2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
theinformation इत्यस्य अनुसारं masayoshi son’s softbank group इत्यनेन openai इत्यस्मिन् us$500 मिलियनं निवेशः कृतः, यत्र वित्तपोषणस्य नवीनतमपरिक्रमे तस्य मूल्यं 150 अरब अमेरिकी डॉलरात् अधिकं भवति
मीरा मुराति इत्यस्य अन्येषां वरिष्ठकार्यकारीणां च हाले एव प्रस्थानम्, तथैव अलाभकारीकम्पनीतः लाभप्रतिरूपं प्रति परिवर्तनेन ओपनएआइ विभिन्नेषु नकारात्मकजनमतेषु डुबकी मारिता अस्ति परन्तु तस्य नवीनतमस्य वित्तपोषणस्य दौरस्य उपरि तस्य कोऽपि प्रभावः न अभवत् इति दृश्यते, यस्य अतिसदस्यता कृता अस्ति ।
ओपनएआइ इत्यस्मिन् मसायोशी सोनस्य निवेशः अन्धरूपेण प्रवृत्तिम् अनुसृत्य एआइ इत्यत्र निवेशं कर्तुं न आसीत्, अपितु एकवर्षात् अधिकं यावत् तस्य अध्ययनं कर्तुं तस्मिन् एव काले सः बृहत् क्रीडायाः सज्जतायै उत्पादसंशोधनविकासयोः एआइ चिप्स् इत्येतयोः विषये भारी दावान् कृतवान् .
वस्तुतः २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य १७ दिनाङ्के एव फाइनेन्शियल-टाइम्स्-पत्रिकायाः कृते प्रकाशितं यत् मसयोशी सोन् एआइ-क्षेत्रे दश-अर्ब-डॉलर्-रूप्यकाणां निवेशं निरन्तरं कर्तुं आशास्ति, ओपनए-आइ-इत्येतत् मुख्यलक्ष्येषु अन्यतमं जातम्
पुत्रः झेङ्गी एकदा सार्वजनिकरूपेण उक्तवान् यत्,सः chatgpt इत्यस्य भारी उपयोक्ता अस्ति, प्रायः प्रतिदिनं तया सह गपशपं करोति च. openai इत्यस्य सहसंस्थापकस्य मुख्यकार्यकारीणां च sam altman इत्यनेन सह अपि तस्य निकटः सम्बन्धः अस्ति, तथा च chatgpt इत्यादीनां जननात्मक ai इत्यस्य विकासस्य सम्भावनायाः, प्रौद्योगिकीप्रवृत्तेः च चर्चायै अनेकानि सभा: आयोजितानि सन्ति
निवेशस्य अतिरिक्तं सॉफ्टबैङ्केन गतवर्षे "एसबी इन्ट्यूशन्स्" इति पूर्णस्वामित्वयुक्ता सहायककम्पनी अपि स्थापिता यत् जापानी-चैटजीपीटी-सदृशानां जननात्मक-एआइ-उत्पादानाम् विकासे ध्यानं दत्तम्
सॉफ्टबैङ्क् इत्यनेन उक्तं यत् सामान्यतया मन्यते यत् सॉफ्टबैङ्क् चैट्जीटीपी इत्यादिजननात्मक एआइ प्रति तुल्यकालिकरूपेण नकारात्मकः अस्ति, परन्तु वस्तुतः अतीव सकारात्मकः अस्ति । गतवर्षे अधिकांशसम्मेलनेषु chatgpt इत्यनेन सह सम्बद्धसामग्रीविषये चर्चा अभवत्, तस्य भविष्यविकासस्य विषये ते अतीव आशावादीः आसन् ।
तथा च कार्ये chatgpt इत्यस्य उपयोगं अनुमन्यते इति सर्वेभ्यः कर्मचारिभ्यः आन्तरिकरूपेण ईमेल प्रेषितम् अस्ति। परन्तु उपयोगकाले भवद्भिः व्यापारगुप्तसंरक्षणकायदानानां अनुपालनं करणीयम्, गोपनीयसूचनाः च साझाः कर्तुं न शक्यन्ते ।
अस्मिन् वर्षे जुलै-मासस्य ११ दिनाङ्के एआइ-क्षेत्रे निवेशस्य अधिकविस्तारार्थं सॉफ्टबैङ्क्-संस्थायाः ब्रिटिश-एआइ-चिप्-कम्पनीं ग्राफकोर्-इत्यस्य पूर्णतया अधिग्रहणं कृत्वा तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अभवत्
ग्राफ्कोर् इत्यस्य स्थापना २०१६ तमे वर्षे अभवत्, तस्य मुख्यालयः ब्रिस्टल्, यूके-नगरे अस्ति, यस्य सहस्थापनं निगेल् टून्, सिमोन नोल्स् च कृतवन्तौ । अस्य मूलं उत्पादं ipu इति अत्यन्तं समानान्तरं कम्प्यूटिंगयन्त्रं यत् विशेषतया बृहत् यन्त्रशिक्षणप्रतिमानानाम् प्रशिक्षणं अनुमानं च त्वरितुं विनिर्मितम् अस्ति
ipu पारम्परिक cpu तथा gpu आर्किटेक्चरभ्यः भिन्नं भवति तथा च जटिल ai कम्प्यूटिंग् कार्याणि अधिकतया सम्भालितुं शक्नोति, उच्चतरं प्रदर्शनं ऊर्जादक्षता अनुपातं च प्रदाति
graphcore इत्यस्य ipu graph processing architecture इत्येतत् स्वीकुर्वति तथा च बृहत्-परिमाणेन समानान्तर-गणनायां उत्तमं प्रदर्शनं कर्तुं शक्नोति । इदं वास्तुकला गहनशिक्षणे आलेख-संरचितदत्तांशस्य संसाधनार्थं उपयुक्ता अस्ति, यथा तंत्रिकाजालेषु नोड्स्, संयोजनानि च ।
अस्य उत्पादानाम् उपयोगः स्वायत्तवाहनचालनं, प्राकृतिकभाषाप्रक्रियाकरणं, सङ्गणकदृष्टिः, चिकित्सासंशोधनवित्तीयसेवा इत्यादीनां विस्तृतप्रयोगेषु भवति
यद्यपि ओपनएआइ नकारात्मकवार्तासु मग्नः अस्ति तथापि तस्य वित्तीयप्रदर्शनं अद्यापि अत्यन्तं प्रभावशाली अस्ति । न्यूयॉर्क टाइम्स् इति पत्रिकायाः अनुसारंअगस्तमासे एव अस्य राजस्वं ३० कोटि अमेरिकीडॉलर् अतिक्रान्तम्, यत् वर्षे वर्षे १७००% वृद्धिः अभवत् ।, उत्पादस्य मासिकसक्रियप्रयोक्तारः ३५० मिलियनं प्राप्तवन्तः, अस्मिन् वर्षे तस्य राजस्वं ३.७ अब्ज अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति । यदि लाभप्रदकम्पनीरूपेण परिणमति तर्हि आगामिवर्षे तस्य राजस्वं १० अरब अमेरिकीडॉलर् अधिकं भविष्यति इति अनुमानं भवति ।
अतः निवेशकान् आकर्षयितुं एते महत्त्वपूर्णाः सौदामिकीचिप्सः सन्ति, सॉफ्टबैङ्कस्य अतिरिक्तं, थ्रिव् कैपिटल इत्यस्य वित्तपोषणस्य अस्मिन् दौरे प्रायः ७५० मिलियन अमेरिकीडॉलर् निवेशः भविष्यति, माइक्रोसॉफ्ट् इत्यनेन १ अरब अमेरिकीडॉलर् निवेशः भविष्यति, अपि च बृहत् बैंकेभ्यः परिभ्रमणशीलं ऋणं अपि प्राप्स्यति ऋणवित्तपोषणं ५ अरब डॉलरं अतिरिक्तम्।