समाचारं

डोङ्गिंग्-नगरस्य हेकोउ-मण्डलस्य प्रथम-क्रमाङ्क-मध्यविद्यालयस्य अभिभावकानां कृते शरद-विद्यालयस्य प्रथमः पाठः सफलतया आयोजितः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर दिनाङ्के हेकोउ-मण्डलस्य प्रथम-क्रमाङ्कस्य मध्यविद्यालयस्य प्रथमः पाठः शरद-सत्रे सफलतया आयोजितः ।
विद्यालयेन उत्कृष्टा अभिभावकव्याख्याता, वरिष्ठपरिवारशिक्षाप्रशिक्षिका, वरिष्ठकिशोरमानसिकस्वास्थ्यप्रशिक्षिका च सुश्री वाङ्ग ज़ुएलिन् इत्येतां "मातापितृबालसम्बन्धविषये संचारः" इति शीर्षकेण पारिवारिकशिक्षाविषये विशेषव्याख्यानं दातुं आमन्त्रितवान् सुश्री वाङ्गः स्थले स्थितानां मातापितृणां किशोरबालानां च सम्बन्धस्य साक्षात्कारं कृत्वा आरब्धवती, तथा च संचारस्य अर्थस्य त्रयाणां च तत्त्वानां गहनविश्लेषणं कृतवती, सा मातापितरौ चापलूसी, दोषारोपणम् इत्यादीनां पञ्च सामान्यसञ्चारपद्धतीनां अनुभवं कर्तुं अपि संगठितवती -site interaction अन्ते सा मातापितृभ्यः मातापितृ-बालसल्लाहस्य अनुशंसा कृतवती कुशलसञ्चारस्य षट् रणनीतयः मातापितरौ मित्राणि च संचारकलायां ध्यानं दातुं स्मार्टमातापितरौ भवितुं प्रयतन्ते।
सुश्री वाङ्गस्य व्याख्यानेषु सैद्धान्तिकव्याख्यानानि, प्रकरणसाझेदारी, परिस्थितिजन्य-अनुभवाः च आसन्, येन उपस्थिताः मातापितरः मातापितृ-बाल-सञ्चार-विधिषु कौशलेषु च आरामेन सुखद-वातावरणे च निपुणतां प्राप्तुं समर्थाः अभवन्, अतः तेषां बालकैः सह सामञ्जस्यपूर्णतया कुशलतया च संवादं कर्तुं तेषां आत्मविश्वासः आत्मविश्वासः च सुदृढः अभवत् भविष्यम् ।
अन्तिमेषु वर्षेषु हेकौ-मण्डलस्य प्रथमक्रमाङ्कस्य मध्यविद्यालयेन अभिभावकविद्यालयशिक्षणस्य महत्त्वं दत्तम्, वैज्ञानिकरूपेण योजनाकृतं शिक्षणपाठ्यक्रमं कृतम्, पारिवारिकशिक्षाव्याख्यातानाम् एकं समूहं स्थापितं, नियमितरूपेण पारिवारिकशिक्षाविषये उच्चस्तरीयव्याख्यानानि च आयोजितानि। पारिवारिकशिक्षाविषये अस्मिन् विशेषप्रतिवेदने प्रथमवारं उत्कृष्टानां अभिभावकव्याख्यातानाम् उपयोगः कृतः, येन अतीव सन्तोषजनकं परिणामं प्राप्तम्, मातापितृभिः समाजेन च समानरूपेण स्वागतं कृतम् अग्रिमे चरणे विद्यालयः अभिभावक-विद्यालय-शिक्षा-पद्धतेः अनुकूलनं निरन्तरं करिष्यति, समृद्ध-माता-पितृ-सामाजिक-संसाधनानाम् पूर्णतया उपयोगं करिष्यति, सम्पूर्ण-वातावरणे सहकारि-शिक्षायां नैतिक-विकासे च विद्यालय-परिवार-समुदायस्य सहायतां करिष्यति, नूतनं च निर्मातुम् निरन्तरं करिष्यति | नूतनयुगे उच्चविद्यालय-गृह-विद्यालय-सह-शिक्षणस्य स्थितिः। (लोकप्रिय समाचार·हुआंगजियाओ मॉर्निंग न्यूज रिपोर्टर डु मेइक्सुआन संवाददाता कोंग लिङ्गबो)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat लघुकार्यक्रमं "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया