समाचारं

नष्टः ? राष्ट्रीयपदकक्रीडासूचिका विवादं जनयति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के बीजिंगसमये चीनीयपदकक्रीडासङ्घः नूतनराष्ट्रीयपदकक्रीडाप्रशिक्षणसूचीं घोषितवान् । अस्मिन् सूचौ किमपि नवीनं नास्ति तथा च अत्यन्तं जर्जरम् अस्ति इति वक्तुं शक्यते यत् अधिकांशः चीनीयः प्रशंसकाः अतीव अतीव निराशाः सन्ति।

यथा कारणं यत् राष्ट्रियपदकक्रीडादलस्य सूची नूतनं किमपि नास्ति, तथैव राष्ट्रियपदकक्रीडादलस्य आधिकारिकमाध्यमेन बीजिंगयुवादैनिकपत्रेण एतत् व्याख्यानं दत्तं यत् अस्थायीरूपेण प्रशिक्षणपरिवर्तनसंकटं शान्तं जातं ततः परं इवान्कोविच् इत्यनेन सह राष्ट्रियपदकक्रीडाप्रशिक्षणदलः मुख्यप्रशिक्षकः अन्तिमेषु सप्ताहेषु विभक्तः अस्ति । परन्तु यतः विश्वकप-क्वालिफायर-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः द्वितीय-तृतीय-परिक्रमयोः मध्ये केवलं एकमासस्य अन्तरं आसीत्, अस्मिन् काले चीनीय-सुपर-लीग्-क्रीडायां केवलं त्रीणि राउण्ड्-क्रीडाः अभवन्, यत्र शाङ्घाई-हैगाङ्ग्, शाङ्घाई-शेन्हुआ, शाण्डोङ्ग-तैशान्, चेङ्गडु-इत्यादीनि च सन्ति रोङ्गचेङ्ग्.फुटबॉलसङ्घकपस्य सेमीफाइनल्-क्रीडायां चत्वारि दलाः एकस्मिन् मेलने भागं गृहीतवन्तः, द्विस्तरीय-एएफसी-चैम्पियन्स्-लीग्-क्रीडायां केवलं द्वौ दौरौ आस्ताम् अतः राष्ट्रिय-फुटबॉल-प्रशिक्षक-दलस्य कृते सन्दर्भार्थं गोलानां, क्रीडाणां च संख्या तुल्यकालिकरूपेण सीमितः अस्ति ।

सितम्बरमासे चीनीसुपरलीग-फुटबॉल-एसोसिएशन-कप-क्रीडासु शङ्घाई-शेन्हुआ-दलस्य दिग्गजः हान-सुपर-लीग्-क्रीडकः अतीव आश्चर्यजनकं प्रदर्शनं कृतवान्, परन्तु विश्वकप-क्वालिफायर-क्रीडायाः एशिया-शीर्ष-१८ मध्ये प्रतिस्पर्धायाः गतिः, टकरावस्य स्तरः च क्लब-क्रीडायाः अपेक्षया बहु अधिकः अस्ति मेलनानि, यत् खिलाडयः कृते अतीव कठिनं भवति शारीरिकसुष्ठुता, शरीरं, प्रौद्योगिक्याः च संयोजनस्य आवश्यकताः अपि अधिकाः सन्ति केवलं व्यक्तिगतक्रीडाः इति अर्थः। अतः यद्यपि दिग्गजस्य हान चाओ इत्यस्य स्वरः उच्चः अस्ति तथापि सः राष्ट्रियपदकक्रीडादलेन आहूतुं असफलः अभवत् ।

केन्द्रीयरक्षकस्य झू चेन्जी इत्यस्य चोटस्य कारणात् राष्ट्रियफुटबॉलदलस्य प्रशिक्षणसूचिकायां केवलं द्वौ वास्तविकौ केन्द्रीयरक्षकौ जियांग् शेङ्गलोङ्ग्, जियांग् गुआङ्गताई च राष्ट्रियफुटबॉलक्रीडासु अनुभवं प्राप्नुवन्ति एकदा एतेषु द्वयोः जनासु एकः चोटितः भवति तदा इवान्कोवि क्यूई कर्तुं शक्नोति स्म केवलं एकं केन्द्रीयं रक्षकं प्रेषयन्तु यस्य राष्ट्रियपदकक्रीडादले पूर्वानुभवः नासीत् अथवा अन्यस्थानानां क्रीडकाः अतिथिरूपेण उपस्थिताः भवेयुः। एतत् अतीव विशालं गुप्तं संकटं वक्तव्यं भवति एतादृशेषु परिस्थितिषु इवान्कोविच् अद्यापि विदेशेषु खिलाडी वु शाओकोङ्ग् इत्यस्य नियुक्तिं न विचारयति, यत् वस्तुतः दुर्बोधम् अस्ति।

मध्यक्षेत्रस्य स्थितिः अपि पतला अस्ति इवान्कोविच् अस्मिन् समये केवलं ६ मध्यक्षेत्रस्य खिलाडयः एव नियुक्तवान् । एतेषु षट् जनासु वाङ्ग हैजियान् अपि सन्ति, यः कदापि राष्ट्रियपदकक्रीडादलस्य कृते न क्रीडितः, जू हाओयाङ्ग्, हुआङ्ग झेङ्ग्यु च, ये चिरकालात् सोयासॉस् क्रीडन्ति अस्मात् दृष्ट्या बैहे लामु इत्यादिं केन्द्रक्रीडकं मध्यक्षेत्रे विङ्गररूपेण क्रीडितुं दत्तुं इवान्कोविच् इत्यस्य सामान्यदिनचर्या भविष्यति इति महती सम्भावना अस्ति

राष्ट्रियपदकक्रीडादलस्य पूर्वयोः शीर्ष-१८-क्रीडाद्वयेषु उत्कृष्टकौशलयुक्तस्य मध्यक्षेत्रस्य क्षी पेङ्गफेइ इत्यस्य कदापि क्रीडनस्य अवसरः न प्राप्तः, येन मीडिया-चीन-प्रशंसकाः सर्वदा अतीव खेदं अनुभवन्ति अस्मिन् समये इवान्कोविच् प्रत्यक्षतया ज़ी पेङ्गफेइ इत्यस्य दलस्य सदस्यतां न कृतवान्, येन अपि स्पष्टं संकेतं प्रेषितम् यत् राष्ट्रियपदकक्रीडादलम् अद्यापि रक्षायाः आधारेण अस्ति तथा च क्रीडायां दीर्घकालं यावत् कन्दुकं विना रक्षात्मके अवस्थायां भवितुं सज्जम् अस्ति तकनीकीदृष्ट्या श्रेष्ठस्य मध्यक्षेत्रस्य आवश्यकता नास्ति।

अग्रे स्थाने वेई शिहाओ इत्यस्य पुनः राष्ट्रियपदकक्रीडादले निर्वाचनं अस्याः सूचीयाः एकमात्रं वस्तु अस्ति यत् चीनीयप्रशंसकान् सन्तुष्टं करोति । अन्येषां अभ्यर्थीनां दृष्ट्या यद्यपि वु लेइ, एलनः च चोटिताः आसन् तथापि ते राष्ट्रियपदकक्रीडादलस्य कृते चयनिताः आसन् । एतेन अपि पूर्णतया ज्ञायते यत् इवान्कोविच् इत्यस्य एतयोः जनायोः उपरि अद्यापि महत् विश्वासः अस्ति । झाङ्ग युनिङ्गः निलम्बनकारणात् अस्मिन् मासे क्रीडासु न क्रीडितः, परन्तु सः राष्ट्रियपदकक्रीडादलस्य कृते अपि चयनितः, यत् एतदपि दर्शयति यत् राष्ट्रियपदकक्रीडादलस्य अग्रेसरस्थाने वास्तवमेव विकल्पाः नास्ति।

वर्तमानराष्ट्रीयपदकक्रीडाप्रशिक्षणसूची संलग्नम् अस्ति

गोलकीपर : वांग डालेई (शाडोंग ताइशान), यान जुनलिंग (शंघाई हैगांग), लियू डायन्जुओ (वुहान सन्झेन्)

रक्षकाः : जियांग गुआंगताई (शंघाई हैगंग), वी झेन् (शंघाई हैगंग), लियू यांग (शाडोंग ताइशान), माइक्रो मोशन (शाडोंग ताइशान), जियांग शेंगलोंग (शंघाई शेनहुआ), यांग ज़ेक्सियांग (शंघाई शेन्हुआ), ली लेई (बीजिंग गुओआन) , हान पेंगफेई (तियानजिन् जिन्मेन् बाघ)

मध्यक्षेत्रस्य खिलाडी : हुआंग झेंग्यु (शाडोंग ताइशान), ज़ी वेनेंग (शाडोंग ताइशान), ली युआनी (शाडोंग ताइशान), जू हाओयांग (शंघाई शेन्हुआ), वांग हैजियान् (शंघाई शेनहुआ), वांग शांगयुआन (हेनान)

अग्रेसर : वू लेई (शंघाई हैगांग), वी शिहाओ (चेंगडु चेंगडु), फर्नान्डो (शंघाई शेनहुआ), झांग युनिंग (बीजिंग गुओआन), लिन लिआंगमिंग (बीजिंग गुओआन), बैहे लामु (शेन्ज़ेन ज़िनपेंगचेंग), एलन (किंग्डाओ पश्चिम तट) )