समाचारं

जियाङ्गसु प्रान्ते सुयु मध्यविद्यालये कोरस प्रतियोगिता आयोजिता

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

देशभक्तिभावनाम् अग्रे सारयितुं, रक्तजीनस्य उत्तराधिकारं प्राप्तुं, छात्राणां देशभक्तिं राष्ट्रियगौरवं च उत्तेजितुं, सकारात्मकं परिसरसांस्कृतिकवातावरणं निर्मातुं च, २९ सितम्बर् दिनाङ्के जियांग्सुप्रान्तस्य सुयुमध्यविद्यालये (अतः परं "सुयुः" इति उच्यते middle school") held " "पञ्चसप्ततिवर्षं समृद्धिम्, एकां वैभवं निर्मातुं एकत्र कार्यं कुर्वन्" क्रान्तिकारी गीतप्रतियोगिता। अयं कार्यक्रमः सम्पूर्णे विद्यालये शिक्षकानां छात्राणां च उत्साहपूर्णं सहभागिताम् आकर्षितवान्, अद्वितीयः देशभक्तिपूर्णः शैक्षिकसङ्गीतभोजः च अभवत् ।

अस्याः कोरसस्पर्धायाः सज्जीकरणात् आरभ्य विद्यालयनेतृभिः महतीं ध्यानं, प्रबलसमर्थनं च प्राप्तम् । विद्यालयस्य युवालीगसमित्या तस्य योजना सावधानीपूर्वकं कृता, गीतानां चयनात् आरभ्य सृजनात्मकव्यवस्थायाः पूर्वाभ्यासस्य प्रदर्शनस्य च प्रत्येकं पदे शिक्षकाणां छात्राणां च परिश्रमं बुद्धिः च मूर्तरूपं दत्तवती। देशभक्तिविषये सहभागिनः दलाः गायनस्य माध्यमेन मातृभूमिं प्रति स्वस्य अनन्तप्रेमम् आशीर्वादं च प्रकटयितुं "मातृभूमिं गायनम्", "यंग चाइना टॉक", "श्वः उत्तमः भविष्यति" इत्यादीनां गीतानां चयनं कृतवन्तः।

यजमानस्य भावुकेन उद्घाटनभाषणेन कोरसस्पर्धा आधिकारिकतया आरब्धा । सर्वेषां शिक्षकाणां छात्राणां च राष्ट्रगीतं गायनस्य अनन्तरं विद्यालयस्य कार्यकारी प्राचार्यः झोउ जिरेन् अस्याः कोरसप्रतियोगितायाः कृते अनुरागेण अपेक्षायाश्च भाषणं कृतवान्।

तदनन्तरं प्रत्येकं वर्गः क्रमेण प्रदर्शनं कृतवान् ते प्रत्येकं गीतं सुव्यवस्थितवस्त्रेण, पूर्णोत्साहेन, उच्चैः गायनेन च सजीवरूपेण प्रस्तुतवन्तः। केचन दलाः स्वस्य सृजनात्मकमञ्चपरिवेशैः, उत्तमगठनपरिवर्तनेन च सर्वान् चकाचौंधं कृतवन्तः, अन्ये च स्वस्य भावुकगायनद्वारा उपस्थितानां सर्वेषां हृदयतारं स्पृशन्ति स्म गायने इतिहासस्य प्रति स्नेहपूर्णं दृष्टिपातं भविष्यस्य अनन्तं आकांक्षा च भवति, यत् सुयुमध्यविद्यालयस्य छात्राणां सद्कलागुणं गहनदेशभक्तिभावनाञ्च पूर्णतया प्रदर्शयति।

घोरस्पर्धायाः अनन्तरं उत्कृष्टप्रदर्शनयुक्तानां वर्गसमूहः विशिष्टः अभवत् । तदनन्तरं विद्यालयनेतृभिः विजेतावर्गेभ्यः प्रमाणपत्राणि प्रदत्तानि, देशभक्तेः भावनां निरन्तरं अग्रे सारयितुं च प्रोत्साहिताः।

अस्याः राष्ट्रियदिवसस्य कोरसप्रतियोगितायाः माध्यमेन सर्वे शिक्षकाः छात्राः च देशभक्तेः अभिप्रायस्य गहनतया अवगमनं प्राप्तवन्तः, एतां भावनां अध्ययने जीवने च व्यावहारिकक्रियासु परिणमयितवन्तः, चीनीराष्ट्रस्य महान् कायाकल्पस्य चीनीयस्वप्नस्य साकारीकरणाय च अथकं कार्यं कृतवन्तः। (लिउ जिओक्सियाओ) २.

प्रतिवेदन/प्रतिक्रिया