2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं अक्टोबर् १ दिनाङ्के जीली ऑटो इत्यनेन अद्यैव नूतनस्य एसयूवी मॉडलस्य एप्लिकेशन ड्राइंग् प्रकाशितम् ।
इदं नूतनं कारं icon मॉडल् इत्यस्य आधारेण निर्मितम् अस्ति तथा च ऑफ-रोड् पैकेज् इत्यनेन सुसज्जितम् अस्ति ।
रूपस्य दृष्ट्या २.सम्पूर्णं वाहनम् कृष्णवर्णेन चित्रितम् अस्ति, अग्रे ग्रिल, शरीरस्य परिवेशः, इञ्जिनस्य हुडः इत्यादयः सर्वे नूतनानि डिजाइनं स्वीकुर्वन्ति । विशेषतया बोनेट् मध्ये द्वयोः हस्तयोः योजनं भवति, व्यक्तिगतीकरणस्य एकं तत्त्वं योजयति ।
शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४४४२ x १८६० x १७७०mm अस्ति, तथा च चक्रस्य आधारः icon इत्यस्य समानः, २६४०mm इति अपेक्षा अस्ति
पार्श्वविन्यासे कृष्णचक्राणां उपयोगः भवति, येन १६-, १७-, १८-इञ्च् चक्रविकल्पाः प्राप्यन्ते ।
उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य सूचनानुसारं नूतनकारः १.५t इञ्जिनेण सुसज्जितः भविष्यति, यस्य अधिकतमशक्तिः १८१ अश्वशक्तिः, शिखरटोर्क् २९० एनएम इति अनुमानितम् अस्ति
यद्यपि अधिकारी अस्य नूतनस्य मॉडलस्य विषये अधिकविवरणं न घोषितवान् तथापि तस्य अद्वितीयेन ऑफ-रोड् शैल्या, व्यक्तिगतरूपेण च डिजाइनेन सह तत् पूर्वानुमानीयम् अस्ति