समाचारं

बीजिंग-राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने नगरस्य उद्यानेषु १२८३१ मिलियनं आगन्तुकाः अभवन्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरपालिकायाः ​​भूनिर्माण-हरित-ब्यूरो-संस्थायाः कृते संवाददाता ज्ञातवान् यत् राष्ट्रियदिवसस्य अवकाशस्य प्रथमदिने नगरस्य उद्यानेषु कुलम् १२८३१ लक्षं पर्यटकाः अभवन्, यत्र समर-पैलेस्, टेम्पल् आफ् हेवेन्-उद्यानं, ओस्सेन्-उद्यानं च शीर्षत्रयेषु स्थानेषु अस्ति .

शरदस्य कुरकुरा वायुः यात्रायाः उत्तमः समयः भवति । चाओयाङ्ग-मण्डलस्य रिटन-उद्याने अस्मिन् शरदऋतौ "समृद्धपुष्पाणि" गुलदाउदी-प्रदर्शनी अभवत्, यतः रिटन-उद्याने १९७४ तमे वर्षे ५० वर्षेषु प्रथमा गुलदाउदी-प्रदर्शनी अभवत्

उद्याने गुलदाउदी उपत्यका निर्मितवती अस्ति, या "सहस्रमाइलपर्यन्तं नद्यः पर्वताः च" प्रस्तुतुं गुलदाउदी परिदृश्यस्य उपयोगं करोति, तथा च गुलदाउदी परिदृश्येन सह मिलित्वा किन्-हान-वंशस्य, ताङ्ग-सोङ्ग-वंशस्य, मिङ्ग्-वंशस्य चत्वारि पुष्प-विषयक-आकर्षणानि निर्माति तथा किङ्ग् राजवंशाः। उद्याने गुलदाबस्य विशालः गुच्छः, अन्ये च बहवः छायाचित्रणस्थानानि अपि सन्ति । तदतिरिक्तं वृत्तवेदी पुष्पसमुद्रं लालटेनदर्शनदृश्यं च निर्माति, गुलदामस्य लालटेनस्य च एकीकरणेन पर्यटकानां कृते "दिने पुष्पाणि द्रष्टुं रात्रौ लालटेनस्य प्रशंसा च" इति उद्यानभ्रमणस्य मार्गः उद्घाट्यते

अन्तिमेषु वर्षेषु अस्य नगरस्य हरितनिर्माणस्य विविधता अभवत्, नगरेषु ग्राम्यक्षेत्रेषु च सहस्राधिकानि उद्यानानि सन्ति, येन नागरिकानां पर्यटकानां च कृते उत्तमः विकल्पः अभवत् गतवर्षस्य समानकालस्य तुलने अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य प्रथमदिने पर्यटकानाम् संख्यायां २९.८८% वृद्धिः अभवत् । तेषु ८३,९०० जनाः ग्रीष्मकालीनप्रासादं गतवन्तः, स्वर्गस्य मन्दिरस्य उद्याने ७३,७०० पर्यटकाः स्वागतं कृतवन्तः, ओलम्पिकवननिकुञ्जे ५८,६०० पर्यटकाः अभवन्, येन ते नगरस्य सर्वाधिकपर्यटकानां त्रीणि उद्यानानि अभवन् नगरस्य उद्यानानि सुचारुतया, सुरक्षिततया, व्यवस्थिततया च कार्यं कुर्वन्ति ।

अवकाशदिनात् पूर्वं नगरपालिकायाः ​​भूनिर्माण-हरितीकरण-ब्यूरो-संस्थायाः आयोजन-सङ्गठनस्य, गुप्त-खतरा-अनुसन्धानस्य, बृहत्-यात्री-प्रवाह-नियन्त्रणस्य, पर्यटन-सेवानां, उत्सव-निरीक्षणस्य, सभ्य-उद्यान-भ्रमणस्य च दृष्ट्या व्यापक-व्यवस्थाः, परिनियोजनाः च कृताः प्रबन्धन, परिवहनं तथा अन्यविभागाः पूर्ववर्षेषु उद्यानानां आकर्षणानां निरीक्षणं कर्तुं पर्यटकानाम् आवागमनस्य च अनुसन्धानस्य विश्लेषणस्य च आधारेण महोत्सवस्य कालखण्डेषु सक्रियरूपेण ५२ उद्यानानां क्रमणं कृतम् बृहत् यात्रिकप्रवाहस्य प्रतिक्रियां ददति तथा च उद्यानक्षेत्राणां सुरक्षां व्यवस्थिततां च सुनिश्चितं करोति। राष्ट्रदिवसस्य कालखण्डे नगरस्य १०० तः अधिकानि उद्यानानि राष्ट्रियदिवसस्य उद्यानक्रियाकलापानाम् एकां श्रृङ्खलां प्रारब्धवन्तः, यत्र पुष्पशय्यायाः पुष्पव्यवस्था, सामूहिकसांस्कृतिकक्रियाकलापाः, लालछापभ्रमणं तथा विषयगतप्रदर्शनानि इत्यादयः सन्ति, येन सुन्दरदृश्यैः सह उद्यानदृश्यं निर्मातुं शक्यते, diverse forms, safety, comfort, warm and festive, not only इदं नागरिकानां विविधानि आवश्यकतानि पूरयति तथा च समीपस्थभ्रमणानां कृते सुविधाजनकम् अस्ति।

नगरपालिकायाः ​​भूनिर्माण-हरितीकरण-ब्यूरो-संस्थायाः स्मरणं भवति यत् केचन लोकप्रियाः दर्शनीयस्थलानि भीडस्य प्रवणाः सन्ति, पर्यटकाः उचितयात्रायोजनां कर्तुं, हरितवर्णीयं यात्रां कर्तुं, व्यस्तसमये भ्रमणं कर्तुं च सल्लाहं ददति

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : झू सोंगमेई

प्रक्रिया सम्पादकः u022

प्रतिवेदन/प्रतिक्रिया