2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिने द पेपर-पत्रिकायाः प्राकृतिकसंसाधनमन्त्रालयात् ज्ञातं यत् मम देशे दक्षिणचीनसागरस्य ईशानभागे स्थितः सुपर-टाइफून् "सैन्टोल्" इति लाइव-तरङ्गेन तस्य प्रभावस्य कारणात्, १४:०० वादनपर्यन्तं तत् ज्ञातम् , दक्षिणचीनसागरस्य ईशानभागः, यः आन्ध्रप्रदेशस्य केन्द्रस्य समीपे आसीत्, बोया अद्यत्वे वन्यतरङ्गानाम् ६ मीटर् अधिकस्य वन्यतरङ्गानाम् मापनं निरन्तरं कुर्वन् आसीत्, तथा च ९.८ मीटर् अधिकतमप्रभावी तरङ्गस्य ऊर्ध्वतायुक्ताः वन्यतरङ्गाः आसन् प्रातः १०:३० वादने अवलोकितम्, तस्मिन् एव काले ताइवानजलसन्धिमध्ये ४ तः ६ मीटर् यावत् वन्यतरङ्गाः विशालाः तरङ्गाः, तटस्य पार्श्वे २.८ तः ३.४ मीटर् यावत् मध्यदक्षिणयोः फुजियान् तरङ्गाः च प्रादुर्भूताः
यथा यथा शीतलवायुः दक्षिणदिशि गच्छति तथा तथा शान्तुओर्-तूफानेन सह समन्वितः प्रभावः भविष्यति इति अपेक्षा अस्ति यत् ईशानदिशि दक्षिणचीनसागरे, ताइवानजलसन्धिषु, ईशानदिशि दक्षिणचीनसागरे च तरङ्गानाम् ऊर्ध्वता वर्धते, तटसमीपे समुद्रस्य स्थितिः च तीव्रा भविष्यति फुजियान् तथा झेजिआङ्ग इत्येतयोः । राष्ट्रीयमहासागरपूर्वसूचनास्थानकं अद्य (अक्टोबर् १) अपराह्णे नारङ्गतरङ्गस्य चेतावनी, तूफानस्य उफानपीतचेतावनी च निरन्तरं करिष्यति।
केन्द्रीयमौसमवेधशालायाः अनुसारं "शाण्डुओर्" वायव्यदिशि उत्तरपूर्वं प्रतिघण्टां प्रायः ५ किलोमीटर् वेगेन गमिष्यति, तीव्रतायां अल्पः परिवर्तनः वा किञ्चित् सुदृढीकरणं वा अपराह्णात् आरभ्य ताइवानद्वीपस्य दक्षिणपश्चिमदिशि भविष्यति to evening of october 2. तटस्य पार्श्वे स्थलप्रवेशं कृत्वा दक्षिणतः उत्तरं ताइवानद्वीपं गत्वा तृतीये दिने दिने ताइवानदेशस्य पूर्वदिशि समुद्रे गतः, तस्य तीव्रता महतीं दुर्बलतां प्राप्तवती
तरङ्गस्य दृष्ट्या अपेक्षा अस्ति यत् अक्टोबर्-मासस्य प्रथमदिनात् अक्टोबर्-मासस्य द्वितीयदिनपर्यन्तं बाशी-जलसन्धिषु दक्षिणचीनसागरस्य ईशानभागे च ८ तः १२ मीटर् यावत् रूक्षतरङ्गाः भविष्यन्ति यदि विशालाः तरङ्गाः सन्ति ५ तः ८ मीटर् यावत् वन्यतरङ्गानाम् कृते अपतटीयजलयोः तरङ्गचेतावनीस्तरः नारङ्गवर्णीयः भविष्यति, दक्षिणस्य झेजियांग-फुजियान्-नगरयोः तटीयजलयोः कृते ३ तः ५.५ मीटर् यावत् विशालतरङ्गाः यावत् बृहत्तरङ्गाः भविष्यन्ति, तरङ्गचेतावनीस्तरः च भविष्यति तटीयजलं नारङ्गवर्णीयं भविष्यति उत्तरे झेजियांगस्य तटीयजलेषु २.५ तः ३.५ मीटर् यावत् बृहत्तरङ्गाः भविष्यन्ति शाङ्घाई-नगरस्य तटीयजलं पूर्वीय-गुआङ्गडोङ्ग-नगरस्य च अस्मिन् तटीय-समुद्रे तरङ्ग-चेतावनी-स्तरः नीलवर्णीयः अस्ति ।
तूफानस्य उफानस्य दृष्ट्या अपेक्षा अस्ति यत् अक्टोबर्-मासस्य प्रथमदिनस्य अपराह्णतः अक्टोबर्-मासस्य द्वितीयदिनस्य अपराह्णपर्यन्तं नान्टोङ्ग-जिआङ्गसु-नगरात् वेन्झौ-झेजियाङ्ग-नगरं यावत् तटस्य पार्श्वे ५० तः १३० सेन्टिमीटर्-पर्यन्तं च तूफान-उत्पातः भविष्यति फुजियान्-तटस्य समीपे तूफानस्य लहरस्य । फुजियान् प्रान्ते फूझौ-झाङ्गझौ-नगरेषु तूफान-लहर-चेतावनी-स्तरः झेजियांग-प्रान्तस्य निङ्गबो, झोउशान्, वेन्झौ-नगरयोः कृते पीतवर्णीयः अस्ति, फुजियान्-प्रान्तस्य निङ्गडे, पुटियान्, क्वान्झौ-नगरेषु च नीलवर्णीयः अस्ति
राष्ट्रीयमहासागरपूर्वसूचनास्थानकं उपर्युक्तसमुद्रक्षेत्रेषु कार्यं कुर्वतां जहाजानां सुरक्षाविषये ध्यानं दातुं स्मारयति, तथा च प्रासंगिकतटीय-एककैः स्वकर्तव्यानुसारं तूफान-उत्पात-तरङ्ग-आपदानां निवारणाय आपत्कालीन-सज्जता करणीयम् |. राष्ट्रदिवसस्य अवकाशस्य समये राष्ट्रियमहासागरपूर्वसूचनास्थानकं फुजियान्-झेजिआङ्ग-तटयोः यात्रां कुर्वतां मित्राणां स्मरणं करोति यत् ते यात्रायां नवीनतम-चेतावनी-सूचनासु ध्यानं ददतु, प्रभावितेषु खतरनाकेषु च तटेषु गन्तुं परिहरन्तु, तथा च विभिन्नप्रकारस्य समुद्रं न गच्छन्तु जहाजाः, "वायुः अनुसृत्य" इति जोखिमं किमपि न।