वर्गीकृताः भवेयुः, अन्वेषणगोपनीयतायाः सिद्धान्तस्य आधारेण जनसामान्यं प्रति प्रकटयितुं न शक्यन्ते।

के वेन्झे बीजिंग-नगरस्य तलक्षेत्र-अनुपातः, राजनैतिक-दानम् इत्यादिषु प्रकरणेषु सम्बद्धः आसीत् ।अस्मिन् वर्षे सितम्बर-मासस्य ५ दिनाङ्के तस्य निरोधस्य आदेशः दत्तः, तस्य कस्यचित् दर्शनस्य निषेधः च अभवत् verify the case.10 सितम्बर, 13 सितम्बर, सितम्बर के च चतुर्वारं न्यायालये 18 सितम्बर, 26 सितम्बर च अभियुक्तः अद्य प्रकरणं अटत् अस्ति, अभियोजकः समये एव प्रतिक्रियां दास्यति।

हुआङ्ग डियिंग् इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् ताइपेनगरस्य सैन्यसेवाब्यूरो इत्यस्य पूर्वनिदेशकस्य झू याहू इत्यस्य निरोधस्य अनन्तरं घूसस्य स्वीकारस्य च अनन्तरं के वेन्झे इत्यनेन प्रश्नोत्तरं कर्तुं नकारितम्, न्यायालये च उपस्थितः अभवत् सः जानाति स्म यत् अन्त्यः समाप्तः अस्ति। सः दर्शितवान् यत् व्यवहारे एकदा घूसदाता अपराधं स्वीकृतवान् तदा घूसं स्वीकृतवान् प्रतिवादी स्थितिः समाप्तवती इति ज्ञात्वा दोषी अन्तःकरणेन न्यायालयं गन्तुं नकारयितुं, न्यायालये वा वाक्हीनः भवितुं वा सामान्यम् अस्ति .

हुआङ्ग डियिंग् इत्यनेन अपि उल्लेखः कृतः यत् सामान्यतया प्रतिवादीनां प्रश्नोत्तरं नकारयितुं असम्भवं यावत् सः अचानकं गम्भीररूपेण रोगी न भवति अतः अभियोजकाः प्रतिवादीं न्यायालये उपस्थितुं बाध्यं कुर्वन्तु अतः परिवर्तने के वेन्झे इत्यनेन सह बीजिंग-अभियोजकालयस्य सहकार्यम् न्यायालयस्य तिथिः वस्तुतः तस्य सौजन्यम् एव।