राष्ट्रीयदिने "जहाज" अनावरणम्
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मेंग दा, पेनिनसुला ऑल मीडिया के मुख्य संवाददाता
अक्टोबर्-मासस्य प्रथमे दिने चीन-जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति आयोजयितुं उत्तर-रङ्गमण्डपे नौसैनिक-पोतानां उद्घाटन-कार्यक्रमः किङ्ग्डाओ-नगरे आयोजितः किङ्ग्डाओ-बन्दरगाहस्य ३ घाटस्य उपरि नौसेनायाः किकिहार्, यान्चेङ्ग्, होह क्षिल्-सरोवरस्य जहाजाः एकाग्ररूपेण दृश्यन्ते स्म, येन जहाजेषु आरुह्य बहूनां नागरिकानां आकर्षणं जातम्
नौसेनायाः मुख्ययुद्धपोतानां शैलीं निकटतः अनुभवितुं शक्नुवन् अनेकेषां नागरिकानां कृते दुर्लभः अवसरः अस्ति । घटनास्थले नागरिकाः उत्साहेन जहाजे आरुह्य पङ्क्तिं कृत्वा विभिन्नेषु "चेक-इन" स्थानेषु छायाचित्रं गृहीतवन्तः, युद्धपोतेन सह सुन्दराणि स्मृतयः त्यक्तवन्तः
नौसेनायाः किकिहार-जहाजः, नौसेनायाः यान्चेङ्ग-जहाजः, नौसेनायाः होह क्षिल-सरोवर-जहाजः च किङ्ग्डाओ-बन्दरगाह-घाट-३-इत्यत्र पदार्पणं कृतवन्तः
नौसेनायाः किकिहार-जहाजः, नौसेनायाः यान्चेङ्ग-जहाजः, नौसेनायाः होह क्षिल-सरोवर-जहाजः च किङ्ग्डाओ-बन्दरगाह-घाट-३-इत्यत्र पदार्पणं कृतवन्तः
नौसेनायाः जहाजः किकिहारः (समीपस्थः) नौसेनायाः जहाजः यन्चेङ्गः (दूरतः) च द्रष्टुं जनसमूहः पङ्क्तिं स्थापयति ।
नौसेनायाः यान्चेङ्ग-जहाजस्य दर्शनार्थं जनसदस्याः पङ्क्तिं कुर्वन्ति
नौसेना होह ज़िल झील जहाज
नौसेनायाः होह ज़िल-सरोवरस्य जहाजस्य दर्शनार्थं जनसमूहः पङ्क्तिं स्थापयति
नौसेनाजहाजस्य मुक्तदिवसः अनेके नागरिकाः भ्रमणार्थं आकर्षयति
नौसेनाजहाजस्य मुक्तदिवसः अनेके नागरिकाः भ्रमणार्थं आकर्षयति
नौसेनायाः यान्चेङ्ग-जहाजस्य दर्शनार्थं जनसदस्याः पङ्क्तिं कुर्वन्ति