समाचारं

चीन मोबाइल iot oneos औद्योगिकसञ्चालनप्रणाली: औद्योगिकसॉफ्टवेयरस्य उन्नयनं प्रवर्तयितुं स्वतन्त्रनियन्त्रणक्षमतां बुद्धिमान् संचालनं अनुरक्षणं च प्राप्तुं

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतन-औद्योगीकरणस्य निर्माणस्य प्रबलतया प्रचार-प्रक्रियायां औद्योगिक-सॉफ्टवेयर-औद्योगिक-सञ्चालन-प्रणाल्याः, औद्योगिक-उद्योग-शृङ्खलायाः मूल-मुख्य-कडि-रूपेण, तेषां उन्नयनं त्वरयन्ति चीन मोबाईल इन्टरनेट् आफ् थिंग्स कम्पनी लिमिटेड oneos औद्योगिक एम्बेडेड् रियल-टाइम ऑपरेटिंग् सिस्टम् इत्यस्य अनुसन्धानं विकासं च समर्पयति तस्मिन् एव काले घरेलुचिप् मञ्चे आधारितं iec61131-3 इत्यस्मिन् प्रमुखैः घरेलुकम्पनीभिः सह सहकार्यं करोति प्रोग्रामेबल सिस्टम्स् संयुक्तरूपेण विशुद्धरूपेण घरेलुरूपेण उत्पादितं लघु प्रोग्रामेबल नियन्त्रकसमाधानं निर्मातुं।
इदं समाधानं न केवलं औद्योगिकनियन्त्रणस्थलेषु उच्चवास्तविकसमयस्य उच्चविश्वसनीयतायाः च मूलआवश्यकतानां पूर्तिं कर्तुं शक्नोति, अपितु परिचालनचक्रं तथा जिटर इत्यादिषु प्रमुखसूचकेषु उद्योगस्य अग्रणीस्तरं प्राप्तुं शक्नोति, तथा च अधिकांश औद्योगिकस्वचालनअनुप्रयोगानाम् आवश्यकतां पूरयितुं शक्नोति अतः अपि महत्त्वपूर्णं यत्, चिप्स् तः ऑपरेटिंग् सिस्टम् तः रनटाइम् सिस्टम् यावत् सर्वं आच्छादयति एतत् समग्रं समाधानं सर्वं स्वदेशीयरूपेण उत्पादितम् अस्ति तथा च महती स्वायत्तता नियन्त्रणक्षमता च अस्ति
तदतिरिक्तं औद्योगिकसाधनानाम् दूरस्थप्रबन्धनस्य परिदृश्यस्य कृते oneos औद्योगिकप्रचालनप्रणाल्याः सार्वभौमिकनियन्त्रकाणां औद्योगिकडीटीयू/द्वारस्य च साहाय्येन उपकरणदूरस्थ उन्नयनस्य, त्रुटिनिवारणस्य, एकीकृतसमायोजनस्य साकारीकरणं कर्तुं शक्यते निगरानी, ​​आँकडाप्रबन्धनम् अन्यक्षमता च, अनुरक्षणदक्षतायां सुधारः प्रबन्धनव्ययस्य न्यूनीकरणं च पारम्परिकं स्थलस्थसञ्चालनं अनुरक्षणं च संजालयुक्तस्य डिजिटलस्मार्टसञ्चालनस्य अनुरक्षणस्य च नूतनपदे धक्कायति।
नूतन औद्योगिकीकरणस्य साकारीकरणे एकः प्रमुखः तत्त्वः इति नाम्ना औद्योगिकमूलसॉफ्टवेयरं आयातेन दीर्घकालं यावत् प्रतिबन्धितम् अस्ति अस्य अर्थः अस्ति यत् मम देशस्य बहवः "औद्योगिकचालकाः" विदेशीय "औद्योगिकमस्तिष्केषु" अवलम्बन्ते, येन मूलदत्तांशः, प्रौद्योगिकी, ज्ञानसञ्चयः च आन्तरिकं कर्तुं कठिनं भवति . oneos औद्योगिकं एम्बेडेड् वास्तविकसमयस्य ऑपरेटिंग् सिस्टम् कर्नेल् प्रौद्योगिकी 100% स्वायत्तं नियन्त्रणीयं च अस्ति, औद्योगिकसञ्चारप्रोटोकॉलस्य विस्तृतश्रेणीं समर्थयति, iec61508sil3, iso26262asild, ccrceal4+ इत्यादीनि आधिकारिकसुरक्षाविश्वसनीयताप्रमाणपत्राणि पारितवती अस्ति, तथा च पञ्चप्रोग्रामिंगभाषाभिः सह संगतम् अस्ति अन्तर्राष्ट्रीयसामान्य iec 61131 मानकस्य iec च अन्तर्गतं 61499 कार्यखण्डः नियन्त्रणप्रणाल्याः प्रोग्रामिंग् कृते लचीलापनं सुरक्षां च ददाति ।
5g-a तरङ्गस्य पृष्ठभूमितः तथा च कृत्रिमबुद्धिप्रौद्योगिक्याः औद्योगिक-अन्तर्जालस्य च एकीकृतविकासस्य विरुद्धं चीन-मोबाइल-आइओटी oneos औद्योगिक-सञ्चालन-प्रणाल्याः परितः स्वतन्त्र-नवीनीकरणं गहनं करिष्यति, औद्योगिक-प्रथानां विस्तारं करिष्यति, पारम्परिक-उद्यमानां बुद्धिमान्-परिवर्तने च सहायतां करिष्यति तथा डिजिटलरूपान्तरणप्रक्रियाः नूतन औद्योगिकीकरणस्य निर्माणं प्रवर्धयितुं अन्ते च नूतनानां उत्पादकशक्तीनां उच्चगुणवत्तायुक्तं विकासलक्ष्यं प्राप्तुं।
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया