2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सोमवासरे अमेरिकी-समूहेषु किञ्चित् वृद्धिः अभवत्, सितम्बर-मासे तृतीयत्रिमासे च त्रयः अपि प्रमुखाः स्टॉक-सूचकाङ्काः वर्धिताः । चीनी अवधारणा स्टॉक्स् सितम्बरमासे दृढं प्रदर्शनं कृतवान्, नास्डैक चीनसुवर्णस्य अजगरःसूचकाङ्कस्य वृद्धिः प्रायः ३०% अभवत् ।अमेरिकी डब्ल्यूटीआई कच्चे तेलस्य सेप्टेम्बरमासे ६.२% न्यूनता अभवत्, तृतीयमासस्य कृते क्रमशः न्यूनता अभवत् ।
फेडरल् रिजर्वस्य अध्यक्षः पावेल् इत्यनेन उक्तं यत् अस्मिन् वर्षे व्याजदरेषु द्विगुणाधिकं कटौती भवितुम् अर्हति, यत्र कुलपरिधिः ५० आधारबिन्दुः भवति।
सोमवासरे यूरोपीयकेन्द्रीयबैङ्कस्य अध्यक्षा क्रिस्टीन् लगार्डे इत्यस्याः भाषणेषु सूचितं यत् अधिकारिणः दरकटनस्य समर्थने गतिं प्राप्नुवन्ति इति।
सितम्बरमासे त्रयः प्रमुखाः स्टॉकसूचकाङ्काः वर्धिताः
फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् इत्यनेन संकेतः दत्तः यत् सः भविष्ये व्याजदरेषु आक्रामकरूपेण कटौतीं न करिष्यति, येन व्यापारिणः फेडस्य समग्रदरे कटौतीयाः विस्तारस्य विषये स्वस्य दावं न्यूनीकरोति। चीनी अवधारणा स्टॉक्स् सितम्बरमासे दृढं प्रदर्शनं कृतवान्, नास्डैक चीनसुवर्णस्य अजगरःसूचकाङ्कस्य वृद्धिः प्रायः ३०% अभवत् ।
सोमवासरस्य समापनपर्यन्तं डाउ 0.04% वर्धमानः 42330.15 अंकाः अभवत्;सेप्टेम्बरमासे डाउ १.८५%, नास्डैक् २.६८%, एस एण्ड पी ५०० २.०२% च वृद्धिः अभवत् ।
सितम्बरमासे फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुभिः न्यूनीकरणानन्तरं अमेरिकी-शेयर-बजारः पुनः उत्थापनं कर्तुं आरब्धवान् गतशुक्रवासरपर्यन्तं त्रयः अपि प्रमुखाः अमेरिकी-शेयर-सूचकाङ्काः तृतीयसप्ताहं यावत् क्रमशः वर्धिताः आसन्सम्प्रति एस एण्ड पी ५०० सूचकाङ्कस्य विपण्यमूल्यं ५० खरब डॉलरस्य चिह्नं अतिक्रान्तम् अस्ति । तृतीयत्रिमासे प्रौद्योगिक्याः स्टॉक्स् इत्यस्य प्रदर्शनं दुर्बलं जातम्, अन्येषु क्षेत्रेषु तीक्ष्णलाभाः व्यापकरूपेण विपण्यभागित्वं दर्शितवन्तः ।
चतुर्थे त्रैमासिके अमेरिकी-समूहस्य प्रदर्शने निवेशकाः विश्वसिन्ति । नवीनतमं mliv pulse सर्वेक्षणं दर्शयति यत् यथा यथा फेडरल् रिजर्वः व्याजदरेषु कटौतीं कुर्वन् अस्ति तथा अधिकांशः उत्तरदातारः भविष्यवाणीं कुर्वन्ति यत् अमेरिकी-शेयर-बजारः अस्मिन् वर्षे शेषकालं यावत् सर्वकारस्य, निगम-बाण्ड्-बाजारस्य च अपेक्षया अधिकं प्रदर्शनं करिष्यति। ६०% उत्तरदातारः चतुर्थे त्रैमासिके अमेरिकी-शेयर-बजारस्य कार्यप्रदर्शनस्य विषये आशावादीः सन्ति, ५९% निवेशकाः विकसित-बाजारेभ्यः उदयमान-बाजारान् प्राधान्येन पश्यन्ति, अमेरिकी-कोष-बाण्ड्, अमेरिकी-डॉलर्, सुवर्णम् इत्यादीनां पारम्परिक-सुरक्षित-स्थान-सम्पत्त्याः परिहारं कुर्वन्ति
सर्वेक्षणस्य परिणामेषु ज्ञायते यत् अस्मिन् मासे फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा वालस्ट्रीट् इत्यत्र एषा जोखिमस्य भूखः वृषभभावनायाः प्रतिध्वनिं करोति।
canaccord genuity विश्लेषकः michael welch इत्यनेन उक्तं यत् अमेरिकी-समूहाः सामान्यतया चुनौतीपूर्णे सितम्बरमासे अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवन्तः। अधुना, फेडस्य शिथिलीकरणचक्रस्य आरम्भेण सह, अनुकूलतकनीकीस्थित्या च सह सशक्ततरऋतुकालप्रवेशं कृत्वा, एते कारकाः वर्षस्य अन्ते यावत् अमेरिकी-भण्डारं ऊर्ध्वगतिगतिम् प्रदास्यन्ति इति अपेक्षा अस्ति
पावेलः - फेड् क्रमेण व्याजदरे कटौतीं प्रवर्तयिष्यति
३० सितम्बर् दिनाङ्के स्थानीयसमये फेडरल् रिजर्वस्य अध्यक्षः पावेल् नेशनल् एसोसिएशन् आफ् बिजनेस इकोनॉमिक्स इत्यस्य वार्षिकसभायां भाषणं कृतवान् । सः स्वभाषणे अवदत् यत् अद्यतनं ५० आधारबिन्दुव्याजदरे कटौतीं भविष्यत्पदानि समानरूपेण आक्रामकाः भविष्यन्ति इति संकेतरूपेण न व्याख्यातव्याः वस्तुतः एतत् सूचयति यत् अग्रिमपदं लघुतरं भविष्यति।यदि आर्थिकदत्तांशः सुसंगतः एव तिष्ठति तर्हि अस्मिन् वर्षे द्वौ अपि दरकटनौ भवितुम् अर्हति, कुलम् ५० आधारबिन्दुः।
सप्ताहद्वयं पूर्वं फेडरल् रिजर्व् इत्यनेन ५० आधारबिन्दुव्याजदरे कटौतीयाः घोषणा कृता, येन संघीयनिधिदरलक्ष्यपरिधिः ५.२५%-५.५% तः ४.७५%-५% यावत् न्यूनीकृतः २०२० तमस्य वर्षस्य मार्चमासात् परं एषा प्रथमा व्याजदरे कटौती अपि अस्ति, यस्य अर्थः अस्ति मौद्रिकशिथिलीकरणचक्रस्य आरम्भः ।
व्याजदरनिर्णयस्य घोषणायाः समये एव फेडरल् रिजर्व् द्वारा प्रकाशितव्याजदरपूर्वसूचनानां "बिन्दुप्लॉट्" इत्यनेन ज्ञातं यत् दीर्घकालीनव्याजदराणां कृते १९ नीतिनिर्मातृणां अपेक्षाणां मध्यमं २.७५% तः ३% पर्यन्तं पतितम्, यत् वर्तमानस्तरात् २०० आधारबिन्दुः न्यूनः अस्ति ।
पावेल् इत्यनेन अपि उक्तं यत् अमेरिकीश्रमविपण्यं ठोसम् अस्ति, परन्तु स्थितिः खलु "गतवर्षे महत्त्वपूर्णतया शीतला अभवत्" "अस्माकं विश्वासः नास्ति यत् २% महङ्गानि लक्ष्यं प्राप्तुं श्रमविपण्यस्य अधिकं शीतलीकरणं द्रष्टुं आवश्यकता भविष्यति ."
अद्यापि केचन केन्द्रीयबैङ्ककाः चिन्तयन्ति यत् व्याजदरेषु अतिशीघ्रं कटौतीं कृत्वा महङ्गानि पुनः प्रज्वलितुं शक्नुवन्ति। अस्मिन् विषये पावेल् अवदत् यत् - "अस्माकं लक्ष्यं सर्वदा मूल्यस्थिरतां पुनः स्थापयितुं, परन्तु बेरोजगारी-वृद्धेः महतीं वृद्धिं निवारयितुं अपि आसीत्" इति ।
लगार्डे - अक्टोबर् मासे ईसीबी-व्याजदरे कटौतीयाः अपेक्षाः वर्धयन्
सोमवासरे ब्रुसेल्स्-नगरे यूरोपीय-संसदस्य सदस्येभ्यः यूरोपीय-केन्द्रीय-बैङ्कस्य अध्यक्षा क्रिस्टीन् लगार्ड्-महोदयेन भाषणेन सूचितं यत् दर-कटाहस्य अधिकारिणां समर्थनं वर्धमानं भवितुम् अर्हति इति।
"अस्मिन् वर्षे चतुर्थे त्रैमासिके महङ्गानि अस्थायीरूपेण वर्धयितुं शक्नुवन्ति यतः ऊर्जामूल्यानां पूर्वं तीव्रक्षयस्य मूल्यं न भवति। परन्तु नवीनतमाः विकासाः अस्माकं विश्वासं सुदृढां कुर्वन्ति यत् महङ्गानि कालान्तरे लक्ष्यस्तरं प्रति आगमिष्यन्ति।अक्टोबर् मासे अस्माकं अग्रिमे मौद्रिकनीतिसमागमे एतस्य विषये विचारं करिष्यामः。”
सोमवासरे पूर्वं प्रकाशितेन नवीनतमेन उपभोक्तृमूल्यानां आँकडानां मध्ये इटली-जर्मनी-देशयोः महङ्गानि मन्दतां प्राप्तवन्तः।लगार्डे इत्यस्य भाषणानन्तरं .बैंक् आफ् अमेरिका इत्यनेन यूरोपीय-केन्द्रीय-बैङ्कस्य कृते स्वस्य पूर्वानुमानं समायोजितं, अधुना पूर्वं पूर्वानुमानवत् अग्रिम-दर-कटाहः डिसेम्बर-मासस्य अपेक्षया अक्टोबर्-मासे भविष्यति इति अपेक्षा अस्ति
बैंक् आफ् अमेरिका इत्यनेन उक्तं यत्,अक्टोबर्-मासस्य व्याजदरे कटौतीयाः अनन्तरं क्रमशः व्याजदरे कटौती भविष्यति, तथा च निक्षेपव्याजदरे जून २०२५ यावत् २% यावत् न्यूनीभवति । तत् पूर्वपूर्वसूचनायाः चतुर्थांशं पुरतः आसीत् ।
यूरोपीय-केन्द्रीयबैङ्कः २०२५ तमस्य वर्षस्य सितम्बर-डिसेम्बर्-मासेषु त्रैमासिक-व्याजदरे कटौतीं करिष्यति, येन निक्षेप-दरः १.५०% यावत् न्यूनीकरिष्यते इति अपि बैंकः अपेक्षां करोति सः एव स्तरः आसीत् यः बैंकेन पूर्वं अपेक्षितः आसीत्, परन्तु षड्मासाः पूर्वं ।
अमेरिकी डब्ल्यूटीआई कच्चे तेलस्य तृतीयमासं यावत् पतति
अमेरिकी डब्ल्यूटीआई कच्चा तेलस्य समाप्तिः सोमवासरे अल्पं परिवर्तनं जातम्।न्यूयॉर्क-मर्कान्टाइल-एक्सचेंज-मध्ये नवम्बर-मासस्य वितरणार्थं वेस्ट्-टेक्सा-इण्टरमीडिएट्-कच्चे-तैलस्य वायदा-मूल्यं ०.०१ अमेरिकी-डॉलर् अथवा ०.०१% न्यूनीकृत्य प्रतिबैरल् ६८.१७ अमेरिकी-डॉलर्-रूप्यकेषु समाप्तम् सेप्टेम्बरमासे अनुबन्धः ६% अधिकं न्यूनः अभवत् । सेप्टेम्बरमासे ब्रेण्ट् कच्चा तेलस्य वायदायां प्रायः ९% न्यूनता अभवत् ।
तस्मिन् एव दिने लीबियादेशस्य पूर्वसंसदेन नूतनकेन्द्रीयबैङ्कस्य गवर्नर्पदस्य उम्मीदवारस्य अनुमोदनं कृतम्, येन ओपेकसदस्यस्य विशालस्य ऊर्जाराजस्वस्य नियन्त्रणस्य गतिरोधः समाप्तः, यस्य अर्थः अस्ति यत् देशः तैलस्य उत्पादनं निर्यातं च पूर्णतया पुनः आरभुं प्रवृत्तः अस्ति।
बार्क्लेज् इत्यस्य अपेक्षा अस्ति यत् २०२५ तमे वर्षे ब्रेण्ट् कच्चे तेलस्य मूल्यं औसतेन ८५ डॉलरं भविष्यति ।
तत्र ४० तः अधिकाः विदेशीयाः विमानसेवाः भवितुम् अर्हन्ति
जोखिमपूर्णं बोइङ्ग् ७३७ विमानानाम् उपयोगः
३० सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रीयपरिवहनसुरक्षामण्डलेन उक्तं यत् ४० तः अधिकैः विदेशीयविमानसेवाभिः प्रयुक्तस्य बोइङ्ग् ७३७ विमानस्य जाइरो नियन्त्रणप्रणाल्याः सम्भाव्यसुरक्षाजोखिमाः भवितुम् अर्हन्ति
अमेरिकीराष्ट्रियपरिवहनसुरक्षामण्डलेन प्रकटितं यत् विभागेन ज्ञातं यत् २०१९ तमे वर्षे द्वयोः विदेशीयसञ्चालकयोः सुगतिचक्रस्य एक्ट्यूएटर्-सम्बद्धेषु समानदुर्घटना अभवत् "अस्माकं चिन्ता अस्ति यत् अन्ये विमानसेवाः स्वस्य ७३७ विमानेषु एतेषां (समस्यायुक्तविमानानाम्) उपस्थितेः विषये अवगताः न भवेयुः," इति समितिस्य अध्यक्षा जेनिफर होमण्डी ३० तमे दिनाङ्के संघीयविमानप्रशासनप्रशासकं माइक व्हाइटकरं प्रति पत्रे अवदत्।”.
अमेरिकीराष्ट्रियपरिवहनसुरक्षामण्डलेन २६ तमे दिनाङ्के बोइङ्ग्-सङ्घस्य एफएए-सङ्घस्य च आपत्कालीनसुरक्षापरामर्शपत्रं जारीकृतम् यत् केषाञ्चन बोइङ्ग्-७३७-विमानानाम् पतवारनियन्त्रणव्यवस्था अटति वा प्रतिबन्धिता वा भवितुम् अर्हति इति संभावनायाः निवारणाय
स्रोतः:चीन प्रतिभूति जर्नल