2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
2024-10-01 15:53·जिउपाई समाचार
डब्ल्यूटीटी चाइना ग्राण्डस्लैम् महिलानां एकलक्रीडायाः १/१६ अन्तिमपक्षे चीनदेशे प्रथमं एकं क्रीडां हारयित्वा सन यिंग्शा क्रमशः त्रीणि क्रीडाः जित्वा स्वसहयोगिनं कुआइमैन् ३-१ इति स्कोरेन पराजितवती, महिलानां शीर्ष १६ मध्ये च गता एकलः । चतुर्णां क्रीडाणां स्कोरः : ८-११/११-६/११-६/११-४।
अग्रिमे दौरस्य साशायाः प्रतिद्वन्द्वी लियू वेइशान् चेन् सियु च मध्ये विजेता भविष्यति।
क्रीडायाः अनन्तरं एकस्मिन् साक्षात्कारे सन यिंगशा अवदत् यत् - अहं कुआइमैन् इत्यनेन सह अतीव परिचितः अस्मि प्रथमः क्रीडा किञ्चित् मन्दः आसीत्, परन्तु गतत्रयस्य क्रीडायाः लयः गुणवत्ता च सुधरति स्म नूतनचक्रस्य अद्यापि लॉस एन्जल्स ओलम्पिकं प्रहारं कर्तव्यम् अस्ति। लॉस एन्जल्स-ओलम्पिक-क्रीडायाः कृते अद्यापि बहुकालः दूरम् अस्ति, परन्तु सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् स्वयमेव भूत्वा यथाशीघ्रं नूतन-चक्रे नूतन-भूमिकायां च प्रवेशं कुर्वन्तु |.
शशा अवदत् यत्, "सर्वः मां अधीत्य मां आव्हानं करोति इति मम कृते अतीव सुखदं कार्यम्। एतेन अहं निरन्तरं स्वस्य उन्नतिं कर्तुं शक्नोमि।"
क्रीडायाः अनन्तरं किं खादितव्यम् इति संवाददाता पृष्टवान्।शशा साक्षात् हसति स्म - तथापि सुभोजनं सुविश्रामं च श्रेयस्करम् ।
[स्रोतः: जिउपाई न्यूजः सीसीटीवी स्पोर्ट्स् तथा मिगु स्पोर्ट्स् इत्यस्मात् संकलितः अस्ति]।