2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं अक्टोबर् १ दिनाङ्के एक्सपेङ्ग मोटर्स् इत्यनेन सितम्बरमासे विक्रयपरिणामानां घोषणा कृता ।कुलम् २१,३५२ यूनिट् विक्रीतम्, एतत् xiaopeng इत्यस्य दीर्घकालानन्तरं २०,००० मासिकविक्रयणं प्रति पुनरागमनं, नूतनं ऐतिहासिकं अभिलेखं च स्थापितवान् ।
२०,००० तः अधिकानां यूनिट्-विक्रयेषु xpeng-इत्यस्य नूतन-शुद्ध-विद्युत्-सेडान् m03-इत्यस्य बृहत्तमा भूमिका आसीत्, यत्र 10,000-अधिक-युनिट्-इत्येतत् वितरितम्, यत् आर्धाधिकं भागं कृतवान् इति अवश्यं वक्तव्यं यत् m03-इत्यनेन खलु xiaopeng-इत्यस्य रक्षणं कृतम्, पुनः च सिद्धं कृतम् यत् अस्ति no यस्य वाहनस्य विक्रयः सम्यक् न भवति तस्य मूल्यं केवलं अनुचितं भवति।
xpeng m03 त्रयः विन्यासाः सन्ति ।मूल्यपरिधिः ११९,८००-१५५,८०० यावत् अस्ति ।अस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७८०/१८९६/१४४५मि.मी., अस्य चक्रस्य आधारः २८१५मि.मी न्यूनतमं वायुप्रतिरोधः ।
यद्यपि मूल्यं सस्ता अस्ति तथापि m03 इत्यस्य विन्यासः अत्यन्तं निर्विवादः अस्ति, यत्र विहङ्गमप्रतिमाः, इशारानियन्त्रणं, चतुःस्वरस्य स्वरनियन्त्रणं, चर्मसीटाः, मुख्यचालकपीठस्य षड्मार्गसमायोजनं, वाहनस्य ota, अग्रे आसनस्य तापनं वायुप्रवाहः च, पृष्ठभागः ४ /6 फोल्ड डाउन सीट्स्, मोबाईलफोनस्य कृते वायरलेस् चार्जिंग्, स्वचालितं द्वय-तापमानक्षेत्रस्य वातानुकूलनम् इत्यादयः, एते प्रत्यक्षतया युवानां उपभोक्तृणां प्राधान्यानि पोकयन्ति।
शक्तिप्रणाली, कारः १४० किलोवाट् १६० किलोवाट् च द्वौ मोटरौ प्रदाति, यस्य मेलनं ५१.८/६२.२किलोवाट् लिथियम आयरन फॉस्फेट् बैटरी सह अस्ति ।सीएलटीसी-सञ्चालनस्थितौ क्रूजिंग्-परिधिः ५१५/६२०कि.मी., प्रति १०० किलोमीटर्-पर्यन्तं ऊर्जा-उपभोगः केवलं ११.५किलोवाट्-घण्टा अस्ति ।。
त्रयाणां आदर्शानां मध्ये .सर्वाधिकं अनुशंसितं क्रयणं निःसंदेहं १२९,८०० मूल्यस्य मध्यस्तरीयं संस्करणम् अस्ति ।, मूल्यं निम्न-अन्त-संस्करणस्य अपेक्षया १०,००० युआन् अधिकं महत् अस्ति, परन्तु अस्मिन् अग्रे आसनस्य वायुप्रवाहः + तापनं, २५६-रङ्गस्य आन्तरिक-परिवेश-प्रकाशः, तथा च मोटर-शक्तिः २० किलोवाट्-पर्यन्तं वर्धिता अस्ति, बैटरी-क्षमता १० डिग्री-पर्यन्तं वर्धिता अस्ति, तथा क्रूजिंग्-परिधिः १०० किलोमीटर्-पर्यन्तं वर्धितः अस्ति ।