समाचारं

पिङ्ग्याओ चलच्चित्रमहोत्सवस्य "दर्शकचयनसम्मान" इत्यनेन घोषितं यत् "द वाण्डरिंग् वुमन" इत्यनेन हिडेन् ड्रैगन यूनिट् इत्यस्मिन् सर्वाधिकलोकप्रियचलच्चित्रपुरस्कारः प्राप्तः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहू मनोरञ्जनसमाचारः (शान जिन/पाठः) ३० सितम्बर् दिनाङ्के ८ तमे पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे पटकथा प्रेक्षकचयनसम्मानसमारोहे "प्रेक्षकचयनसम्मानं" इति घोषितम् "क्रौचिंग् टाइगर", "क्रौचिंग् टाइगर", "प्रीमियर" इति त्रयाणां वर्गेषु प्रदर्शितानां चलच्चित्रेषु "सर्वाधिकलोकप्रियचलच्चित्रेषु" इति ।

शेन् ताओ इत्यनेन निर्देशितस्य "द वाण्डरिंग् वुमन" इत्यनेन "हिडन ड्रैगन मोस्ट पॉपुलर फिलिम" इति पुरस्कारः प्राप्तः व्यक्तिगतमहिलानां दुर्दशा बिन्दुरूपेण परिणमति, चीनीयसमाजस्य परिवारानां च वास्तविकतां विदारयति” इति ।

मैथ्यू रैङ्किन् इत्यनेन निर्देशितं कनाडादेशस्य चलच्चित्रं "a common language" इति "crouching tiger·most popular film" इति पुरस्कारं प्राप्तवान् । प्रेक्षकाणां निर्णायकानाञ्च मतेन चलच्चित्रस्य निर्देशकः "वास्तविकदेशे काल्पनिकं फारसीसमाजस्य निर्माणार्थं परस्परविरोधी बिम्बसौन्दर्यशास्त्रस्य उपयोगं कृतवान् । जनाः जमेन नगरे उष्णं स्वामित्वं परिचयं च अन्विषन्ति

इटालियननिर्देशकस्य पाओला कोर्टलेसी इत्यस्याः प्रथमः फीचरचलच्चित्रः "there's tomorrow" इति "premiere·most popular film" इति पुरस्कारं प्राप्तवान् । प्रेक्षकनिर्णायकानाम् मतं यत् एतत् चलच्चित्रं "द्वितीयविश्वयुद्धानन्तरं इटालियनमहिलानां जीवनस्थितिं आधुनिकदृष्ट्या पश्यति। एतत् सुव्यवस्थितं किन्तु तीक्ष्णं, लघु किन्तु गहनम् अस्ति। दुःखस्य आनन्दस्य च मिश्रितस्वरस्य मध्ये अस्मान् विश्वासयति यत् तत्रैव अस्ति अद्यापि श्वः एव अस्ति” इति ।

अन्ते जिया झाङ्गके इत्यनेन उक्तं यत् - "मम विचारेण चीनीयचलच्चित्रं नवीकरणस्य चरणे अस्ति, एतादृशाः समागमाः च अतीव महत्त्वपूर्णाः सन्ति। चलच्चित्रमहोत्सवानां अर्थः परस्परं शिक्षितुं, परस्परं प्रचारं कर्तुं, अन्ते च चीनीयचलच्चित्रस्य विकासं प्रवर्धयितुं च भवति तथा विश्वचलच्चित्राणि।" "