समाचारं

चीन-ग्राण्ड्-स्लैम् : सन यिङ्ग्शा ३-१ इति स्कोरेन विपर्यस्तः, लिन् शिडोङ्ग् इत्यनेन शिरः मुण्डनं कृतम्, जापानस्य मुख्यबलं च व्यथितम्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य १ दिनाङ्के बीजिंग-समये डब्ल्यूटीटी-चाइना-ग्राण्ड्-स्लैम्-एकल-क्रीडायाः १/१६-अन्तिम-क्रीडायाः आरम्भः अभवत्, येन xue fei-इत्येतत् पराजयः कृतः ।

लिन शिडोंग-xue fei

लिन् शिडोङ्गः स्वस्य उत्तमं रूपं निरन्तरं कृतवान्, दृढं फोरहैण्ड्, बैकहैण्ड् च क्रीडन्, मेजस्य उपरि कन्दुकं सम्भालितुं उपक्रमं कृत्वा शीघ्रमेव अन्तरं विस्तारितवान्, प्रथमं क्रीडां ११-४ इति सहजतया जित्वा xue fei सक्रियरूपेण समायोजितवान्, प्रथमत्रिषु फलकेषु परिवर्तनेन प्रतिद्वन्द्वस्य लयं बाधितुं प्रयतितवान्, परन्तु वास्तविकः प्रभावः आदर्शः नासीत्, तस्य स्वस्य अपराधस्य कृते प्रवेशः, स्कोरः च कठिनः आसीत्, सः निष्क्रियरूपेण प्रतिक्रियां कुर्वन् अधिकं समयं यापयति स्म लिन् शिडोङ्गः बहु त्रुटयः न कृतवान्, तस्य दृढरणनीत्याः कारणात् सः स्वसमयं गृहीत्वा प्रत्येकं बिन्दुम् अत्यन्तं कठोररूपेण क्रीडितुं शक्नोति स्म, पुरुषाणां एकलक्रीडासु त्रयेषु शीर्ष १६ मध्ये सफलतया गतः ऋजुक्रीडाः ।

सूर्य यिंगशा-कुईमन

राष्ट्रिय टेबलटेनिसस्य गृहयुद्धस्य स्थितिः अंकं प्राप्तुं कठिना आसीत् कुआइमैन् इत्यनेन समये एव प्रतिक्रिया दत्ता, उपक्रमस्य अवसरः वर्धितः, उच्चगुणवत्तायुक्तः अपराधः कृतः, शनैः शनैः च प्रवेशः कृतः परिचितं लयं कृत्वा अनुग्रहं ११-६ प्रत्यागच्छत्। यथा यथा क्रीडा प्रगच्छति स्म तथा तथा कुआइमनः अपराधस्य रक्षायाः च उभयत्र दुर्बलः अभवत्, तस्य युद्धे च स्थिरतायाः अभावः अभवत् शॉट् कृत्वा यावत् अवसरः उत्पन्नः तावत् ११ स्कोरं कर्तुं न संकोचम् अकरोत् -६,११-४ क्रमशः त्रीणि क्रीडाः जित्वा, कुल स्कोरः ३-१ अभवत् ।

जापानस्य मुख्या खिलाडी मिउ हिरानो निराशाजनकपरिस्थितौ क्रीडायाः बहिः अभवत् निराशाजनकस्थितौ तस्याः मानसिकतां स्थिरं कृतवती, १३ -११,११-९,११-७ इति क्रमेण त्रीणि क्रीडाः जित्वा अग्रे गन्तुं दृढं पुनरागमनं कृतवती । मोरेगार्डः पञ्चक्रीडासु कठिनयुद्धस्य अनन्तरं जापानी-देशस्य उदयमान-तारकं तेरुकोरा-मात्सुशिमा-इत्येतत् पराजितवान् प्रथमक्रीडायां ११-५ इति स्कोरेन विजयं प्राप्य सः कष्टानां सामनां कृत्वा ११-९, ११-४ इति स्कोरेन क्रीडायाः समाप्तिम् अकरोत् ।