समाचारं

विदेशमन्त्रालयः : अमेरिकादेशस्य “स्वतन्त्रतायाः समर्थनार्थं बलस्य उपयोगः” इति आग्रहः अवश्यमेव आपदां जनयिष्यति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।

फीनिक्स-टीवी-सम्वादकः पृष्टवान् यत् - अमेरिकादेशस्य व्हाइट हाउस्-जालपुटेन अद्यैव घोषितं यत् चीनदेशस्य ताइवान-देशाय प्रायः ५६७ मिलियन-अमेरिकीय-डॉलर्-मूल्यानां सैन्यसहायतां दातुं निर्णयः कृतः अस्ति अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

लिन् जियान् इत्यस्य आँकडानक्शस्य स्रोतः : विदेशमन्त्रालयस्य जालपुटम्

लिन् जियान् इत्यनेन उक्तं यत् अमेरिकादेशेन चीनस्य ताइवानक्षेत्राय पुनः एकवारं शस्त्राणि प्रदत्तानि, येन एकचीनसिद्धान्तस्य, चीन-अमेरिका-देशस्य त्रयाणां संयुक्तसञ्चारपत्राणां च गम्भीररूपेण उल्लङ्घनं कृतम्, विशेषतः "अगस्तमासस्य १७ दिनाङ्कस्य संचारपत्रस्य" वस्तुतः उल्लङ्घनं कृतम् लाई किङ्ग्डे तथा डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणः "ताइवान स्वातन्त्र्यस्य" समर्थनं कृत्वा एकचीनसिद्धान्तस्य उत्तेजनम्। एतेन पुनः सिद्धं भवति यत् ताइवानजलसन्धिस्थे शान्तिस्थिरतायाः कृते सर्वाधिकं खतरा तथा च ताइवानजलसन्धिस्य पारं यथास्थितेः बृहत्तमं क्षतिः "ताइवानस्वतन्त्रता"बलानाम् पृथक्तावादीक्रियाकलापाः तथा च नेतृत्वे बाह्यशक्तीनां सहमतिः समर्थनं च अस्ति संयुक्त राज्य अमेरिका।

लिन् जियान् इत्यनेन सूचितं यत् "ताइवान-स्वतन्त्रता" मृतमार्गः अस्ति यदि अमेरिका-देशः "बलेन स्वातन्त्र्यस्य सहायतां" कर्तुं आग्रहं करोति तर्हि अवश्यमेव स्वयमेव दहति, तस्य परिणामः च प्राप्स्यति वयं अमेरिकादेशं आग्रहं कुर्मः यत् एक-चीन-सिद्धान्तस्य, चीन-अमेरिका-संयुक्त-सञ्चारपत्रत्रयस्य च गम्भीरतापूर्वकं पालनम्, तथा च ताइवान-देशस्य शस्त्रीकरणं किमपि प्रकारेण त्यजतु |. अमेरिकादेशः ताइवान-देशाय कियत् अपि शस्त्राणि प्रदाति चेदपि, "ताइवान-स्वतन्त्रतायाः" विरोधं कर्तुं, राष्ट्रिय-संप्रभुतायाः प्रादेशिक-अखण्डतायाः च रक्षणाय अस्माकं दृढं दृढनिश्चयं कदापि न कम्पयिष्यति |.

स्रोतः : चाङ्ग'आन् स्ट्रीट् इत्यस्य गवर्नर्

प्रतिवेदन/प्रतिक्रिया