2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकं: samsung galaxy s25 ultra मोबाईलफोनः लीकः अभवत्: डिजाइनस्य अन्यः सफलता, पतला, संकीर्णः, अधिकः सुरुचिपूर्णः च
टेक्नोलॉजी मीडिया ऑनलाइन-सोलिटेर् इत्यनेन ३० सितम्बर् दिनाङ्के एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र सैमसंग गैलेक्सी एस २५ अल्ट्रा मोबाईल् फ़ोनस्य एल्युमिनियम मॉडल् इत्यस्य छायाचित्रं विडियो च साझां कृतम्, तस्य रूपस्य विषये च बहवः विवरणाः साझाः कृताः
प्ररचन
एल्युमिनियम-माडलस्य अनुसारं सैमसंगः अद्यापि स्वस्य सरल-डिजाइन-दर्शने एव अटति इति भासते, गैलेक्सी एस२५ अल्ट्रा-इत्येतत् s24 अल्ट्रा-सदृशं भवति, यत्र परिवारशैल्याः पृष्ठ-डिजाइनस्य उपयोगः भवति, पञ्चभिः वृत्त-कैमरा-सरणैः च सुसज्जितम् अस्ति
गैलेक्सी एस २५ अल्ट्रा इत्यस्य अग्रे गैलेक्सी एस २४ अल्ट्रा इत्यस्य अपेक्षया पतलीतराः बेजलाः सन्ति, येन अधिकं प्रदर्शनस्थानं प्राप्यते । अस्मिन् दूरभाषे पञ्च-छिद्र-अग्र-कॅमेरा, स्क्रीनस्य उपरि कर्ण-स्पीकरः च अस्ति ।
इदमपि ज्ञातव्यं यत् कोणाः galaxy s24 ultra इत्यस्य गोलकोणानां अपेक्षया बहु मृदुतराः सन्ति, तथा च कोणस्य त्रिज्या galaxy s24 ultra इत्यस्य अपेक्षया धारयितुं अधिकं आरामदायकं भवितुम् अर्हति, येन हस्तस्य पिञ्चिंगस्य स्थितिः सुदृढा भवितुमर्हति।
आकृति
एल्युमिनियम मॉडल् दर्शयति यत् गैलेक्सी एस २५ अल्ट्रा इत्यस्य परिमाणं १६२.८२ x ७७.६५ x ८.२५ मि.मी., एस२४ अल्ट्रा इत्यस्य परिमाणं १६२.३ x ७९ x ८.६ मि.मी., यत् तुल्यकालिकरूपेण लम्बतरं, संकीर्णं, पतलतरं च अस्ति
गैलेक्सी एस 25 अल्ट्रा | गैलेक्सी एस 24 अल्ट्रा | |
दीर्घम् | 162.82 | 162.3 |
विस्तार | 77.65 | 79 |
स्थूलता | 8.25 | 8.6 |
कॅमेरा
यद्यपि लीक् कृतानि चित्राणि विशिष्टानि कॅमेरा-विशेषतां न पुष्टयन्ति तथापि पृष्ठभागे पञ्च-वृत्त-कटआउट्-विन्यासः बहु-लेन्स-सेटअपस्य संकेतं ददाति यस्मिन् सैमसंगस्य नवीनतमं संवेदक-प्रौद्योगिकी अपि अन्तर्भवितुं शक्नोति
it home इत्यनेन प्रासंगिकसूचनाः अन्वेषणं कृत्वा ज्ञातं यत् डिजिटलब्लॉगरः @ibinguniverse इत्यनेन अपि x platform इत्यत्र एकं विडियो स्थापितं यत् galaxy s25 ultra इति फ़ोन-प्रकरणस्य हस्तगतं विडियो साझां करोति।
केस लीक् अपि तत् सूचयतिgalaxy s25 ultra इत्यस्मिन् s pen इत्येतत् उपकरणस्य धारस्य समीपे एव स्थापितं भवितुम् अर्हति, पूर्वं लीक् कृतस्य रेण्डरिंग् सूचनायाः पुष्टिं कुर्वन् ।