हरितं प्रति अग्रे गत्वा हरितं प्रति समृद्धिः भवतु
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदने हरितविकासस्य प्रवर्धनं, मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णसहजीवनस्य प्रवर्धनं च मानवस्य अस्तित्वस्य विकासस्य च मूलभूतशर्ताः इति दर्शितम्। प्रकृतेः आदरः, प्रकृतेः अनुपालनं, प्रकृतेः रक्षणं च आधुनिकसमाजवादीदेशस्य सर्वाङ्गरूपेण निर्माणार्थं निहिताः आवश्यकताः सन्ति । हरितविकासस्य अवधारणायाः प्रस्तावात् आरभ्य सुन्दरस्य चीनस्य दृष्टेः चित्रणपर्यन्तं पारिस्थितिकसभ्यतायाः अभिप्रायः अधिकाधिकं समृद्धः जातः, दलस्य जनानां च लक्ष्यं जातम् संसाधनक्षयम्, पर्यावरणप्रदूषणम् इत्यादीनां चुनौतीनां सामना कुर्वन् प्रत्येकं दलस्य सदस्यं कार्यकर्तारं च अग्रे गत्वा पारिस्थितिकीसभ्यतायाः निर्माणं प्रवर्धयितुं व्यावहारिककार्याणि कर्तुं अर्हन्ति येन भविष्यत्पुस्तकानि सुन्दरपर्वतैः स्वच्छजलैः, नीलसमुद्रैः च सह सुन्दरं जीवनवातावरणं साझां कर्तुं शक्नुवन्ति नीलाकाशम् ।
वैचारिकसमझं सुदृढं कृत्वा पारिस्थितिकीसभ्यतासंकल्पनां स्थापयन्तु。पारिस्थितिकीसभ्यतायाः निर्माणं प्रवर्तयितुं प्रथमं पारिस्थितिकीसभ्यतायाः सम्यक् दृष्टिकोणं स्थापयितुं आवश्यकम्। एषा न केवलं सर्वेषां दलसदस्यानां कार्यकर्तृणां च वैचारिकचेतना, अपितु देशस्य स्थायिविकासं प्राप्तुं मौलिकावश्यकता अपि अस्ति। पारिस्थितिकसभ्यतायाः अवधारणा अस्मान् मनुष्यस्य प्रकृतेः च सम्बन्धस्य पुनः परीक्षणं कर्तुं, पारिस्थितिकपर्यावरणस्य रक्षणं विकासस्य सम्पूर्णप्रक्रियायां समावेशयितुं, "प्रथमविकासः, पश्चात् शासनम्" इति मार्गे अतीताश्रयतां भङ्गयितुं च अपेक्षते दलस्य सदस्यैः कार्यकर्तृभिः च "सुस्पष्टजलं, लसत्पर्वताः च अमूल्यं सम्पत्तिः" इति अवधारणां सुदृढां कुर्वन्तु । सर्वेषु निर्णयनिर्माणेषु पारिस्थितिकीप्राथमिकता, हरितविकासः च सर्वदा आधाररूपेण ग्रहीतव्यः, पर्यावरणसंरक्षणं च अर्थव्यवस्थायाः, समाजस्य, संस्कृतिस्य च सर्वेषु क्षेत्रेषु एकीकृतं भवेत् विशिष्टकार्य्ये, भवेत् तत् नगरीयग्रामीणनियोजनं, औद्योगिकविन्यासः, परियोजनानुमोदनं वा, पारिस्थितिकीसंरक्षणस्य विचारः करणीयः तथा च व्यावहारिककार्यैः सह स्थायिविकासः कार्यान्वितः भवितुमर्हति।
पारिस्थितिकपर्यावरणप्रबन्धनं सुदृढं कुर्वन्तु तथा च सामञ्जस्यपूर्णपारिस्थितिकीव्यवस्थायाः निर्माणं कुर्वन्तु。पारिस्थितिकसभ्यतायाः निर्माणस्य महत्त्वपूर्णः भागः पर्यावरणशासनम् अस्ति । अन्तिमेषु वर्षेषु अस्माकं देशे वायुप्रदूषणं, जलसम्पदां प्रबन्धनं, मृदानिवारणम् इत्यादिषु क्षेत्रेषु उल्लेखनीयाः उपलब्धयः प्राप्ताः, परन्तु अद्यापि तस्य समक्षं अनेकानि पर्यावरणीयचुनौत्यं वर्तते। पारिस्थितिकपर्यावरणस्य शासनार्थं सर्वेषां पक्षेभ्यः संयुक्तप्रयत्नाः आवश्यकाः सन्ति, सर्वकाराः, उद्यमाः, जनसामान्यं च सर्वेषां स्वस्वदायित्वं स्वीकुर्वन्तु दलस्य सदस्याः कार्यकर्तारश्च पारिस्थितिकपर्यावरणशासनस्य महत्त्वपूर्णदायित्वं स्कन्धे वहन्तु, पर्यावरणसंरक्षणनीतीनां पर्यवेक्षणे कार्यान्वयने च अग्रणीः भवेयुः, प्रदूषक-उद्यमानां पर्यवेक्षणं च वर्धयेयुः |. तस्मिन् एव काले तृणमूलदलस्य सदस्याः कार्यकर्तारश्च राष्ट्रिय-आह्वानस्य सक्रियरूपेण प्रतिक्रियां दद्युः, वनीकरणं, नदी-संरक्षणं च इत्यादिषु पारिस्थितिक-पुनर्स्थापन-कार्यक्रमेषु भागं ग्रहीतुं जनसमूहस्य आयोजनं, नेतृत्वं च कुर्वन्तु, नगरीय-ग्रामीण-वातावरणस्य निरन्तर-सुधारं च प्रवर्धयन्तु |.
हरितजीवनशैलीं प्रवर्तयन्तु, राष्ट्रियभागीदारी च प्रवर्धयन्तु。पारिस्थितिकीसभ्यतायाः निर्माणं न केवलं दलस्य सदस्यानां कार्यकर्तानां च दायित्वं भवति, अपितु प्रत्येकस्य नागरिकस्य दायित्वम् अपि अस्ति । हरितजीवनशैल्याः वकालतम् पारिस्थितिकीसभ्यतायाः निर्माणस्य प्रवर्धनार्थं मूलभूतं कार्यम् अस्ति । दलस्य सदस्याः कार्यकर्तारः च सरलं, मध्यमं, हरितं, न्यूनकार्बनयुक्तं च जीवनशैल्याः अभ्यासे अग्रणीः भवेयुः, जलस्य विद्युत्-बचने, कचराणां क्रमणं, न्यून-कार्बन-यात्रा इत्यादीनां दैनिक-लघु-वस्तूनाम् आरभ्य, व्यावहारिक-क्रियाणां उपयोगेन च... तेषां परितः जनान् संक्रमयन्ति। राष्ट्रियसहभागितायाः प्रवर्धनार्थं अस्माकं प्रचारं शिक्षां च सुदृढं कर्तुं आवश्यकता वर्तते, विशेषतः विद्यालयेषु समुदायेषु च युवानां प्रकृतिप्रेमस्य पर्यावरणजागरूकतायाः च संवर्धनार्थं व्यापकपारिस्थितिकीसभ्यताशिक्षणक्रियाकलापाः कर्तुं आवश्यकाः। तत्सह, दलस्य सदस्यैः कार्यकर्तृभिः च हरितजीवनस्य अवधारणायाः प्रचारार्थं नूतनमाध्यमानां पारम्परिकमाध्यमानां च पूर्णतया उपयोगः करणीयः, पर्यावरणसंरक्षणं च समग्रसमाजस्य सर्वसम्मतिः, सचेतनक्रिया च करणीयम्।
हरितपर्वताः हरिताः नीलतरङ्गाः च तरङ्गिताः सन्ति । हरितस्य रक्षणं अस्माकं दायित्वं अस्माकं आशा च अस्ति! पारिस्थितिकीसभ्यतायाः निर्माणं देशस्य दीर्घकालीनविकासेन जनानां कल्याणेन च सम्बद्धम् अस्ति, एतत् प्रत्येकस्य दलस्य सदस्यस्य कार्यकर्तारस्य च अपरिहार्यदायित्वम् अस्ति। ज्ञानस्य कार्यस्य च एकतां यथार्थतया प्राप्तुं वैचारिकसमझौ सुधारः, हरितपरिवर्तनस्य प्रवर्धनं, पर्यावरणशासनस्य सुदृढीकरणं, हरितजीवनस्य वकालतम् इत्यादिभ्यः विविधपक्षेभ्यः आरभ्य व्यावहारिकक्रियाभिः सह पारिस्थितिकीसभ्यतानिर्माणस्य विविधानि आवश्यकतानि कार्यान्वितुं शक्नुवन्ति। अस्माभिः व्यावहारिकक्रियाभिः हरितविकासस्य अवधारणा कार्यान्वितव्या, सुन्दरस्य चीनस्य निर्माणे स्वशक्तिं योगदानं कर्तव्यं, जनानां उत्तमजीवनस्य सेवा कर्तव्या, मातृभूमिस्य आकाशं नीलवर्णं, पर्वतं हरितं, जलं च स्पष्टं करणीयम्!