2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिने लान्टु-संस्थायाः सितम्बर-मासस्य वितरण-परिणामानां घोषणा कृता, यत्र सशक्तं ऊर्ध्वगति-गतिः दर्शिता: १०,००१ नवीनकाराः वितरिताः, यत्र औसतविक्रयमूल्यं ३३६,००० युआन् आसीत्, मासिकविक्रयः च "पञ्च क्रमशः वृद्धिः" प्राप्तवान्, येन ब्राण्डस्य उच्च-अन्त-स्थितिः प्रकाशिता १ -सेप्टेम्बरमासे लान्टु-नगरे कुलम् ५२,५४८ वाहनानि वितरितानि, येन वर्षे वर्षे ९१% वृद्धिः अभवत् । ज्ञातव्यं यत् सेप्टेम्बरमासे लान्टु ड्रीमर इत्यस्य विक्रयमात्रा ५,००० यूनिट् अतिक्रान्तवती, येन एतत् उष्णमाडलं जातम् । १९ सितम्बर् दिनाङ्के प्रक्षेपणं कृतं नूतनं लान्टु ड्रीमर इत्येतत् आधिकारिकतया प्रक्षेपितम् । अक्टोबर् मासे लान्टु ज़ियिन् शीघ्रमेव प्रक्षेपणं भविष्यति, तस्य बहुप्रतीक्षितम् अस्ति। नूतनं लन्टु ड्रीमर तथा लान्टु ज़ियिन् भविष्ये अपि लन्टु विक्रयवृद्धौ सहायतां करिष्यति।
राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य आगमनेन सह लान्टु-आटोमोबाइल-संस्थायाः उत्तम-टर्मिनल्-विक्रय-रणनीतिः अपि निर्मितवती, या निरन्तर-विक्रय-वृद्ध्यर्थं दृढं गतिं प्रदास्यति |. lantu automobile क्षेत्रीय-वाहन-प्रदर्शनेषु भागं गृहीत्वा लाइव-प्रसारणं च कृत्वा, तस्मिन् एव काले, तेषु lantu free-इत्येतत् ५,००० छूटं वर्धयति नकद अधिकारः + ५,००० प्रतिस्थापनसहायता, सम्पूर्णं वाहनं तथा सैण्डेन् इत्यस्य आजीवनं वारण्टी, मूलमूल्यं १२,९९९ युआन्, बहुसंख्यकप्रयोक्तृणां समर्थनं प्रेम च प्रतिदातुं विहङ्गमवितानस्य सीमितसमयस्य निःशुल्कं उपहारं च
[सितम्बर विक्रय पोस्टर]।
भविष्यस्य कृते नूतनस्वप्नस्य निर्माणार्थं नूतनं लान्टु ड्रीमरं प्रक्षेपितम् अस्ति
lantu automobile इत्यस्य स्थिरप्रगतिः निर्वाहस्य क्षमता सशक्तस्य उत्पादबलस्य समर्थनात् पृथक् कर्तुं न शक्यते। १९ सितम्बर् दिनाङ्के डोङ्गफेङ्ग् मोटर् इत्यनेन स्वस्य ६ कोटि उपयोक्तृभ्यः कृतज्ञतां प्रकटितम्, नूतनस्य लान्टु ड्रीमर इत्यस्य कृते प्रक्षेपणसम्मेलनं कृतम् नूतनं लान्टु ड्रीमर, "पैनोरमिक विलासिता प्रौद्योगिकी प्रमुखः एमपीवी" आधिकारिकतया प्रक्षेपणं जातम्, यस्य मूल्यं ३२९,९०० युआन् तः ४४९,९०० युआन् यावत् अभवत् . पत्रकारसम्मेलनस्य दिने चीनदेशस्य लीग् आफ् अरब स्टेट्स्, जाम्बिया, मलेशिया इत्यादीनां देशानाम् कूटनीतिकमिशनाः घटनास्थले आगत्य सामूहिकरूपेण नूतनस्य लान्टु ड्रीमरस्य प्रशंसाम् अकरोत् ते लान्टु-वाहनकारखानस्य अपि भ्रमणं कृत्वा सर्वाणि लान्टु-उत्पादाः परीक्षितवन्तः to experience the " "चीनदेशे बुद्धिमान् निर्माणस्य" अद्वितीयं आकर्षणम्।
[catl इत्यस्य अध्यक्षः zeng yuqun नूतनस्य lantu dreamer इत्यस्य प्रथमः स्वामी भवति]।
प्रथमः एमपीवी हुवावे किआन्कुन् स्मार्ट ड्राइविंग् ३.० तथा होङ्गमेङ्ग काकपिट् इत्यनेन सुसज्जितः, एमपीवी स्मार्टविलासितायाः युगे अग्रणीः अभवत्, एकादशाधिकपीढीपर्यन्तं उद्योगस्य अग्रणीः च अभवत् तस्मिन् एव काले नूतनः लान्टु ड्रीमरः पुनः स्वस्य मूलक्षमतां यथा प्रमुखस्तरस्य सुरक्षा, चेसिस्, शक्तिः च सुदृढां करोति, विलासितायाः आयामं पुनः उन्नतयति उत्पादस्य शक्तिस्य सर्वायामी उन्नयनेन नूतनः lantu dreamer इत्यनेन अधिकप्रयोक्तृणां विश्वासः प्राप्तः, तस्य प्रक्षेपणस्य तत्क्षणमेव हिट् अभवत् ७२ घण्टानां अन्तः कुलम् ८,६३७ यूनिट् आदेशितम्, येषु catl इत्यस्य अध्यक्षः zeng yuqun अभवत् प्रथमः कारस्वामिः । सर्वतोमुखी अग्रणी उत्तमगुणवत्तायाः उपरि अवलम्ब्य नूतनः लान्टु ड्रीमरः नूतनेन मनोवृत्त्या भविष्यस्य कृते स्वप्नस्य निर्माणं कुर्वन् अस्ति, नूतन ऊर्जामार्गे त्वरिततां प्राप्तुं लन्टु मोटर्स् कृते नूतनः आरम्भबिन्दुः भवति।
lantu zhiyin इत्यस्य वैश्विकसंस्करणं प्रक्षेपणं कर्तुं प्रवृत्तम् अस्ति, तस्य प्रारम्भः turin auto show इत्यत्र भविष्यति
एकः उपयोक्तृ-उन्मुखः प्रौद्योगिकी-उद्यमः इति नाम्ना लण्टुः सर्वदा उपयोक्तृभिः सह मिलित्वा निर्माणं, साझेदारी, वर्धनं च आग्रहं कृतवान् अस्ति । 13 अक्टोबर् दिनाङ्के lantu automobile "lantu with zhiyin" इति विषयेण 2024 lantu user night तथा lantu zhiyin प्रक्षेपणसम्मेलनं करिष्यति तस्मिन् समये न केवलं lantu वैश्विक उपयोक्तारः hangzhou मध्ये एकत्रिताः भविष्यन्ति, अपितु प्रसिद्धाः अतिथयः अपि at the तस्मिन् एव काले बहुप्रतीक्षितं लान्टु ज़ियिन् अपि प्रक्षेपितं भविष्यति, यत् बहुसंख्यकयुवानां अपेक्षां अतिक्रम्य कारस्य अनुभवं आनयिष्यति, तथा च लान्टु मोटर्स् इत्यस्य अग्रिमः सर्वाधिकविक्रयितमाडलः भविष्यति इति अपेक्षा अस्ति।
अत्याधुनिकप्रौद्योगिक्याः उत्तमगुणवत्तायाः च उपरि अवलम्ब्य लान्टु ज़ियिन् मार्केट् इत्यस्मात् उत्साहपूर्णप्रतिक्रियाः निरन्तरं जनयति, घरेलुतः विदेशेषु च विस्तारं कृतवान् अस्ति १३ सितम्बर् दिनाङ्के इटलीदेशे टुरिन् अन्तर्राष्ट्रीयवाहनप्रदर्शनं उद्घाटितम्, ततः लान्टु ज़ियिन् "साहसः" इत्यस्य वैश्विकसंस्करणं आधिकारिकतया विमोचितम्, यस्य पूर्वविक्रयमूल्यं ५०,००० यूरोतः अधिकं भवति, यत् प्रायः ४,००,००० युआन् इत्यस्य बराबरम् अस्ति वैश्विकबाजारस्य कृते लान्टु इत्यस्य प्रथमा उच्चस्तरीयशुद्धविद्युत् एसयूवी इति नाम्ना लान्टु ज़ियिन् इत्यनेन डिजाइनराजधानीं श्रद्धांजलिम् अर्पयितुं प्रथमविदेशीयप्रदर्शनार्थं इटलीदेशस्य टुरिन्-नगरं चयनं कृतम्
[इटलीदेशे ट्युरिन्-नगरस्य वाहनप्रदर्शनस्य समये लन्टु ज़ीयिन् टुरिन्-नगरस्य भ्रमणस्य नेतृत्वं कर्तुं प्रमुखकारत्वेन चयनितः] ।
भवेत् तत् "फोर्स फ्लाइट्" इत्यस्य फैशनयुक्तं स्टाइलिंग्, लचीलं वाहनचालनप्रदर्शनं, अथवा "985 शैक्षणिकमास्टर" स्तरं (अर्थात् 901km अतिदीर्घं शुद्धं विद्युत् बैटरी जीवनं, वैश्विकं 800v उच्च-वोल्टेज-सिलिकॉन कार्बाइड-मञ्चं तथा 5c सुपर फास्ट चार्जिंग्) hard-core three-electricity शक्तिः सुपर पञ्चतारकसुरक्षा इत्यादिभिः लाभैः सह lantu zhiyin वैश्विकप्रयोक्तृणां सौन्दर्यस्य आवश्यकताः दैनिकप्रयोगं च पूर्णतया पूरयितुं शक्नोति। let's voyah इत्यस्य "gong lantu" इति विदेशेषु रणनीत्याः मार्गदर्शनेन lantu zhiyin इत्यनेन lantu automobile इत्यस्य अन्तर्राष्ट्रीयकरणस्य नूतनयात्रायाः आरम्भः कृतः, यत्र चीनस्य बुद्धिमान् निर्माणस्य उत्कृष्टशक्तिः विश्वं दर्शिता अस्ति।
देशस्य भव्यकार्यक्रमेषु लन्टु-लान्टु-कारानाम् उपयोगः भवति, येन गतिं संग्रहीतुं शक्यते, एकत्र नूतनाः उपलब्धयः च भवन्ति
दीर्घकालं यावत् चीनदेशे विविधानां प्रमुखानां आयोजनानां कृते लान्टु-आटोमोबाइल-इत्येतत् आधिकारिकरूपेण निर्दिष्टं वाहनम् अस्ति । १४ सितम्बर्-मासस्य सायंकाले हुबेई-प्रान्तस्य वुहान-नगरे याङ्गत्से-नद्याः संस्कृति-कला-ऋतुः भव्यरूपेण उद्घाटितः, आधिकारिकरूपेण निर्दिष्टवाहनरूपेण, विश्वस्य प्रेक्षकाणां कृते याङ्गत्से-नद्याः दृश्यानां, मानवतायाश्च सौन्दर्यस्य अनुभवः अभवत् २५ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य डोङ्गफेङ्ग् लान्टु वुहान टेनिस् ओपन इत्यस्य वाहनवितरणसमारोहः वुहान ऑप्टिक्स वैली अन्तर्राष्ट्रीय टेनिस् केन्द्रे आयोजितः, अस्य आयोजनस्य अनन्यशीर्षकप्रायोजकत्वेन, आयोजकाय १०० उच्चस्तरीयाः नवीन ऊर्जावाहनानि वितरितानि , उत्तमगुणवत्तायुक्तेन विश्वस्य सर्वेभ्यः शीर्षस्थानेभ्यः खिलाडिभ्यः हरितानि, स्मार्ट, उच्चस्तरीयाः आरामदायकाः च यात्रासेवाः प्रदास्यन्ति, तथा च प्रत्येकं अद्भुतं क्षणं एकत्र साक्षिणः भविष्यन्ति।
["2024 dongfeng lantu·wuhan टेनिस खुली कार वितरण समारोह lantu कार सरणी"]
वर्धमानस्य तीव्रविपण्यप्रतिस्पर्धायाः, उपयोक्तृआवश्यकतानां तीव्रपरिवर्तनस्य च सम्मुखे, lantu automobile निरन्तरं विक्रयवृद्ध्यर्थं शक्तिस्य स्थिरधारा प्रदातुं प्रौद्योगिकीनवाचारस्य प्रयत्नाः निरन्तरं कुर्वन् अस्ति राज्यस्वामित्वयुक्तानां उद्यमानाम् एकः राष्ट्रियदलः इति नाम्ना लान्टु ऑटोमोबाइलः न केवलं चीनदेशस्य सर्वाधिकं उन्नतं "सॉफ्टवेयर-निर्धारितं वाहनम्" इति तियान्युआन् वास्तुकला विकसितुं डोङ्गफेङ्गस्य ५५ वर्षाणां कारनिर्माणस्य अनुभवस्य उपरि अवलम्बते, अपितु षड्-एकं विकसितुं अपि ईएसएसए इत्यस्य देशी बुद्धिमान् वास्तुकलायां आधारितं बुद्धिमान् बहु-मोड-संकर-प्रौद्योगिकी "लन्हाई पावर" इत्यस्य नवीन ऊर्जा-वाहन-मञ्चेषु, इलेक्ट्रॉनिक-विद्युत्-वास्तुकला, शरीरे, चेसिस् इत्यादिषु क्षेत्रेषु उद्योगस्य अग्रणी-तकनीकी-क्षमता अस्ति
ऊर्जापुनर्पूरणस्य दृष्ट्या lantu automobile इत्यस्य प्रथमं स्मार्ट सुपरचार्जिंग स्टेशनं वुहाननगरे सम्पन्नम् अभवत् विश्वस्य प्रथमं मेगावाट्-वर्गस्य ब्राण्ड् अल्ट्रा-फास्ट चार्जिंग स्टेशन - "lantu vp1000" इति आधिकारिकतया अनावरणं कृतम् अस्ति यत् इदं द्रुतं, हल्कं, शांतं, संगतम्, सुरक्षितम् अस्ति। बुद्धेः षट् ऊर्जा-पुनर्पूरण-लाभाः उपयोक्तृभ्यः लाभाय प्रौद्योगिक्याः उपयोगं कुर्वन्ति । नवीन ऊर्जावाहनानां क्षेत्रे उत्कृष्टप्रदर्शनेन सह, lantu automobile अद्यतने hubei प्रान्ते विज्ञानं प्रौद्योगिकी च नवीनतायाः कृते "नवीनप्रजातिः" मूस उद्यमः इति उपाधिं प्राप्तवान् भविष्ये अपि hubei इत्यस्य निर्माणे अधिकं योगदानं दास्यति शक्तिशाली वाहनप्रान्तं च चीनस्य नवीन ऊर्जावाहनउद्योगस्य उच्चगुणवत्तायुक्तं विकासं प्रवर्धयति।
लन्टु ऑटोमोबाइलस्य मुख्यकार्यकारी लु फाङ्गः अवदत् यत् – “गतिप्राप्त्यनन्तरं लन्टु आटोमोबाइलस्य सितम्बरमासस्य विक्रयः पुनः १०,००० यूनिट्-क्लबे भग्नः अभवत्, लान्टु ड्रीमरस्य मासिकविक्रयः ५,००० यूनिट्-अधिकः अभवत्, येन उच्चस्तरीयब्राण्डस्य स्थितिः अधिकं सुदृढा अभवत्, महत्त्वपूर्णतया च enhancing lantu's sales market, lantu इत्यस्य द्रुतविकासस्य गतिः पूर्वमेव आरब्धा अस्ति।