2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जे चौ प्रशंसकाः कॉफी-दुकानस्य प्रवेशद्वारे फोटोग्राफं गृहीत्वा चेक-इनं कुर्वन्ति
ओलम्पिकक्रीडायाः परितः टैक्सीयानानां मागः वर्धितः अस्ति ।
होटेलस्य आदेशाः वर्धन्ते
अद्यत्वे .नानजिङ्ग्-नगरे होटेल-आदेशाः वर्धिताः सन्ति ।ctrip-दत्तांशैः ज्ञायते यत् २६ सेप्टेम्बर्-दिनात् २९ पर्यन्तं नानजिङ्ग्-नगरस्य समग्रपर्यटन-आदेशेषु मासे मासे ८६% वृद्धिः अभवत्, होटेल-आदेशेषु च मासे मासे २४८% वृद्धिः अभवत्
ओलम्पिकक्रीडायाः परितः टैक्सीयानानां मागः अपि आकाशगतिम् अभवत् ।दीदी चुक्सिङ्ग् इत्यस्य आँकडानुसारं २६ सितम्बर् दिनाङ्के संगीतसङ्गीतस्य प्रथमदिने नानजिङ्ग् ओलम्पिकक्रीडाकेन्द्रे गतसप्ताहस्य तुलने २५६% टैक्सीमागधा वर्धिता। २६ सितम्बर् दिनाङ्कात् २८ सितम्बर् पर्यन्तं नानजिङ्ग् ओलम्पिकक्रीडाकेन्द्रे यत्र जे चौ इत्यस्य संगीतसङ्गीतं आयोजितम् आसीत् तत्र वर्षे वर्षे १४३% अधिकं जातम् रेलस्थानकस्य वर्षे वर्षे १८% वृद्धिः अभवत् ।
तदतिरिक्तं ओलम्पिकक्रीडायाः परितः केषाञ्चन भोजनालयानाम् अपि यातायातस्य वृद्धिः अभवत् । हुआकाई तियाण्डी-नगरस्य हुआइयाङ्ग-व्यञ्जन-भोजनागारस्य एकः कर्मचारी अवदत् यत् - "विशेषतः रात्रिभोजनसमये पङ्क्तयः ५:३० वादने आरभ्यन्ते, ग्राहकप्रवाहः च प्रायः २०% वर्धितः अस्ति
जे चौ प्रशंसकाः xuanwu lake scenic area इत्यत्र मूर्तिमूर्तयः सह फोटोग्राफं गृह्णन्ति
जयचौ इत्यस्य संगीतसङ्गीतस्य लाभं गृहीत्वा नानजिंग्-नगरपालिकायाः संस्कृतिपर्यटनब्यूरो-संस्थायाः "प्रदर्शनेन सह नानजिङ्ग-नगरं प्रति यात्रा - नानजिङ्ग-सांस्कृतिकपर्यटनसंसाधनप्रचार-प्रचार-क्रियाकलापः" इति कार्यक्रमः आयोजितः, यत् नानजिङ्ग-नगरस्य पश्चिमदिशि स्थिते गिंगक्सिङ्गली-सांस्कृतिक-गली-मण्डले अस्ति ओलम्पिकक्रीडाकेन्द्रं, संगीतसङ्गीतस्य स्थलम् ।प्रशंसकानां कृते विचारणीयाः सांस्कृतिकयात्रासेवाः प्रदातव्याः। २६ सितम्बर् तः २८ सितम्बर् पर्यन्तं प्रत्येकं अपराह्णे गिंगक्सिङ्गली सांस्कृतिकमार्गः नानजिंगस्य ११ प्रशासनिकजिल्हेषु तथा जियाङ्गबेई नवीनक्षेत्रस्य प्राकृतिकसौन्दर्यं, ऐतिहासिकं अवशेषं, सांस्कृतिकं परिदृश्यं च आधुनिकतां च व्यापकरूपेण बहुआयामीरूपेण च रचनात्मकबाजाराणां, अन्तरक्रियाशीलानाम् अनुभवानां, अन्येषां पद्धतीनां माध्यमेन प्रदर्शयिष्यति . ज़ुआन्वु-सरोवरस्य दर्शनीयक्षेत्रे सम्पूर्णे दृश्यक्षेत्रे अनेके मानव-आकारस्य चिह्नफलकानि व्यवस्थापितानि सन्ति, कमलचतुष्कोणे च जे-चौ-महोदयस्य कार्टुन्-प्रतिबिम्बस्य विशाला मूर्तिः अपि स्थापिता अस्ति कार्टुन्-शिल्पस्य पार्श्वे "क्सुआन्वु-सरोवरः कुहरेण वर्षाम् प्रतीक्षते, अहं च भवतः प्रतीक्षां करोमि" इति शब्दैः सह दृश्यदर्शकस्य चेक-इन-बिन्दुः अस्ति । बहवः प्रशंसकाः स्वमूर्तीनां कार्टुन्-चित्रैः सह प्लेकार्ड्-पत्राणि उत्थाप्य दृश्यदर्शके छायाचित्रं गृहीतवन्तः, स्वस्य मूर्तिभिः सह समानं फ्रेमं, सुन्दरं दृश्यं च साझां कृतवन्तः
जियाक्सिङ्ग्-नगरात् आगता पर्यटकः चेन्-महोदया फोटोग्राफं गृहीत्वा चेक-इन-करणं कुर्वती आसीत् तथा च एतत् शिल्पं दृष्टवान् it’s pretty cool, photos are very photogenic.
सुश्री हे, एकः पर्यटकः, स्वमित्रैः सह चोङ्गकिङ्ग्-नगरात् आगत्य संगीतसङ्गीतस्य आरम्भात् पूर्वं नानजिङ्ग्-नगरस्य मनोहरस्थानानि द्रष्टुं त्वरितवती "वयं द्वौ दिवसौ यावत् अत्र स्मः, अद्य रात्रौ संगीतसङ्गीतं दृष्ट्वा पुनः गमिष्यामः। विमानस्य टिकटं, होटलं च भोजनं सर्वं समाविष्टम् अस्ति।" मया व्यक्तिगतरूपेण १०,००० युआन् इत्यस्मात् न्यूनं व्ययितम्।" क्षुआन्वु-सरोवर-उद्यान-प्रबन्धनकार्यालयस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् विगतकेषु दिनेषु दर्शनीयस्थले पर्यटकानाम् संख्या अपि वर्धिता अस्ति, विशेषतः अधिकाः सन्ति युवानः मध्यमवयस्काः च पर्यटकाः ।
"lovein_coffee" भण्डार
यातायातस्य उपरि सवारः, २.
गीतस्य समाननाम्ना यस्मिन् काफी-दुकाने विशालः पङ्क्तिः अस्ति
जयचौ इत्यस्य गीतस्य समाननाम्ना एकः कॉफी-दुकानः अपि नानजिङ्ग्-नगरे लोकप्रियः अभवत् ।२६ दिनाङ्के उद्घाटनात् २९ दिनाङ्के संगीतसङ्गीतस्य अन्तिमदिनपर्यन्तं अयं काफी-दुकानः बहवः नागरिकाः प्रवेशार्थं आकर्षितवन्तः । २९ तमे दिनाङ्के अपराह्णे मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता गोल्डन् ईगल, सिन्जिकोउ, नान्जिङ्ग् इत्यत्र स्थिते "lovein_coffee" इत्यत्र आगतः तत्र कॉफी-दुकानस्य पुरतः किमपि नूतनं प्रयत्नार्थं बहवः ग्राहकाः आसन्
"प्रेम बी.सी."
"अहं पूर्वमेव २७ दिनाङ्के जे चौ इत्यस्य संगीतसङ्गीतं दृष्टवान्। उत्तमं अनुभूतम्। मया श्रुतं यत् तस्य गीतैः सह सम्बद्धं नूतनं कॉफी-दुकानं उद्घाटितम् अस्ति। अहं बहु आश्चर्यचकितः अभवम्। अहं शीघ्रमेव चेक-इनं कर्तुं आगतः। कॉफी-दुकानस्य प्रवेशद्वारे एकः बालकः फोटो गृहीत्वा "love in b.c." भण्डारस्य लिपिकः संवाददातृभ्यः परिचयं कृतवान्,जे चौ इत्यस्य संगीतसङ्गीतस्य प्रथमदिने एव काफी-दुकानम् उद्घाटितम्, तस्मिन् प्रातःकाले काफी-क्रयणार्थं बहवः प्रशंसकाः पङ्क्तिं कृत्वा आगतवन्तः ।संवाददाता ज्ञातवान् यत् जयचौ इत्यस्य गीतस्य नामसम्बद्धं इदं कॉफी-दुकानं जयचौ-समूहेन सह व्यावसायिकसहकार्यम् अस्ति यत् इदं उद्घाटनस्य ४ दिवसेषु एव यातायातस्य तरङ्गं आकर्षितवान् अस्ति।
भावनानां मूल्यं दातव्यम्, २.
अस्मिन् वर्षे प्रथमार्धे नानजिङ्ग्-नगरस्य कुल-बक्स्-ऑफिस-राजस्वं ५३५ मिलियन-युआन्-रूप्यकाणि अभवत्
तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे नानजिङ्ग्-नगरे विभिन्नप्रकारस्य ५,५२२ प्रदर्शनानि अभवन्, यत्र ५९८,००० प्रेक्षकाः अभवन्, कुल-बक्स्-ऑफिस-राजस्वं च ५३५ मिलियन-युआन्-पर्यन्तं प्राप्तम् नानजिङ्ग्-नगरे आयोजिताः बहवः संगीतसङ्गीताः सामाजिकमाध्यमेषु उष्णविषयान् प्रेरितवन्तः ।
"सम्प्रति संगीतसङ्गीतस्य मुख्यग्राहकाः ८०-९० दशकेषु जन्म प्राप्यन्ते । अस्मिन् आयुवर्गे प्रशंसकाः बहुवर्षेभ्यः कार्यं कुर्वन्ति, तेषां आर्थिकशक्तिः निश्चिता अस्ति, तेषां भावनानां मूल्यं दातुं इच्छन्ति च।उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य सूचनासञ्चार अर्थव्यवस्थाविशेषज्ञसमितेः सदस्यः सुप्रसिद्धः अर्थशास्त्री पान हेलिन् इत्ययं कथयति यत् एतत् संगीतसङ्गीतस्य एतावत् लोकप्रियतायाः कारणं चीनस्य अर्थव्यवस्था प्रबलतया पुनः स्वस्थतां प्राप्नोति, माङ्गं च विस्फोटयति। अपरपक्षे सांस्कृतिकपर्यटनविभागाः बहुषु स्थानेषु संगीतसङ्गीतस्य अर्थव्यवस्थायाः क्षमताम् अवलोकितवन्तः, या न केवलं प्रत्यक्षं आर्थिकलाभं जनयितुं शक्नोति, अपितु पर्यटनस्य, भोजनस्य, आवासस्य, परिवहनस्य इत्यादीनां उपभोगस्य विकासं च उत्तेजितुं शक्नोति, अपि च सम्मिलिताः अभवन् एकस्य पश्चात् अन्यस्य इति ।
स्रोतः:आधुनिक एक्स्प्रेस/आधुनिक+