2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज रिपोर्टर कांग ज़ुयांग
संवाददाता वांग यिफान
अक्टोबर्-मासस्य प्रथमे दिने जिमु-न्यूज-सञ्चारकर्तृभिः हुबेई-प्रान्तीय-वाणिज्यविभागात् ज्ञातं यत् अधुना आरभ्य अक्टोबर्-मासस्य ३१ दिनाङ्कपर्यन्तं सम्पूर्णे प्रान्ते 3c-डिजिटल-उत्पाद-उपभोग-कूपनस्य द्वितीयः समूहः निर्गतः भविष्यति, यस्य कुलराशिः ५ कोटि-युआन्-रूप्यकाणि भविष्यति 3c डिजिटल उत्पादाः येषां उपयोगः कर्तुं शक्यते तेषु षट् वर्गाः सन्ति : मोबाईलफोनः, डिजिटलकैमरा (शरीरं किट् च सहितं, लेन्सं अन्यसामग्री च विहाय), स्मार्टघटिका, शिक्षणयन्त्राणि, अनुवादकाः, वायरलेस् ब्लूटूथहेडसेट् च
3c डिजिटल उत्पाद उपभोगकूपनस्य द्वितीयः समूहः त्रयः दौरः निर्गतः भविष्यति, ऑनलाइन कूपननिर्गमनमञ्चः jd.com तथा vipshop अस्ति, तथा च अफलाइन कूपननिर्गमनमञ्चः alipay अस्ति तथा च नगरस्य राज्यस्य च निधिः सीमितः अस्ति।
प्रथमः दौरः अक्टोबर्-मासस्य प्रथमे दिने आरब्धः, यत्र विप्शॉप्-मञ्चे एककोटि-युआन्-रूप्यकाणां ऑनलाइन-उपभोग-कूपनं स्थापितं ।
द्वितीयः दौरः अक्टोबर्-मासस्य १० दिनाङ्के आरब्धः, यत्र जेडी डॉट् कॉम्-मञ्चे एककोटि-युआन्-रूप्यकाणां ऑनलाइन-उपभोग-कूपनं स्थापितं ।
तृतीयः दौरः अक्टोबर्-मासस्य १६ दिनाङ्के आरब्धः, यत्र अलिपे-मञ्चे ३ कोटि-युआन्-रूप्यकाणां अफलाइन-उपभोग-कूपनाः प्रकाशिताः ।
स्मर्तव्यं यत् अक्टोबर्-मासस्य प्रथमदिनाङ्के ऑनलाइन-3c-डिजिटल-उत्पाद-उपभोग-कूपनस्य संग्रहणस्य उपयोगस्य च समयः 20:00-24:00 यावत् भवति; अफलाइन 3c डिजिटल उत्पाद उपभोगकूपनं प्रतिदिनं 10:00-21:00 वादनपर्यन्तं एकत्रितुं उपयोक्तुं च शक्यते। उपभोक्तृभिः सफलतया प्राप्ताः ऑनलाइन-अफलाइन-3c-डिजिटल-उत्पाद-कूपनाः केवलं तस्मिन् एव दिने मान्याः सन्ति, तथा च ये 3c-डिजिटल-उत्पाद-कूपनाः तस्मिन् दिने सत्यापिताः न सन्ति, ते परदिने अमान्याः भविष्यन्ति
3c डिजिटल उत्पाद उपभोगकूपनस्य अस्मिन् समूहे 10% तत्क्षणं छूट कूपनं च समाविष्टं भवति अर्थात् कम्पनीद्वारा प्रदत्तानां विविधानां छूटानाम् कटौतीं कृत्वा उपभोक्तृभिः क्रियमाणानां 3c डिजिटल उत्पादानाम् देयराशिः 500 युआन् ( 100 ) तः अधिका भवति । समावेशी)। . इदं 3c डिजिटल-उत्पाद-उपभोग-कूपनं मञ्चेन व्यापारिभिः च प्रदत्तैः अन्यैः छूटैः सह उपयोक्तुं शक्यते, परन्तु अन्यैः सर्वकारीय-छूटैः वा अनुदानैः वा सह तस्मिन् एव काले उपयोक्तुं न शक्यते
कथं प्राप्तव्यम् ?
ऑनलाइन-कूपन-संग्रहण-विधिः : आयोजनस्य समये, कस्मिन् अपि नगरे, राज्ये, अथवा क्षेत्रे (काउण्टी-नगरेषु, अधः समाने) प्रान्ते उपभोक्तारः jd.com इत्यत्र "hubei 3c डिजिटल-उत्पाद-उपभोग-कूपनम्" इत्यादीनां प्रमुख-वस्तूनाम् अन्वेषणं कर्तुं शक्नुवन्ति तथा vipshop apps इत्यनेन ऑनलाइन 3c डिजिटल उत्पाद उपभोगकूपनं प्राप्तुं शक्यते। उपभोक्ता कूपनस्य सफलतया संग्रहणस्य अनन्तरं मञ्चे निर्दिष्टेषु भण्डारेषु निर्दिष्टेषु 3c डिजिटल-उत्पादानाम् क्रयणं कुर्वन् सत्यापन-शर्ताः पूरिताः चेत् कूपनस्य राशिं प्रत्यक्षतया कटयितुं शक्यते ऑनलाइन 3c डिजिटल उत्पाद उपभोगकूपनं नगरेषु प्रान्तेषु च सीमितं नास्ति, परन्तु वितरणस्थानं हुबेईप्रान्तस्य अन्तः एव भवितुमर्हति। प्रान्ते क नगरे राज्ये च क्रयणस्य समर्थनं करोति तथा च वितरणस्थानं प्रान्ते ख नगरे ख राज्ये च भवति।
अफलाइनकूपनं कथं प्राप्नुयात् : आयोजनस्य समये प्रान्ते उपभोक्तारः अफलाइन 3c डिजिटल उत्पाद उपभोगकूपनं प्राप्तुं alipay app इत्यत्र "hubei 3c digital product consumption coupons" इत्यादीनां कीवर्ड्स अन्वेषणं कर्तुं शक्नुवन्ति। कूपनसङ्ग्रहपृष्ठं समीपस्थानां भागं गृह्णन्तीनां व्यापारिणां सूचीं प्रदर्शयिष्यति 3c डिजिटल उत्पादेषु विशेषज्ञतां प्राप्य गृहोपकरणभण्डारं प्रति गच्छन्तु 3c डिजिटल उत्पादानाम् क्रयणसमये, कूपननिर्गमनमञ्चानुप्रयोगस्य माध्यमेन मालस्य भुक्तिं कुर्वन् , भवन्तः मापदण्डं पूरयन्ति यदि विक्रयशर्ताः पूर्यन्ते तर्हि उपभोगकूपनस्य राशिः प्रत्यक्षतया कटौती कर्तुं शक्यते। अफलाइन 3c डिजिटल उत्पाद उपभोगकूपनस्य उपयोगः नगरेषु, राज्येषु, क्षेत्रेषु च कर्तुं न शक्यते ।
अस्मिन् उपभोगकूपनक्रियाकलापस्य समये उपभोक्तारः त्रयः कूपननिर्गमनमञ्चेषु ऑनलाइन-अफलाइन-3c डिजिटल-उत्पाद-उपभोग-कूपनं प्राप्तुं शक्नुवन्ति, परन्तु स एव उपभोक्ता केवलं एकस्मिन् मञ्चे एकं उपभोग-कूपनं प्राप्तुं रद्दं च कर्तुं शक्नोति सफलं संग्रहणं किन्तु सत्यापनं न कृत्वा उपभोगकूपनस्य अवधिः समाप्तः भविष्यति, उपभोक्तारः परदिने पुनः संग्रहीतुं शक्नुवन्ति । कूपनं सफलतया प्राप्त्वा रद्दं कृत्वा उपभोक्ता अस्य आयोजनस्य मञ्चे कूपनं प्राप्तुं योग्यतां नष्टं करिष्यति।
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।