2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मशीन हृदय रिपोर्ट
सम्पादक: झांग कियान
मूल अभिप्रायः उत्तमः अस्ति, परन्तु उपायः अद्यापि प्रश्नाय मुक्तः अस्ति।
अधुना एव अर्धवर्षाधिकं यावत् चर्चां कृत्वा स्थापितं एसबी १०४७ अन्ततः समाप्तम् अभवत् : कैलिफोर्निया-राज्यस्य गवर्नर् गेविन् न्यूसमः विधेयकस्य वीटो-अधिकारं कृतवान् ।
एसबी १०४७ इत्यस्य पूर्णं नाम "सीमायाः कृत्रिमबुद्धि-अधिनियमस्य कृते सुरक्षितं सुरक्षितं च नवीनता" अस्ति, यस्य उद्देश्यं उच्च-जोखिम-ए.आइ.
विशेषतः, विधेयकं मॉडलस्तरस्य कृत्रिमबुद्धेः नियमनं कर्तुं प्रयतते, यत् कतिपयानां कम्प्यूटेशनल-लाय-सीमानां उपरि प्रशिक्षितानां मॉडल्-मध्ये प्रवर्तते परन्तु यदि निर्धारितगणना-व्यय-सीमानां अनुसारं सख्यं गणना क्रियते तर्हि विपण्यां सर्वे मुख्यधारा-बृहत्-परिमाणस्य आदर्शाः "संभाव्यरूपेण खतरनाकाः" इति गण्यन्ते अपि च, विधेयकेन आदर्शस्य पृष्ठतः विकासकम्पनी स्वस्य प्रतिरूपस्य अधःप्रवाहस्य उपयोगस्य अथवा परिवर्तनस्य कानूनी उत्तरदायित्वं वहितुं अपेक्षितम्, यस्य मुक्तस्रोतमाडलस्य विमोचने "शीलिंगप्रभावः" इति विश्वासः अस्ति
विधेयकलिङ्कः https://leginfo.legislature.ca.gov/faces/billtextclient.xhtml?bill_id=202320240sb1047
अस्मिन् वर्षे फेब्रुवरीमासे एतत् विधेयकं प्रवर्तितम्सिनेटप्रस्तावितः आसीत्, तदा आरभ्य विवादास्पदः अस्ति । ली feifei, yann lecun, 1999।एण्ड्रयू एनजीसर्वे विरुद्धाः सन्ति। किञ्चित्कालपूर्वं ली फेइफेइ इत्यनेन स्वयमेव एकः लेखः लिखितः यस्मिन् विधेयकेन ये बहवः प्रतिकूलप्रभावाः आनेतुं शक्यन्ते तेषां व्याख्यानं कृतवान् । कैलिफोर्नियाविश्वविद्यालयस्य दर्जनशः शिक्षकाः छात्राः च अस्य विधेयकस्य विरोधार्थं संयुक्तपत्रे हस्ताक्षरं कृतवन्तः (द्रष्टव्यम् "ली फेइफेइ इत्यनेन व्यक्तिगतरूपेण लेखः लिखितः, तथा च दर्जनशः वैज्ञानिकाः कैलिफोर्निया-देशस्य एआइ-प्रतिबन्धविधेयकस्य विरोधार्थं संयुक्तपत्रे हस्ताक्षरं कृतवन्तः") परन्तु मस्क, हिण्टन्, बेङ्गियो इत्यादयः अनेके जनाः अपि अस्य विधेयकस्य समर्थनं कुर्वन्ति । कैलिफोर्निया-राज्यस्य राज्यपालाय विधेयकं प्रस्तूयमाणात् पूर्वं पक्षद्वयस्य मध्ये बहवः उष्णविमर्शाः अभवन् ।
अधुना, सर्वं निवसितम् अस्ति। स्वस्य वीटो-वक्तव्ये गवर्नर् न्यूसमः अनेकानि कारकपदार्थानि उद्धृतवान् ये तस्य निर्णयं प्रभावितवन्तः, यत्र विधेयकस्य प्रभावः अपि अस्तिऐकम्पनीषु भारः, क्षेत्रे कैलिफोर्निया-देशस्य नेतृत्वं, विधेयकम् अतीव विस्तृतं भवेत् इति आलोचना च।
वार्ता प्रकाशितस्य अनन्तरं यान् लेकुन् मुक्तस्रोतसमुदायस्य पक्षतः कैलिफोर्निया-राज्यपालस्य कृते कृतज्ञतां प्रकटितवान् ।
एङ्ग् इत्यनेन यान् लेकुन् इत्यस्य विधेयकस्य दोषान् जनसामान्यं प्रति व्याख्यातुं प्रयत्नस्य पुष्टिः कृता ।
तथापि केचन जनाः प्रसन्नाः केचन चिन्तिताः च - विधेयकस्य प्रायोजकः कैलिफोर्निया-देशस्य सिनेटरः स्कॉट् वीनर् इत्ययं परिणामेभ्यः अतीव निराशः इति अवदत्। सः एकस्मिन् पोस्ट् मध्ये लिखितवान् यत् वीटो "यस्य मनसि अस्ति यत् बृहत्निगमानाम् निरीक्षणं भविष्यति ये महत्त्वपूर्णनिर्णयान् कुर्वन्ति ये जनसुरक्षां कल्याणं च 'अस्माकं ग्रहस्य भविष्यं' च प्रभावितं कुर्वन्ति" इति
ज्ञातव्यं यत् एसबी १०४७ इत्यस्य अस्वीकारस्य अर्थः न भवति यत् कैलिफोर्निया एआइ सुरक्षाविषयेषु नेत्रं पातयति इति यथा गवर्नर् न्यूसमः स्ववक्तव्ये उक्तवान्। तस्मिन् एव काले सः इदमपि घोषितवान् यत् ली फेइफेइ इत्यादयः जननात्मककृत्रिमबुद्धेः परिनियोजनाय उत्तरदायीसुरक्षापरिपाटानां निर्माणे कैलिफोर्निया-देशस्य नेतृत्वे सहायतां करिष्यन्ति इति
कैलिफोर्निया-राज्यपालः - एसबी १०४७ इत्यस्य बहवः समस्याः सन्ति
एसबी १०४७ इत्यस्य विषये कैलिफोर्निया-राज्यस्य गवर्नर् न्यूसमस्य अन्तिमवचनं वर्तते । सः किमर्थं विधेयकं वीटो करिष्यति ? एकेन वचनेन उत्तरं प्रदत्तम् ।
कथनलिङ्कः https://www.gov.ca.gov/wp-content/uploads/2024/09/sb-1047-veto-message.pdf
कथनात् एकः अंशः यथा-
आधुनिक-इतिहासस्य महत्त्वपूर्ण-प्रौद्योगिकी-प्रगतेः अग्रगामिनः विश्वस्य ५० प्रमुखेषु अल-कम्पनीषु ३२ कम्पनयः कैलिफोर्निया-देशे सन्ति । वयं अस्मिन् क्षेत्रे अग्रणीः स्मः यतोहि अस्माकं शोध-शिक्षा-संस्थाः, अस्माकं विविधाः प्रेरिताः च कार्यबलाः, अस्माकं स्वतन्त्र-भावना-स्वतन्त्र-विचार-संवर्धनं च |. एकः भविष्यस्य प्रबन्धकः नवीनकारः च इति नाम्ना अहम् अस्य उद्योगस्य नियमनस्य दायित्वं गम्भीरतापूर्वकं गृह्णामि।
एसबी १०४७ अलस्य परिनियोजनेन सम्भाव्यमानानां खतराणां विषये चर्चां अतिशयोक्तिं करोति । वादस्य मूलं भवति यत् नियमनस्य सीमा al-प्रतिरूपस्य विकासाय आवश्यकस्य गणनानां व्ययस्य संख्यायाः च आधारेण भवेत् वा, अथवा एतेषां कारकानाम् अवलोकनं विना प्रणाल्याः वास्तविकजोखिमस्य मूल्याङ्कनं कर्तव्यम् वा इति एषा वैश्विकचर्चा तदा आगच्छति यदा अलस्य क्षमताः आतङ्कजनकदरेण विस्तारं कुर्वन्ति। तस्मिन् एव काले विनाशकारी खतराणां जोखिमस्य निवारणार्थं रणनीतयः समाधानाः च तीव्रगत्या विकसिताः सन्ति ।
केवलं महत्तमेषु बृहत्तमेषु च मॉडलेषु केन्द्रीकृत्य एसबी १०४७ एकं नियामकरूपरेखां निर्माति यत् जनसामान्यं द्रुतगत्या विकसितस्य प्रौद्योगिक्याः नियन्त्रणस्य विषये सुरक्षायाः मिथ्याभावं दातुं शक्नोति लघुतरं, विशेषीकृतमाडलं sb 1047 द्वारा लक्षितमाडलस्य अपेक्षया तथैव खतरनाकं, अथवा अधिकं खतरनाकं वा भवितुम् अर्हति ।
अनुकूलता महत्त्वपूर्णा अस्ति यतः वयं कालविरुद्धं दौडं कुर्मः यत् अद्यापि प्रारम्भिककालस्य प्रौद्योगिकीं नियन्त्रयितुं शक्नुमः। एतदर्थं सुकुमारं सन्तुलनं आवश्यकम् । यद्यपि sb 1047 इत्यस्य सद्भावनाः सन्ति तथापि एतत् न गृह्णाति यत् एआइ-प्रणाल्याः उच्च-जोखिम-वातावरणेषु नियोजिताः सन्ति, महत्त्वपूर्णनिर्णयाः समाविष्टाः सन्ति, अथवा संवेदनशीलदत्तांशस्य उपयोगः भवति वा इति तस्य स्थाने विधेयकेन मूलभूततमेषु कार्येषु अपि कठोरमानकानि आरोपितानि सन्ति-यावत् ते बृहत्प्रणालीषु नियोजिताः सन्ति। अस्य प्रौद्योगिक्याः वास्तविकधमकीभ्यः जनस्य रक्षणस्य एषः एव सर्वोत्तमः उपायः इति अहं न मन्ये।
अहं लेखकेन सह सहमतः यत् वयं जनरक्षणार्थं कार्यवाही कर्तुं यावत् महती आपदा न भवति तावत् प्रतीक्षितुं न शक्नुमः। कैलिफोर्निया स्वदायित्वं न त्यक्ष्यति। सुरक्षाप्रोटोकॉलं अवश्यं स्वीक्रियताम्। सक्रियसुरक्षाः कार्यान्विताः भवेयुः, दुष्टनटकानां कृते स्पष्टाः प्रवर्तनीयाः च परिणामाः भवितुमर्हन्ति । परन्तु मम यत् असहमतिः अस्ति तत् अस्ति यत् जनसमूहं सुरक्षितं स्थापयितुं अस्माभिः एआइ-प्रणालीनां क्षमतानां च अनुभवजन्य-प्रक्षेपवक्र-विश्लेषणं विना समाधानेन सह समाधानं कर्तव्यम् |. अन्ततः, यः कोऽपि रूपरेखा एआइ इत्यस्य प्रभावीरूपेण नियमनं करोति, तस्य प्रौद्योगिक्याः एव तालमेलं स्थापयितुं आवश्यकता वर्तते ।
ये वदन्ति यत् वयं समस्यायाः समाधानं न कुर्मः, अथवा राष्ट्रियसुरक्षायां अस्य प्रौद्योगिक्याः सम्भाव्यप्रभावस्य नियमने कैलिफोर्निया-देशस्य कोऽपि भूमिका नास्ति, तेभ्यः अहं असहमतः अस्मि |. केवलं कैलिफोर्निया-देशे एव एतत् दृष्टिकोणं स्वीकृत्य अर्थः भवितुम् अर्हति, विशेषतः काङ्ग्रेस-पक्षस्य संघीय-कार्याणां अभावे, परन्तु एतत् अनुभवजन्य-साक्ष्य-विज्ञान-आधारितं भवितुमर्हति
अमेरिकी ए.आइ.सुरक्षासंस्था, राष्ट्रियविज्ञानप्रौद्योगिकीसंस्थायाः भागः, जनसुरक्षायाः स्पष्टजोखिमानां विरुद्धं रक्षणार्थं प्रमाणाधारितपद्धत्याधारितं राष्ट्रियसुरक्षाजोखिममार्गदर्शनं विकसयति।
मया २०२३ तमस्य वर्षस्य सितम्बरमासे जारीकृतस्य कार्यकारी-आदेशस्य अनुसारं मम प्रशासनस्य सम्पूर्णे एजेन्सी-संस्थाः कैलिफोर्निया-देशस्य महत्त्वपूर्ण-अन्तर्गत-संरचनायां एआइ-इत्यस्य उपयोगस्य सम्भाव्य-धमकीनां, दुर्बलतानां च जोखिम-विश्लेषणं कुर्वन्ति
एते केवलं कतिचन उदाहरणानि सन्ति यत् वयं विशेषज्ञैः नेतृत्वे एआइ-जोखिम-प्रबन्धन-प्रथानां परिचयं नीतिनिर्मातृभ्यः कुर्मः यत् विज्ञान-तथ्य-मूलानि सन्ति |.
एतेषां प्रयत्नानाम् माध्यमेन एआइ-द्वारा उत्पद्यमानानां विशिष्टानां ज्ञातानां च जोखिमानां नियमनार्थं विगत-३० दिवसेषु एकदर्जनाधिक-विधेयकेषु हस्ताक्षरं कृतवान् |
३० दिवसेषु एकदर्जनाधिकाः विधेयकाः हस्ताक्षरिताः, कैलिफोर्निया-देशस्य गहनः एआइ-सुरक्षा-उपक्रमः
वक्तव्ये न्यूसमः उल्लेखितवान् यत् सः ३० दिवसेषु एकदर्जनाधिकविधेयकेषु हस्ताक्षरं कृतवान् । एतेषु विधेयकेषु विस्तृताः विषयाः समाविष्टाः सन्ति, यथा स्पष्टं डीपफेक् सामग्रीं दमनं, एआइ-जनितसामग्रीषु जलचिह्नानां योजनस्य आवश्यकता, कलाकारानां डिजिटलचित्रस्य रक्षणं, मृतानां आकृतीनां स्वराणां वा उपमानां वा प्रतिलिपिधर्मः, उपभोक्तृगोपनीयता, अन्वेषणं च अध्यापनस्य कृत्रिमबुद्धेः समावेशस्य प्रभावः अन्ये च बहवः पक्षाः।
विधेयकसूचिकायाः लिङ्कः: https://www.gov.ca.gov/2024/09/29/governor-newsom-announces-new-initiatives-to-advance-safe-and-responsible-ai-protect-californians/
एसबी १०४७ इत्यस्य एआइ-जोखिम-मूल्यांकने वैज्ञानिकविश्लेषणस्य अभावस्य प्रतिक्रियारूपेण राज्यपालः घोषितवान् यत् सः विश्वस्य प्रमुखान् जननात्मक-एआइ-विशेषज्ञान् जननात्मक-एआइ-नियोजनाय व्यवहार्य-गार्डरेल्-विकासाय कैलिफोर्निया-देशस्य सहायतां कर्तुं आहूतवान्
ली फेइफेइ इत्यस्य अतिरिक्तं कम्प्यूटिंग् अनुसन्धानस्य सामाजिकनैतिकप्रभावविषये राष्ट्रियविज्ञान अकादमीसमितेः सदस्यः टीनो कुएलरः, कैलिफोर्नियाविश्वविद्यालये कम्प्यूटिंग्, डाटा साइंस एण्ड् सोसायटी विद्यालयस्य डीनः जेनिफर टूर् चायस् च बर्कले, अपि अस्य कार्यक्रमस्य सदस्याः सन्ति ।
तेषां कार्यं अत्याधुनिकप्रतिमानानाम् अनुभवजन्य, विज्ञान-आधारित-प्रक्षेपवक्र-विश्लेषणं तथा च तेषां क्षमतासु अनुचर-जोखिमेषु च केन्द्रितम् अस्ति । अस्य कार्यस्य दूरं गन्तव्यम् अस्ति।
参考链接:https://www.gov.ca.gov/2024/09/29/गवर्नर-न्यूसोम-इत्यनेन-सुरक्षित-एण्ड-जिम्मेदार-ऐ-कैलिफोर्निया-जनानाम्-रक्षणाय-नवीन-उपक्रम-घोषणा-कृता/