समाचारं

रोनाल्डो - अद्यतनस्य लक्ष्यस्य भिन्नः अर्थः अस्ति यतोहि मम पितुः जन्मदिवसः अस्ति, आशासे सः अद्यापि जीवति इति।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः द्वितीय-परिक्रमे बीजिंग-समये अक्टोबर्-मासस्य प्रथमे दिने समाचारानुसारं रियाद्-क्लबः लाइयाङ्ग-विरुद्धं २-१ इति स्कोरेन विजयं प्राप्य क्रमशः त्रयः क्रीडासु गोलं कृतवान्, येन तस्य करियरस्य गोल-सङ्ख्या ९०४ अभवत् क्रीडायाः अनन्तरं रोनाल्डो प्रशिक्षकेन पिओली इत्यनेन सह पत्रकारसम्मेलने उपस्थितः भूत्वा क्रीडायां स्वस्य प्रदर्शनस्य विषये चर्चां कृतवान् ।

रोनाल्डो इत्यनेन उक्तं यत् सः दलस्य सर्वोत्तमः खिलाडी अस्ति वा इति महत्त्वं नास्ति यत् सः पादकन्दुकस्य आनन्दं लभते अधुना पुरस्कारं जित्वा महत्त्वपूर्णं नास्ति दल।

रोनाल्डो इत्यनेन प्रकाशितं यत् अद्य तस्य पितुः जन्मदिवसः अस्ति, अतः अस्य लक्ष्यस्य अतिरिक्तः अर्थः अस्ति “अभिलेखाः मम भागः अभवन् अहं च तान् भङ्गयितुं अभ्यस्तः अस्मि अद्यत्वे मम पिता अद्यापि live भविष्यति इति आशासे जन्मदिवस।"

"जीवनं दबावस्य विषयः अस्ति, मम कृते च सामान्यजीवनम् अस्ति, प्रथमदिनात् एव मया म्यान्चेस्टर-युनाइटेड्-युनाइटेड्-जर्सी-वस्त्रं धारितम्। मम विश्वासः अस्ति यत् एषः दबावः मम जीवनस्य अन्तिमदिनपर्यन्तं मया सह भविष्यति। अधुना मम कृते the important." thing for me is to enjoy football, मम चिन्ता नास्ति यत् जनाः किं वदन्ति, महत्त्वपूर्णं वस्तु अस्ति यत् वयं विजयं प्राप्नुमः, शुभसमयाः दुष्टसमयाः च सन्ति अस्माभिः तत् स्वीकुर्वितव्यम्।

२००५ तमे वर्षे रोनाल्डो इत्यस्य पितुः ५१ वर्षीयः दीर्घकालं यावत् अतिपानस्य कारणेन यकृत् इत्यस्य तीव्रक्षतानां कारणेन मृतः ।

(सोहु स्पोर्ट्स् मूलम् : रोनाल्डिन्हो)