समाचारं

ली ऑटो इत्यनेन सितम्बरमासे ५३,००० वाहनानि वितरितानि: अस्मिन् मासे १० लक्षवाहनानां उपलब्धिं उद्घाटयन्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : प्रथमं नवीनं बलम् ! ली ऑटो इत्यनेन सितम्बरमासे ५३,००० वाहनानि वितरितानि: अस्मिन् मासे १० लक्षवाहनानां उपलब्धिं उद्घाटयन्

कुआइ प्रौद्योगिकी समाचार on october 1, 2019ली ऑटो इत्यनेन सेप्टेम्बरमासस्य वितरणदत्तांशः घोषितः, यत् ५३,७०९ यूनिट् आसीत्, यत् वर्षे वर्षे ४८.९% वृद्धिः अभवत् ।अस्मिन् वर्षे तृतीयत्रिमासे ली ऑटो इत्यनेन १५२,८३१ वाहनानि वितरितानि, येन वर्षे वर्षे ४५.४% वृद्धिः अभवत् ।

२०२४ तमस्य वर्षस्य सितम्बरमासस्य ३० दिनाङ्कपर्यन्तं ली ऑटो इत्यनेन २०२४ तमे वर्षे कुलम् ३४१,८१२ वाहनानि वितरितानि, ऐतिहासिकसञ्चितवितरणस्य मात्रा च ९७५,१७६ वाहनानि सन्ति ।अक्टोबर् मासे १० लक्षं प्रसवः प्राप्तुं निश्चितम् अस्ति, आदर्शः अपि एतत् उपलब्धिं प्राप्तुं प्रथमं नूतनं बलं भविष्यति ।

यथा यथा नवीन ऊर्जावाहनानां प्रवेशदरः क्रमेण ५०% अतिक्रमति तथा तथा ब्राण्ड् हेड इफेक्ट् अधिकाधिकं स्पष्टः अभवत् यतः तृतीयत्रिमासिकात् आरभ्य २००,००० युआन् इत्यस्मात् अधिकेन नूतन ऊर्जावाहनविपण्ये top3 ब्राण्ड् इत्यस्य एकाग्रता ५०% यावत् अभवत् । , यस्य ली ऑटो इत्यस्य विपण्यभागः १७% अधिकः, चीनीयवाहनब्राण्ड्-विक्रये प्रथमस्थानं प्राप्तवान् ।

आदर्श एल श्रृङ्खलायाः आदर्शमेगा च आदेशाः निरन्तरं वर्धन्ते, सितम्बरमासे वितरणं अभिलेखं उच्चतमं कृतवान् ।एकस्मिन् सप्ताहे प्रथमवारं मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, ऑडी इत्यादीनां विलासिता-ब्राण्ड्-इत्येतत् एकस्मिन् समये अतिक्रान्तवान् ।

२०२४ तमस्य वर्षस्य सितम्बरमासस्य ३० दिनाङ्कपर्यन्तं ली ऑटो इत्यस्य ४७९ खुदराकेन्द्राणि सन्ति, येषु १४५ नगराणि सन्ति, अधिकृतानि स्प्रे पेंटिंग् केन्द्राणि च सन्ति, येषु २२१ नगराणि सन्ति८९४ आदर्श सुपरचार्जिंग स्टेशन, ४,२८६ चार्जिंग-पिल्स् इत्यनेन सह ।