2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकः शेयरः पुनः विस्फोटितवान्!
३० दिनाङ्कस्य प्रातःकाले
प्रायः २० ए-शेयर-सम्बद्धाः विषयाः उष्णसन्धानस्य मध्ये अभवन्!
३० सितम्बर् दिनाङ्के त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः अधिकतया उद्घाटिताः, अधिक-मात्रायां च अधिकं गतवन्तः, सत्रस्य आरम्भे शङ्घाई-कम्पोजिट्-सूचकाङ्कः ३,२०० बिन्दुभ्यः अतिक्रान्तवान्, येन वर्षस्य कृते नूतनं उच्चतमं स्तरं स्थापितं ए-शेयर-विपण्यस्य उद्घाटनस्य केवलं अर्धघण्टायाः अनन्तरं १०:०० वादने व्यापारस्य मात्रा ९३० अरब युआन् अतिक्रान्तवती । १०:०५ वादने व्यवहारस्य मात्रा एकं खरबं युआन् अतिक्रान्तवती, इतिहासे द्रुततमं एकखरब युआन् इति नूतनं अभिलेखं स्थापितवान् ।
मध्याह्नसमाप्तिपर्यन्तं शङ्घाई-समष्टिसूचकाङ्कस्य ५.७०%, शेन्झेन्-घटकसूचकाङ्कस्य ८.२८%, चिनेक्स्ट्-सूचकाङ्कस्य च ११.४१% वृद्धिः अभवत् । विपण्यां १३०० तः अधिकाः स्टॉक्स् १०% अधिकं वर्धिताः । शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारस्य अर्धदिवसीय-कारोबारः १.६६ खरब-युआन्-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिवसस्य अपेक्षया ७१२.५ अरब-युआन्-अधिकम् अस्ति ।
अनेकाः दलालीव्यापारसॉफ्टवेयर "क्रैश" भवन्ति।
निवेशकाः बहुसंख्याकाः शेयरबजारे प्रवहन्ति स्म । परन्तु अस्य "अतिशयस्य धनस्य" सम्मुखे केषाञ्चन प्रतिभूतिकम्पनीनां सॉफ्टवेयर-प्रणाल्याः पर्याप्तशक्तिः नास्ति इति भासते । सिन्हुआ वित्तस्य अनुसारं केचन दलाली-उपयोक्तारः अवदन् यत् बैंक-स्थानांतरण-प्रमाणपत्र-कार्यं अटत्, तेषां खातानां पुनः चार्जं कर्तुं असमर्थः च अस्ति ।
तदतिरिक्तं सिक्योरिटीज टाइम्स् इति पत्रिकायाः अनुसारं ३० दिनाङ्के प्रातःकाले नेटिजन्स् इत्यनेन पोस्ट् कृतं यत् गुओसेन् सिक्योरिटीज इत्यस्य अन्तर्गतं गोल्डन् सन एप् इत्यस्य मार्केट् इन्टरफेस् रिक्तं व्यापारं कर्तुं असमर्थम् अस्ति। एकः निवेशकः परामर्शार्थं गुओसेन् सिक्योरिटीज ग्राहकसेवाम् आहूतवान् यत् व्यापारिकं सॉफ्टवेयरं दुर्घटनाम् अभवत् यतोहि एषः आदेशः अतीव विशालः आसीत्।
तस्मिन् एव काले केचन निवेशकाः अवदन् यत् citic securities app इत्यस्य उपयोगेन आदेशं ददाति सति प्रतिक्रियासमयः व्यक्तिगतव्यवहारं प्रभावितं करोति। citic securities इत्यस्य अन्तःस्थैः पत्रकारैः उक्तं यत् व्यापारस्य परिमाणम् अतीव विशालं किञ्चित् मन्दं च आसीत्, तथा च प्रणाली पुनः स्थापिता अस्ति।
एकस्मिन् प्रातःकाले कश्चन ५२०,००० युआन् अधिकं कृतवान्
विण्ड्-दत्तांशस्य अनुसारं ए-शेयरस्य कुलविपण्यमूल्यं केवलं कतिपयेषु दिनेषु ७४.९८ खरबतः ८४.८६ खरबं यावत् उच्छ्रितम्, यत् प्रायः १० खरबस्य विपण्यमूल्ये वृद्धेः बराबरम् अस्ति यदि प्रत्येकं निवेशकस्य मध्ये समानरूपेण विभक्तं भवति तर्हि प्रत्येकं व्यक्तिः प्रायः ४७,००० अर्जनं करिष्यति स्म ।
कश्चन प्रातःकाले ५२०,००० युआन् अधिकं कृतवान्, उत्साहेन च wechat moments इत्यत्र पोस्ट् कृतवान् यत् "वास्तवमेव...धनं उद्धृत्य!"
पेपरेन १० प्रतिभूतिसंस्थानां मतं संग्रहितम् अस्ति तेषु अधिकांशः मन्यते यत् ए-शेयराः तलस्थितौ प्रविष्टाः सन्ति यथा यथा "नीतितलम्" स्थापितं, तथैव नीतीनां आशावादी अपेक्षाः अद्यापि शेयरबजारं धक्कायिष्यन्ति।
गोल्डमैन सैक्स ग्लोबल मार्केट्स् इत्यस्य प्रबन्धनिदेशकः रणनीतिविशेषज्ञः च स्कॉट् रब्नर् इत्यनेन उक्तं यत् चीनीयशेयरबाजारः अन्तिमेषु दिनेषु सशक्तः अस्ति, तथा च नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः उच्छ्रितः अस्ति चीनीयशेयरबाजारः निवेशकानां निवेशस्य महत्त्वपूर्णः भागः भवितुम् अर्हति योजनाः ।
मोर्गन स्टैन्ले चीनस्य मुख्यः इक्विटी रणनीतिकारः वाङ्ग यिंग् इत्यनेन उक्तं यत् नीतिसमर्थनपरिपाटाः निवेशकानां भावनां तरलतां च सुधारयितुम् सहायकाः भविष्यन्ति तथा च स्थलीय-अपतटीय-बाजारेभ्यः अल्पकालीनरूपेण सकारात्मकप्रतिक्रियां चालयिष्यति। एकः भागः सम्पूर्णं उदयमानं विपण्यं अतिक्रमितुं शक्नोति।