लिआङ्गडु किङ्ग्वाफाङ्ग सामरिकनिवेशहस्ताक्षरसमारोहः उत्कृष्टसाझेदारप्रशंसासभा च गुइयांग्नगरे आयोजिता
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २९ दिनाङ्के गुइयाङ्ग-नगरे लिआङ्गडु-किङ्गवाफाङ्ग-गुइझोउ-झिहे-समूहयोः मध्ये सामरिकनिवेशहस्ताक्षरसमारोहः, उत्कृष्टसाझेदारप्रशंसनसमागमः च आयोजितः
आयोजने लिआङ्गडु किङ्ग्वाफाङ्गस्य अध्यक्षः ताङ्ग क्षियान्ताओ, महाप्रबन्धकः सन यी, ब्राण्ड् सहसंस्थापकः मौ लिहोङ्ग्, बिजीई शाखाप्रतिनिधिः चेन् मिंगफू इत्यादयः क्षेत्रीयशाखाप्रतिनिधिः सर्वे उपस्थिताः आसन् तस्मिन् एव काले गुइझोउ झीहे समूहस्य अध्यक्षः लियू हैई, महाप्रबन्धकः लु यी च अपि अस्य महत्त्वपूर्णस्य क्षणस्य साक्षिणः भवितुं घटनास्थले आगतवन्तः । लियूपान्शुई-नगरस्य लाओगुओ-खाद्य-वाणिज्य-सङ्घस्य अध्यक्षः वाङ्ग-फेन्, गुइझोउ-भोजन-वाणिज्य-सङ्घस्य महासचिवः वु क्षियाङ्गः, लिआङ्गडु-किङ्गवाफाङ्ग-नगरस्य बहवः उत्कृष्टाः भागिनः च अस्मिन् आयोजने चमकं योजयितुं भागं ग्रहीतुं आमन्त्रिताः आसन्
आयोजने लिआङ्गडु किङ्ग्वाफाङ्गस्य अध्यक्षः ताङ्ग ज़ियान्ताओ, गुइझोउ झीहे इत्यस्य अध्यक्षः लियू है च सामरिकसहकार्यसम्झौते हस्ताक्षरं कृत्वा द्वयोः पक्षयोः सहकार्यस्य कृते स्वस्य प्रखर आशां हृदयस्पर्शी च प्रकटितवन्तौ।
लिआङ्गडु किङ्ग्वाफाङ्गस्य अध्यक्षः ताङ्ग ज़ियान्ताओ इत्यनेन उक्तं यत् गुइझोउ झीहे समूहस्य लिआङ्गडु किङ्ग्वाफाङ्गस्य च सहकार्यं परस्परं लाभस्य पूरकं भवति तथा च संयुक्तरूपेण गुइझोउ इत्यस्य विशेषभोजनस्य कृते नूतनं मानदण्डं निर्माति। सः प्रस्तावितवान् यत् पक्षद्वयं निरन्तरं सहकार्यं गभीरं करोति, मैत्रीं सुदृढं करोति, सामरिकसमन्वयस्य स्तरं स्तरं च वर्धयति, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्नुयात् |.
गुइझोउ झीहे इत्यस्य अध्यक्षः लियू है इत्यनेन उक्तं यत् लाओगुओ-व्यञ्जनेषु विशाल-विपण्य-क्षमता वर्तते इति भोजन-उद्योगस्य सदस्यत्वेन अस्माकं दायित्वं मिशनं च अस्ति यत् एतत् स्वादिष्टं भोजनं संस्कृतिं च व्यापक-मञ्चे प्रचारयितुं शक्नुमः |. ते अवदन् यत् ते उष्णघटस्य अनन्तसंभावनानां अन्वेषणार्थं हस्तेन हस्तेन कार्यं करिष्यन्ति एव।
ज्ञायते यत् लिआङ्गडु किङ्ग्वाफाङ्ग्-नगरे झीहे-संस्थायाः सामरिकनिवेशः २ कोटि-युआन्-पर्यन्तं अधिकः अस्ति । अस्याः राजधानीयाः इन्जेक्शनेन निःसंदेहं लिआङ्गडु किङ्ग्वाफाङ्गस्य विकासे प्रबलं प्रेरणा प्राप्ता, अपि च द्वयोः पक्षयोः सामरिकसहकार्यस्य ठोसप्रतिश्रुतिः अपि प्रदत्ता
अस्मिन् आयोजने उत्कृष्टसाझेदारानाम् धन्यवाद-पदक-पुरस्कार-समारोहः अपि स्थापितः । अनेकाः कम्पनयः उत्कृष्टप्रतिनिधिः च "२०२४ liangdu qingwafang उत्कृष्ट भागीदारप्रतिनिधिः" इति उपाधिं प्राप्तवन्तः, मानदपदकानि च प्राप्तवन्तः । एते उत्तमाः भागिनः न केवलं लिआङ्गडु किङ्ग्वाफाङ्गस्य विकासप्रक्रियायां महत्त्वपूर्णाः भागिनः सन्ति, अपितु तस्य भविष्यस्य विकासाय महत्त्वपूर्णः समर्थनः अपि सन्ति ।
ब्राण्डस्य सहसंस्थापकः मौ लिहोङ्गः लिआङ्गडु किङ्ग्वाफाङ्ग् इत्यस्य दृढसमर्थनस्य कृते सर्वेषां कृते आभारं प्रकटितवान् सः आशास्ति यत् सर्वे लिआङ्गडु किङ्ग्वाफाङ्ग इत्यनेन सह हस्तेन हस्तेन कार्यं निरन्तरं कर्तुं शक्नुवन्ति, अवसरान् हृत्वा संयुक्तरूपेण उत्तमं श्वः सृजितुं शक्नुवन्ति।
एषा प्रशंसासमागमः न केवलं लिआङ्गडु किङ्ग्वाफाङ्गस्य प्रमुखसाझेदारानाञ्च मैत्रीं सहकार्यं च गभीरं कृतवती, अपितु उभयपक्षस्य विकासाय ठोसमूलं अपि स्थापितवती। भविष्ये द्वयोः पक्षयोः संयुक्तरूपेण liangdu qingwafang ब्राण्डस्य कृते एकं नूतनं अध्यायं लिखितं भविष्यति यस्य गतिः उच्चतरं मनोबलं च भविष्यति, तथा च संयुक्तरूपेण अधिकानि तेजस्वी उपलब्धयः निर्मास्यन्ति!