2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिने बीजिंग-समये डब्ल्यूटीटी-चाइना-ग्राण्डस्लैम्-महिला-एकल-क्रीडायाः १/१६-अन्तिम-क्रीडायां प्रथमं एकं क्रीडां हारयित्वा सन यिङ्ग्शा-इत्येतत् क्रमशः त्रीणि क्रीडाः जित्वा, स्वसहयोगिनं कुआइमैन्-इत्येतत् ३-१ इति स्कोरेन पराजितवती, ततः परं महिलानां एकलः १६ शक्तिशालिनः । चतुर्णां क्रीडाणां स्कोरः : ८-११/११-६/११-६/११-४।
सन यिंगशा, कुआइ म्यान् च सङ्गणकस्य सहचरौ इति नाम्ना क्रीडायाः आरम्भे आक्रामकं रक्षात्मकं च युद्धं कृतवन्तौ युवा खिलाडी कुआइ म्यान् प्रथमे क्रीडने शीघ्रं राज्यं प्रविश्य ११-८ इति अग्रतां प्राप्तवान् प्रथमक्रीडायां विजयस्य कुञ्जीविषये वदन् कुआइमैन् अवदत् यत् "मया सेवासत्रं प्रथमत्रिफलकानि च उत्तमरीत्या सम्पादितानि। अहं प्रतिद्वन्द्वस्य मन्दप्रारम्भं गृहीतवान्, यथा यथा क्रीडा प्रगच्छति स्म तथा तथा सन यिंगशा पदाभिमुखीभवति स्म। प्रथमत्रिफलकानि नियन्त्र्य, क्रीडानुभवस्य समग्रबलस्य च अवलम्ब्य सः क्रमशः त्रीणि क्रीडाः विपर्यय्य क्रीडायां विजयं प्राप्तवान् ।
राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने दृश्यं प्रति आगतानां प्रशंसकानां नेत्रेभ्यः भयंकरः स्पर्धा भोजः आसीत् तथापि क्रीडायाः समये बहवः "असङ्गताः" कारकाः आसन् - ज्वलन्ताः प्रकाशाः, येन लयं बाधितं जातम् द्वयोः क्रीडकयोः क्रीडाः बहुवारं।दृश्ये स्थितः रेफरी उद्घोषकः च प्रेक्षकाणां कृते फ्लैशं निष्क्रियं कर्तुं बहुवारं स्मारयति स्म ।
यथा वयं सर्वे जानीमः, बन्दकृष्णस्थले "फ्लैश लाइट्स्" इत्यस्य स्वरूपं स्पर्धां कुर्वतां क्रीडकानां कृते अत्यन्तं विघ्नकरं भवति तथा च क्रीडायाः लयं बाधितं करिष्यति।
डब्ल्यूटीटी चाइना ग्राण्डस्लैम् इत्यस्य पूर्वस्मिन् पुरुषैकलप्रथमपरिक्रमे शीर्षबीजः चीनीयः खिलाडी वाङ्ग चुकिन् जापानीक्रीडकं शिनोजुका दैटों ३-० इति स्कोरेन तुल्यकालिकरूपेण सहजतया पराजितवान्, सफलतया च शीर्ष ३२ मध्ये प्रविष्टवान् परन्तु केचन प्रेक्षकाः फ्लैश-फोटोग्राफी-प्रयोगस्य कठोरनिषेधस्य अनुपालनं न कृतवन्तः, येन क्रीडकानां किञ्चित् व्यत्ययः अभवत् । वाङ्ग चुकिन् क्रीडायाः अनन्तरं अवदत् यत् क्रीडायाः वातावरणम् अतीव उष्णम् अस्ति तथा च सः प्रेक्षकान् प्रशंसकान् च धन्यवादं दत्तवान् यत् ते तस्य उत्साहवर्धनं कृतवन्तः। तस्मिन् एव काले सः प्रेक्षकान् अपि आहूतवान् यत् ते शिष्टाचारं द्रष्टुं ध्यानं दद्युः, क्रीडकाः स्पर्धां कुर्वन्तः फ्लैश-लाइट्-प्रयोगं न कुर्वन्तु इति ।
क्रीडायाः अनन्तरं सूर्य यिंगशा फ़्लैश-हस्तक्षेपस्य विषये प्रतिक्रियाम् अददात् यत् "ननु अद्य बहु ज्वालामुखी प्रचलति स्म । विशेषतः यदा क्रीडकाः सेवां कर्तुं प्रवृत्ताः सन्ति तथा च यदा क्रीडकाः क्रीडायां एकाग्रतां कुर्वन्ति तदा फ़्लैशस्य स्वरूपं बाधितं भविष्यति ।अहं मन्ये (flash lights) अद्य बहु प्रादुर्भूताः निम्नलिखितक्रीडासु प्रेक्षकाः सभ्यरूपेण क्रीडां द्रष्टुं शक्नुवन्ति।एकः क्रीडकः इति नाम्ना अहं क्रीडायां एव अधिकं ध्यानं ददामि।”
जिमु न्यूजः ओरिएंटल स्पोर्ट्स् डेली, गुआङ्गमिङ्ग् डॉट् कॉम्, पूर्वप्रतिवेदनानि च संयोजयति
(स्रोतः जिमु न्यूज व्यापक)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।