समाचारं

टेबल टेनिस ग्राण्ड स्लैम् : अक्टोबर् प्रथमे दिनाङ्कस्य कार्यक्रमः घोषितः! राष्ट्रिय टेबलटेनिस-क्रीडां पुनः झाङ्ग-बेन्-क्रीडां करोति, सन यिङ्ग्शा-क्लबस्य कुआइमैन्-क्रीडायाः सम्मुखीभवति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने बीजिंग-समये टेबल-टेनिस्-क्रीडायाः wtt-चीन-ग्राण्ड-स्लैम-क्रीडायाः षष्ठदिवसस्य आरम्भः करणीयः अस्ति, राष्ट्रिय-टेबल-टेनिस्-क्रीडकाः पुनः प्रकटिताः भविष्यन्ति, ते च wtt-मकाऊ-चैम्पियनशिप-क्रीडायां केवलं दीर्घकालं यावत् एकल-क्रीडां कृतवन्तः | पूर्वं शीर्षस्थानं प्राप्तौ सन यिंगशा, लिन् शिडोङ्ग च क्रमशः सङ्गणकस्य सहचरौ कुआइ म्यान्, ज़ुए फेइ च सह स्पर्धां करिष्यन्ति शेषं द्वादशक्रीडाः विदेशीययुद्धानि सन्ति, यदा तु लिन् शिडोङ्ग/कुई म्यान् मिश्रितयुगलेषु मात्सुशिमा तेरुकोरा/हरिमोटो मिवा अवरुद्धं करिष्यन्ति घटना।

विदेशीयसङ्घस्य दृष्ट्या मिमा इटो पुनः ६१ वर्षीयस्य दिग्गजस्य नी ज़ियालियनस्य विरुद्धं युद्धं करिष्यति, मोरेगार्ड् तेरुकोरा मत्सुशिमा इत्यस्य चुनौतीं, कार्लबर्ग् अरुना, तोमोकाजु हरिमोटो, ले ब्रुन् जूनियर, मिउ हिरानो इत्यादीनां विरुद्धं युद्धं करिष्यति ते करिष्यन्ति अपि दृश्यन्ते, परन्तु तेषां प्रतिद्वन्द्विनः दुर्बलाः, न्यूनाः च भवन्ति, अधिकविवरणार्थं अधः पश्यन्तु ।

अस्य ग्राण्डस्लैम्-क्रीडायाः प्रथमेषु पञ्चदिनेषु बहवः प्रसिद्धाः क्रीडकाः दुःखिताः आसन् सम्प्रति सर्वे शीर्ष-३२ एकल-क्रीडकाः जन्म प्राप्य कुलम् २२ राष्ट्रिय-टेबल-टेनिस्-क्रीडकाः उन्नताः अभवन्, योग्यता-परिक्रमेषु १२ जनाः स्थगितवन्तः अथवा मुख्यसममूल्यतायां प्रथमपरिक्रमे विश्वचैम्पियनशिपस्य मुख्यक्रीडकः वाङ्ग यिडी स्वस्य सङ्गणकस्य सहचरः फैन् सिकी इत्यनेन सह पराजितः, यदा तु हे झुओजिया इत्यादयः झाङ्ग बेन्मेइहे इत्यादीन् प्रबलविरोधिनः समाप्तवन्तः, बाह्ययुद्धे समग्रं प्रदर्शनं च अभवत् शोभन।

यथा पूर्वं उक्तं, राष्ट्रिय टेबलटेनिसदलस्य सामना अक्टोबर्-मासस्य प्रथमे दिने प्रातः ११:३५ वादने प्रसिद्धस्य पेन-होल्ड्-शूटरस्य जूए-फेइ-इत्यस्य विरुद्धं भविष्यति तुल्यकालिकरूपेण बलिष्ठः अस्ति, सूर्य यिंगशा तस्य सामना करिष्यति, यः पूर्वं बहुवारं पराजितः अस्ति, सर्वेषां ध्यानं च अर्हति।

विदेशीयप्रतियोगितानां दृष्ट्या राष्ट्रिय टेबलटेनिस् टेबलटेनिसदलस्य द्वयोः मिश्रितयुगलक्रीडायोः चुनौतीनां सामना भविष्यति प्रातः ११:०० वादने क्षियाङ्ग पेङ्ग/लियू वेइशान् शीर्षबीजस्य तथा हाङ्गकाङ्गस्य चीनस्य फाइनलविजेतृसंयोजनस्य हुआङ्ग झेण्टिङ्ग्/ इत्यस्य चुनौतीं दास्यति। डु कैकिन्, तथा च रात्रौ २०:५५ वादने लिन् शिडोङ्ग/कुई म्यान् इदं जापानस्य मात्सुशिमा टेरुकोरा/हरिमोटो मिवा इत्यस्य आशाजनकं संयोजनं अवरुद्धं करिष्यति - बलस्य तुलनातः न्याय्यं चेत्, द्वितीयस्य क्रीडायाः विजयस्य अधिका सम्भावना अस्ति, परन्तु न भवेत् प्रथमं क्रीडां जितुम् सुलभम्।

यथा 11:35 फैन सिकी बनाम ली एनहुई (दक्षिणकोरिया), 13:55 युआन लिजेन्/शी ज़ुन्याओ बनाम गाल्डोस्/पोल्कानोवा (ऑस्ट्रिया), 19:10 क्षियांग पेंग बनाम उमर (मिस्र) तथा किन युक्सुआन/जोंग गेमन् बनाम तियान झीक्सी / ली एन्हुई (दक्षिणकोरिया), लियू वेइशान् वि एस चेन् सियु (चीनी ताइपे), तथा २०:२० वाङ्ग क्षियाओटोङ्ग बनाम पोल्कानोवा (ऑस्ट्रिया) इत्येतयोः अपि कतिपयानि कष्टानि सन्ति ।

सापेक्षतया, 13:55 लिन गाओयुआन/वांग यिडी बनाम तेओरोडो (ब्राजील)/कुकुलोवा (स्लोवाकिया), 18:00 ज़ुए फी/कियान तियानी बनाम मनुश/चिताले (भारत), 19 :45 झोउ किहाओ/चेन युआन्यू बनाम पिचफोर्ड (इंग्लैण्ड )/allegro (belgium), 20:20 wang chuqin vs linde (denmark) इति द्रष्टुं रोचकं नास्ति राष्ट्रिय टेबलटेनिसदलस्य लाभः अस्ति, परन्तु हारस्य सम्भावना अपि अस्ति।

विदेशीयसङ्घस्य अपि १ अक्टोबर् दिनाङ्के विशेषज्ञानां मध्ये अनेके मेलनानि सन्ति, यत्र १२:१० कार्लबर्ग् (स्वीडन) vs अरुना (नाइजीरिया), १२:४५ मोरेगार्ड (स्वीडन) vs मात्सुशिमा तेरुकोरा (जापान) , १८:३५ मिमा इटो (जापान) vs ni xialian (लक्समबर्ग), 19:45 गाओ चेंगरुई (ताइपे, चीन) vs togami hayabusa (जापान), आदि।

अतः उपर्युक्तं द्वन्द्वयुद्धं कः जितुम् अर्हति ? अद्यापि रोमाञ्चः अस्ति, क्रीडायाः आरम्भं प्रतीक्षते।