समाचारं

फोर्डस्य मुख्यकार्यकारी : विद्युत्वाहनानां कृते चार्जिंग् सर्वाधिकं बाधकं भवति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अक्टोबर्-मासस्य प्रथमे दिने ज्ञापितं यत् अस्मिन् वर्षे विद्युत्वाहनविपण्ये मन्दतायाः अभावेऽपि फोर्ड् इत्यनेन विद्युत्वाहनचार्जिंगसुविधानां उपलब्धतां वर्धयितुं बैटरी-परिधि-मूल्ये च चिन्तानां निवारणं कर्तुं च स्वस्य रणनीतिं समायोजयितुं निर्णयः कृतः

फोर्ड मोटरस्य मुख्यकार्यकारी जिम फार्ले रायटर् इत्यस्मै साक्षात्कारे अवदत् यत् "चार्जिंग् (विद्युत्वाहनानां कृते) सर्वाधिकं बाधकं भवति" इति ।

यूरोपे पश्चिमे संयुक्तराज्ये च विद्युत्वाहनस्य मार्गयात्राद्वयं कृत्वा फार्ले ग्राहकचिन्तानां गहनतया अवगमनं प्राप्तवान् । “मार्गे विद्युत्वाहनानां चार्जिंग् विषये वयं बहुकालं यापयामः, परन्तु अमेरिकादेशस्य मूलभूततमानां चार्जिंगसमाधानानाम् अवलोकनं कुर्मः इव दृश्यते” इति फार्ले अवदत्

फार्ले यूरोपदेशे ग्राहकैः सह अपि अन्तरक्रियां कृतवान् येषां फोर्ड-विद्युत्वाहनानां बेडा अस्ति, चार्जिंग्-व्यतिरिक्तं च सेवासु सुधारस्य आवश्यकता वर्तते इति सः मन्यते

आईटी हाउस् इत्यनेन अवलोकितं यत् फोर्ड इत्यनेन सोमवासरे उक्तं यत्,कम्पनी वर्षस्य अन्ते यावत् ईवी क्रेतृभ्यः निःशुल्कं गृहचार्जरं, स्थापनां च प्रदास्यति, विद्युत्वाहनेषु रुचिं विद्यमानानाम् उपभोक्तृणां आकर्षणार्थम्। फोर्ड इत्यनेन उक्तं यत् अक्टोबर्-मासस्य प्रथमदिनात् वर्षस्य अन्ते यावत् ये ग्राहकाः फोर्ड-मुस्टङ्ग-मच-ई, एफ-१५० लाइटनिङ्ग्-पिकअप-इत्येतत् ई-ट्रांसिट्-वैन्-इत्येतत् क्रियन्ते वा पट्टे गृह्णन्ति वा, ते निःशुल्कं चार्जर्-इत्येतत्, स्थापना-सेवाः च प्राप्तुं शक्नुवन्ति