समाचारं

iphone 16 pro max vs samsung s24 ultra, वास्तविकः यन्त्रराजा कः अस्ति?

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[cnmo technology] यदा अस्मिन् वर्षे आरम्भे प्रारम्भं कृतवान् “android phones इत्यस्य राजा” samsung s24 ultra इत्ययं apple इत्यस्य नवीनतमेन प्रमुखेन iphone 16 pro max इत्यनेन सह एकस्मिन् एव मञ्चे स्पर्धां करोति तदा भवन्तः मन्यन्ते यत् एतत् “युद्धं” कः जिगीषति? निम्नलिखित तुलना भवतः कृते उत्तरं प्रकाशयिष्यति।

मूल्य

iphone 16 pro max तथा samsung s24 ultra इत्येतौ उद्योगे शीर्षस्थाने उत्पादौ स्तः ते विक्रयबिन्दुरूपेण मूल्यप्रदर्शनस्य आधारेण न सन्ति, परन्तु उच्चस्तरीयस्थानस्य शीर्षप्रदर्शनस्य च कृते मार्केटप्रशंसां प्राप्तवन्तौ, अतः एतौ द्वौ अपि महत् अस्ति। नोटः- अत्र उल्लिखितानि मूल्यानि नूतनयन्त्रस्य प्रक्षेपणसमये आधिकारिकमूल्यनिर्धारणं भवन्ति, तथा च किमपि प्रचारं छूटं वा न गृह्णन्ति।

iphone 16 pro max इत्यस्य मानकविन्यासः 256gb भण्डारणस्थानं भवति, आरम्भमूल्यं च 9,999 युआन् अस्ति । यदि उपभोक्तारः अधिकं भण्डारणस्थानं इच्छन्ति तर्हि 1tb संस्करणं प्रति उन्नयनार्थं अतिरिक्तं १३,९९९ युआन् दातुं प्रवृत्ताः भविष्यन्ति ।

सापेक्षतया सैमसंग s24 ultra इत्यस्य प्रवेशस्तरीयं मॉडल् अपि 256gb भण्डारणेन सुसज्जितम् अस्ति, परन्तु तस्य मूल्यं iphone 16 pro max इत्यस्मात् किञ्चित् न्यूनम् अस्ति, यत् 9,699 युआन् अस्ति यदि भवान् 1tb संस्करणं चिनोति तर्हि samsung s24 ultra इत्यस्य मूल्यं 12,699 युआन् अस्ति, यत् अपि समानविन्यासयुक्तस्य iphone 16 pro max इत्यस्य अपेक्षया अधिकं व्यय-प्रभावी अस्ति ।

विजेता : सैमसंग एस 24 अल्ट्रा।

प्ररचन

iphone 16 pro max तथा samsung s24 ultra इत्येतयोः द्वयोः अपि डिजाइनस्य किञ्चित् समायोजनं कृतम् अस्ति, परन्तु सामान्यतया ते अद्यापि स्वस्वब्राण्ड्-पूर्व-उत्पादानाम् डिजाइन-भाषायाः अनुसरणं कुर्वन्ति उभयत्र दूरभाषेषु अति-संकीर्ण-बेजल-सहितं सीधा-पर्दे पूर्ण-पर्दे डिजाइनं उपयुज्यते, परन्तु समानता तत्रैव समाप्तं भवति ।

samsung s24 ultra इत्यस्य डिजाइनः अधिकं वर्गाकारः अस्ति, तस्य कठिनः कोणस्य डिजाइनः च विशेषतया स्पष्टः अस्ति यद्यपि द्वयोः अपि अधिकं एकरसः इति गण्यते तथापि आकारस्य भारस्य च वृद्धेः कारणात् एतत् धारयितुं अधिकं असुविधाजनकं भवति एकः हस्तः । यद्यपि s24 ultra इत्यनेन प्रयुक्तः टाइटेनियम-फ्रेम् तस्मिन् उच्चस्तरीयं बनावटं योजयति तथापि समग्रदृश्यप्रभावस्य तुलना iphone 16 pro max इत्यनेन सह अद्यापि कठिना अस्ति

तस्य विपरीतम् यद्यपि iphone 16 pro max इत्यस्य डिजाइनस्य पुनः उपयोगः अपि भवति तथापि तस्य गोलकोणाः, लघुशरीरं, स्लिमर फ्रेमः च अधिकं आरामदायकं नियन्त्रणं च सुलभं च अनुभवति आकारस्य अभावेऽपि ठोसनिर्माणं समग्रं डिजाइनं अधिकं परिष्कृतं दृश्यते ।

उल्लेखनीयं यत् samsung s24 ultra s pen स्टाइलस् इत्यनेन सुसज्जितम् अस्ति, यत् निष्क्रियतायां फ़ोनस्य अधः वामकोणे स्लॉट् मध्ये चतुराईपूर्वकं निगूढं कर्तुं शक्यते एतत् न केवलं कागदपत्रे लेखनस्य अनुभवं आनयति, अपितु भवितुम् अर्हति बहुविधकार्यस्य सुविधारूपेण उपयुज्यते tools, यथा कॅमेरा दूरनियन्त्रणम्।

एप्पल् इत्यनेन अभिनवरूपेण camera control इति बटनं प्रवर्तयितम् यत् उपयोक्तारः अधिकतया प्रयुक्तानि छायाचित्रणसेटिंग्स्, साधनानि च शीघ्रं प्राप्तुं शक्नुवन्ति । बटनं अद्वितीयं यत् न केवलं दबावपरिवर्तनं ज्ञायते अपितु स्वाइप् इशारान् अपि ज्ञायते ।

उपर्युक्तानां डिजाइनविशेषतानां आधारेण केवलं कः मोबाईलफोनः श्रेष्ठः इति निर्धारयितुं कठिनं भवति, अतः अयं गोलः सममूल्यतायां समाप्तः ।

पट

पूर्वं सैमसंग-मोबाइलफोनेषु प्रायः बृहत्तरप्रदर्शनानि विक्रयबिन्दुरूपेण उपयुज्यन्ते स्म, परन्तु एतत् प्रतिरूपं iphone 16 pro max इत्यनेन भग्नम् । iphone 16 pro max इत्यस्मिन् 6.9 इञ्च् super retina xdr डिस्प्ले अस्ति, samsung s24 ultra इत्यस्मिन् 6.8 इञ्च् super amoled इति पटलः अस्ति ।

उभयोः मोबाईल-फोनयोः oled-प्रदर्शनानि उत्तमं प्रदर्शनं कुर्वन्ति भवेत् उच्चपरिभाषा-द्वारा आनीतः सुलभः पठन-अनुभवः वा समृद्ध-रङ्गैः आनितः विसर्जनशीलः चलच्चित्र-दर्शन-अनुभवः वा, जनाः प्रशंसया परिपूर्णाः सन्ति

परन्तु अद्यतनस्य स्मार्टफोन-विपण्ये स्क्रीन-प्रकाशः महत्त्वपूर्णः मानदण्डः अभवत् । परीक्षणानन्तरं iphone 16 pro max प्रकाशस्य दृष्ट्या अपि उत्तमः अस्ति, यस्य शिखरप्रकाशः 1553 nits अस्ति, यत् प्रत्यक्षसूर्यप्रकाशे अपि स्पष्टदृश्यप्रभावं निर्वाहयितुं शक्नोति तुलने यद्यपि s24 ultra इत्यस्य १३६३ निट् इत्यस्य कान्तिः उत्तमं प्रदर्शनं करोति तथापि अद्यापि किञ्चित् न्यूनम् अस्ति ।

विजेता : iphone 16 pro max.

कॅमेरा

iphone 16 pro max परिचितं त्रि-कैमरा-प्रणालीं निरन्तरं करोति, यत्र 48-मेगापिक्सेल-मुख्य-कॅमेरा, उन्नत-48-मेगापिक्सेल-अति-विस्तृत-कोण-लेन्सः, 12-मेगापिक्सेल-5x-टेलीफोटो-लेन्सः च सन्ति s24 ultra इत्यस्मिन् २०० मेगापिक्सेलस्य मुख्यकॅमेरा, १२ मेगापिक्सेलस्य अल्ट्रा-वाइड-एङ्गल् लेन्सः, १० मेगापिक्सेलस्य ३x जूम टेलीफोटो लेन्सः, ५० मेगापिक्सेलस्य ५x जूम टेलीफोटो लेन्सः च सन्ति कागजमापदण्डों का।

उभयोः दूरभाषयोः छायाचित्रणस्य अनुभवे स्वकीयाः लाभाः सन्ति । iphone 16 pro max इत्यस्मिन् नूतनं कॅमेरा नियन्त्रणबटनं दर्पणरहितस्य कॅमेरा इत्यस्य शटरबटनस्य अनुकरणं करोति, यत् न केवलं द्रुतशूटिंग् सुलभं करोति, अपितु दबावसंवेदनशीलतायाः स्लाइडिंग् इशाराणां च माध्यमेन जूमिंग्, मोड् स्विचिंग् च सक्षमं करोति s24 ultra इत्यस्य कॅमेरा-अनुप्रयोगः व्यावसायिक-उपयोक्तृणां, छायाचित्र-उत्साहिनां च कृते अधिकं उपयुक्तः अस्ति, यत् व्यापकं मैनुअल्-नियन्त्रण-विकल्पं, द्वय-रिकार्डिङ्ग-कार्यं च प्रदाति यद्यपि अस्मिन् समानस्य शटर-बटनस्य अभावः अस्ति तथापि s pen इत्यस्य योजनेन तस्य शूटिंग्-विधिषु नूतनाः विचाराः अपि योजिताः सन्ति

परन्तु वास्तविकशूटिंग् इत्यत्र तयोः मध्ये कः भेदः ? अधोलिखितेन नमूनात् भवन्तः ज्ञातुं शक्नुवन्ति।

दिवा शूटिंग् इत्यस्मिन् द्वयोः फ़ोनयोः मुख्यं कॅमेरा-प्रदर्शनं निर्दोषं भवति, परन्तु iphone 16 pro max विस्तरेण गृहीतुं स्पष्टतायां च किञ्चित् उत्तमं भवति, विशेषतः मैक्रो-चित्रकलायां, तस्य उन्नत-अति-विस्तृत-कोण-लेन्सः च समीपं गन्तुं शक्नोति capture your subject at अधिकं विवरणं प्रकाशयितुं दूरम्। जूम् तुलनायां उभयत्र 5x ऑप्टिकल् जूम लेन्सेन सुसज्जितम् अस्ति, विवरणं च तुलनीयम् अस्ति, परन्तु विशेषतया छायाक्षेत्रेषु एक्सपोजर प्रोसेसिङ्ग् इत्यत्र iphone श्रेष्ठम् अस्ति

अग्रे कॅमेरा इत्यस्य विषये iphone इत्यस्य दृष्टिक्षेत्रं विस्तृतं भवति तथा च ग्राउण्ड् शूटिंग् इत्यस्य कृते उपयुक्तम् अस्ति यदा तु s24 ultra इत्यस्य मुखस्य विवरणेषु स्पष्टतायां च उत्तमं प्रदर्शनं भवति न्यूनप्रकाशवातावरणेषु iphone 16 pro max न केवलं सम्पूर्णं दृश्यं प्रकाशयितुं शक्नोति, अपितु तीक्ष्णतरविवरणानि अपि गृहीतुं शक्नोति ।

विडियो रिकार्डिङ्ग् इत्यस्य दृष्ट्या उभयम् अपि 4k 120fps शूटिंग् समर्थयति, परन्तु पूर्वनिर्धारित 4k 30fps मोड् इत्यस्मिन् iphone 16 pro max इत्यस्य जूम संक्रमणं सुचारुतरं भवति तथा च अधिकं प्राकृतिकं रङ्गप्रजननं भवति यदा s24 ultra विस्तरेण कैप्चरं पृष्ठभूमिप्रकाशं च उत्तमं प्रदर्शनं करोति तदतिरिक्तं iphone 16 pro max इत्यनेन audio mix इति कार्यम् अपि प्रवर्तते, यत् ai इत्यनेन सह स्थानिकश्रव्यकॅप्चरं संयोजयति यत् पृष्ठभूमिकोलाहलं प्रभावीरूपेण न्यूनीकरोति तथा च उपयोक्तृभ्यः चयनार्थं विविधानि श्रव्यविधानानि प्रदाति

अधिकांशतया iphone 16 pro max इत्यस्य इमेज् प्रदर्शनं श्रेष्ठं भवति ।

प्रदर्शनम्‌

पूर्वप्रदर्शनपरीक्षासु samsung s24 ultra तथा iphone 15 pro max इत्येतयोः कार्यक्षमता समाना आसीत्, तेषां भेदः कठिनः आसीत् । परन्तु iphone 16 pro max इत्यनेन सुसज्जितस्य नूतनस्य 3nm प्रक्रिया a18 pro चिपस्य पदार्पणेन अस्मिन् तुलनायां एतत् विशिष्टं जातम्, स्पष्टविजेता च अभवत् geekbench 6 परीक्षणपरिणामेषु ज्ञायते यत् iphone 16 pro max इत्यस्य एककोर-बहु-कोर-स्कोरः क्रमशः 3400 तथा 8341 इत्येव कूर्दितवान्, यत् iphone 15 pro max इत्यस्य तुलने महत्त्वपूर्णं सुधारम् अस्ति

विडियो प्रोसेसिंग् इत्यस्य दृष्ट्या iphone 16 pro max इत्यस्य प्रबलं लाभं दृश्यते । एडोब रश प्रीमियर इत्यस्य विडियो ट्रांसकोडिंग् परीक्षणस्य माध्यमेन iphone 16 pro max इत्यनेन केवलं 0:21 इति समये एव कार्यं सम्पन्नम्, यत् s24 ultra इत्यस्य आवश्यकतायाः प्रायः आर्धं समयम् आसीत् ।

विजेता : iphone 16 pro max.

बैटरी आयुः

यदा samsung s24 ultra इति यंत्रं प्रदर्शितम् अभवत् तदा तस्य बैटरी-जीवनं १५ घण्टाः ४१ निमेषाः च अत्यन्तं उत्कृष्टः आसीत्, परन्तु iphone 16 pro max इत्येतत् अपि उत्तमम् आसीत्, १८ घण्टाः ६ निमेषाः च यावत् अभवत् उत्तममोबाइलफोनबैटरीजीवनस्य क्रमाङ्कने iphone 16 pro max तृतीयस्थानं प्राप्तवान्, rog phone 8 pro तथा oneplus 12r इत्येतयोः पश्चात् द्वितीयस्थानं प्राप्तवान्, s24 ultra इत्यस्य षष्ठस्थानं प्राप्तवान्

यदा चार्जिंग् इत्यस्य विषयः आगच्छति तदा samsung s24 ultra इत्येतत् द्रुततरं 45w तारयुक्तं चार्जिंगवेगं कृत्वा iphone 16 pro max इत्येतत् सहजतया अतिक्रमयति । s24 ultra इत्यस्य चार्जं १५ निमेषेषु ३९% यावत्, ३० निमेषेषु ७९% यावत् चार्जं कर्तुं शक्यते । तस्य तुलने iphone 16 pro max इत्यस्य चार्जं केवलं क्रमशः २९%, ५५% च एकस्मिन् समये एव कर्तुं शक्यते ।

यद्यपि samsung s24 ultra शीघ्रं चार्जं करोति तथापि iphone 16 pro max इत्यस्य बैटरीजीवने महत्त्वपूर्णः लाभः अस्याः तुलनायाः विजेता भवति ।

सॉफ्टवेयर एवं कृत्रिम बुद्धि

एप्पल् इत्यस्य सॉफ्टवेयरं सर्वदा सहजं सुलभं च इति प्रसिद्धम् अस्ति, iphone 16 pro max इत्यत्र ios 18 इत्यस्य कार्यक्षमता अपवादः नास्ति । यद्यपि नवीनतमं सॉफ्टवेयर-अद्यतनं अन्तरफलके क्रीडा-परिवर्तन-परिवर्तनं न आनयति तथापि एप्पल् सॉफ्टवेयर-अनुकूलन-व्यक्तिकरण-गोपनीयता-संरक्षणयोः पूर्वस्मात् अपि अधिकं निवेशं कुर्वन् अस्ति

परन्तु सॉफ्टवेयरस्य बृहत्तमं मुख्यविषयं स्वयं ios 18 न, अपितु एप्पल् इन्टेलिजेन्स् इत्यनेन आनयितानि विशेषतानि सन्ति । एतत् व्यावहारिकसूचनासारांशसाधनं प्रदाति येन उपयोक्तारः महत्त्वपूर्णसूचनाः सहजतया ग्रहीतुं शक्नुवन्ति; एतानि विशेषतानि samsung s24 ultra इत्यस्मिन् अपि प्रतिबिम्बितानि सन्ति, परन्तु apple intelligence इत्यस्य एकीकरणं तस्मादपि उत्तमम् अस्ति ।

samsung’s one ui 6.1 इत्यनेन उपयोक्तृभ्यः समृद्धानि विशेषतानि प्राप्यन्ते । "search in circles" तथा "google gemini" इत्यादीनां ai सहायकसाधनानाम् अतिरिक्तं galaxy ai इत्यस्य विविधानि कार्याणि अपि समग्रम् अनुभवं बहु वर्धयन्ति । विशेषतः, फोटो सम्पादने जनरेटिव एआइ इत्यस्य अनुप्रयोगः, यथा फोटोभ्यः परावर्तनानि अनावश्यकतत्त्वानि च दूरीकर्तुं, तथा च इन्स्टन्ट् स्लो-मो इत्यनेन विडियोस् स्लो-मोशन क्लिप्स् इत्यत्र परिवर्तनं कृत्वा तस्य शक्तिः प्रदर्शिता अस्ति

तदतिरिक्तं samsung s24 ultra इत्यस्य s pen इत्यपि तस्य सॉफ्टवेयर-अनुभवस्य मुख्यविषयः अस्ति । इदं स्टाइलस् न केवलं अनलॉक् विना द्रुत-टिप्पणी-ग्रहणं, pdf-हस्ताक्षरं च इत्यादीनां कार्याणां समर्थनं करोति, अपितु दूरभाषं अधिकं व्यावसायिकतां व्यावहारिकतां च ददाति samsung dex इत्यनेन s24 ultra इत्यनेन पारम्परिकस्य डेस्कटॉप् pc इत्यस्य अनुभवस्य अनुकरणं कर्तुं शक्यते, यत् iphone 16 pro max इत्यनेन अतुलनीयम् अस्ति ।

विजेता : सैमसंग एस 24 अल्ट्रा।

उपसंहारे

सप्त आयामेषु गहनतुलनायाः अनन्तरं iphone 16 pro max इत्यनेन samsung s24 ultra इत्यनेन सह अस्मिन् युद्धे महत्त्वपूर्णलाभानां बलेन स्पष्टं विजयः प्राप्तः एतत् परिणामं अप्रत्याशितम् नास्ति किन्तु द्वयोः मोबाईलफोनयोः विमोचनसमये महत् अन्तरम् अस्ति।

सम्प्रति samsung s24 ultra इत्यस्य उत्पादजीवनचक्रस्य अन्ते प्रवेशः कृतः अस्ति तथा च २०२५ तमस्य वर्षस्य आरम्भे क्रमेण मार्केट्-तः बहिः क्षीणः भविष्यति इति अपेक्षा अस्ति । यद्यपि एकदा समृद्धैः सॉफ्टवेयरकार्यैः ध्यानं आकर्षयति स्म तथापि यथा यथा समयः गच्छति स्म तथा तथा तस्य पुरातनसमस्याः क्रमेण उद्भूताः, अस्याः तुलनायाः परिणामाः अपि एतस्य दृढतया पुष्टिं कृतवन्तः

अतः यावत् भवन्तः विशिष्टचैनलद्वारा रियायतीमूल्येन एतत् samsung प्रमुखं क्रेतुं न शक्नुवन्ति, तावत् आगामिवर्षपर्यन्तं स्वस्य बजटस्य रक्षणं कर्तुं अनुशंसितं भवति, यदा s25 ultra इत्यस्य प्रक्षेपणेन अधिकं महत्त्वपूर्णं उन्नयनं भविष्यति तथा च अपेक्षा अस्ति यत् सः... विपणि ।