समाचारं

महाकाव्य-उत्थाने ईटीएफ-इत्येतत् तीक्ष्णतमं शूलं भवति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवकाशदिनात् पूर्वं अन्तिमदिने "पूर्णपर्दे" अभिलेखं साझां कुर्वन्तु, शङ्घाई कम्पोजिट् सूचकाङ्कः प्रत्यक्षतया ३,३०० अंकं प्राप्तवान्, चिनेक्स्ट् सूचकाङ्कः, विज्ञान-प्रौद्योगिकी-नवाचारः ५०, बीजिंग-प्रतिभूति-५० च एकत्रैव इतिहासे स्वस्य बृहत्तमं लाभं प्राप्तवान् दलाली-स्टॉक्स् सर्वेषां इतिहासे प्रथमवारं सीमायाः वृद्धिः अभवत् २.६१ खरब युआन् आसीत्, ऐतिहासिकं परिमाणं ताजगीं कृतवान् ।

सितम्बरमासे चिनेक्स्ट् सूचकाङ्कः ३७.६२% वर्धितः, तस्मिन् मासे शङ्घाई समग्रसूचकाङ्कः १७.३९% वर्धितः, शेन्झेन् घटकसूचकाङ्कः २६.१३% वर्धितः

हाङ्गकाङ्ग-समूहस्य उन्नयन-प्रवृत्तिः निरन्तरं भवति, यत्र हैङ्ग-सेङ्ग-सूचकाङ्कः मासे मासे १७.४८%, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः मासे मासे ३३.४५%, हाङ्ग-सेङ्ग-राज्यस्वामित्वयुक्तः उद्यम-सूचकाङ्कः १८.६२ च वर्धितः % मास-मासः ।

चीनस्य सम्पत्तिः विस्फोटं कृतवती, हाङ्गकाङ्गस्य स्टॉक्स् अमेरिकी-समूहान् अतिक्रम्य वर्षस्य विश्वस्य प्रमुखेषु स्टॉक्-सूचकाङ्क-लाभकर्तृषु प्रथमस्थानं प्राप्तवान् । वर्षे हैङ्ग सेङ्ग टेक्नोलॉजी २६.२३% वर्धितः, हैङ्ग सेङ्ग सूचकाङ्कः च वर्षे २३.९७% वर्धितः, नास्डैक्, एस एण्ड पी ५०० च अतिक्रान्तवान् । csi 300 सूचकाङ्कः वर्षे 17.1% वर्धितः, जर्मन dax, nikkei 225, ftse singapore इत्यादीन् सूचकाङ्कान् अतिक्रान्तवान् ।

विगतपञ्चव्यापारदिनेषु ईटीएफ-इत्येतत् महाकाव्य-उफाने तीक्ष्णतमं शूलं जातम्!

विगत ५ दिवसेषु १० ईटीएफ ५०% अधिकं वर्धितः, ६५ ईटीएफ विगत ५ दिवसेषु ४०% अधिकं वर्धितः, २५३ ईटीएफ विगत ५ दिवसेषु ३०% अधिकं वर्धितः अस्ति तेषु चुआङ्गडा कैप ईटीएफ, चुआङ्ग५० ईटीएफ, चुआङ्गटेक ईटीएफ च विगत ५ दिनेषु ५०% अधिकं वर्धिताः, तथा च विज्ञानं प्रौद्योगिकी नवीनता चिप् ईटीएफ दक्षिणं, फिन्टेक् ईटीएफ हुआक्सिया, विज्ञानं प्रौद्योगिकी च १०० सूचकाङ्क ईटीएफ, खाद्यं च... पेयस्य ईटीएफ, वाइन ईटीएफ, तथा च सिक्योरिटीज ईटीएफ विगत ५ दिनेषु ४०% तः अधिकः अभवत् ।

चुआङ्गमाइ, चुआङ्ग५० ईटीएफ, फिन्टेक् ईटीएफ च सितम्बरमासे लाभस्य नेतृत्वं कृतवन्तः;

नास्डैक टेक्नोलॉजी ईटीएफ तथा नास्डैक ईटीएफ विगतपञ्चदिनेषु शीर्षहारिषु अन्यतमः आसीत्;

निवेशकानां कृते विपण्यां प्रवेशाय ईटीएफ-इत्येतत् महत्त्वपूर्णं निवेशसाधनं जातम् अस्ति ।पूंजीप्रवाहस्य दृष्ट्या विगतपञ्चदिनेषु ईटीएफ-मध्ये ४७.६ अरब-युआन्-अधिकं प्रवाहितम् अस्ति ।

csi 300, sse 50, csi 500, csi 1000 इत्यादीनि व्यापक-आधारित-ईटीएफ-संस्थाः मुख्याः “सुवर्ण-आकर्षकाः” अभवन् ।तेषु हुआताई-बेरी सीएसआई ३०० ईटीएफ इत्यस्य शुद्धप्रवाहः २०३.८१ अरब युआन् अभवत्, यस्य नवीनतमः स्केलः ४१०.२७ अरब युआन् आसीत्; २६५.९२ अरब युआन् इत्यस्य स्केलम् अस्ति ।

csi 300etf chinaamc, harvest csi300etf, china southern csi 500etf, chinaamc sse 50etf, तथा च चीन दक्षिणी csi 1000etf इत्येतयोः सर्वेषां वर्षस्य कालखण्डे 50 अरब युआनतः अधिकं शुद्धपूञ्जीप्रवाहः अभवत्

निधयः तलक्रयणार्थं विपण्यां प्रवेशार्थं व्यापक-आधारित-ईटीएफ-इत्यस्य उपयोगं कुर्वन्ति स्म, प्रथमवारं ईटीएफ-परिमाणं ३ खरबं अतिक्रान्तम् ।३० सितम्बर् दिनाङ्कपर्यन्तं घरेलु-ईटीएफ-परिमाणं ३.४१ खरबः आसीत्, यत् वर्षस्य आरम्भे २.०५ खरब-परिमाणात् ६६% वृद्धिः अभवत् तेषु स्टॉक ईटीएफ इत्यस्य नवीनतमः स्केलः २.६५ खरबः अस्ति, तथा च सीएसआई ३०० सूचकाङ्कनिधिः १ खरबः अधिकः अस्ति ।

निधिनां सीसाव प्रभावः दृश्यते, यत्र मार्केट् मध्ये निधिः स्टॉक ईटीएफ मध्ये पातयति तथा च मुद्रा ईटीएफ तथा बाण्ड् ईटीएफ विक्रयति।यिनहुआ दैनिक ब्याज ईटीएफ तथा हुआबाओ तियानी ईटीएफ इत्यस्य शुद्धबहिः प्रवाहः वर्षे ४९.५ अरब युआन् अभवत्, यस्मिन् विगत ५ दिवसेषु शुद्धबहिः प्रवाहः ३१.६ अरब युआन् इत्यस्मात् अधिकः अभवत् विगत ५ दिवसेषु उभयम् अपि २.५ अरब युआन् अतिक्रान्तम् ।