2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आकस्मिक! मु मामा ५८ वर्षे मस्तिष्ककर्क्कटरोगेण मृतः!
३० सितम्बर् दिनाङ्के बीजिंगसमये एनबीए आधिकारिकतया घोषितवान् यत् मुटोम्बो, शॉट्-ब्लॉकिंग्-नेता, हॉल आफ् फेम् सदस्यः, पूर्व-रॉकेट्स्-क्रीडकः, याओ मिङ्ग्-इत्यस्य पुरातनः सङ्गणकस्य सहचरः च यः एनबीए-प्रशंसकैः प्रियः आसीत्, सः ५८ वर्षे मस्तिष्क-कर्क्कट-रोगेण मृतः .
एनबीए-क्रीडायां कुलम् १,१९६ क्रीडाः क्रीडितः, यत्र ९९७ आरम्भाः सन्ति । तेषु मु चाचा स्वस्य करियरस्य अन्ते ५ ऋतुपर्यन्तं रॉकेट्स्-क्लबस्य कृते क्रीडितः, कुलम् २६७ क्रीडाः क्रीडितवान्, याओ मिङ्ग् इत्यनेन सह गहनमैत्रीं च निर्मितवान्!
एनबीए आयुक्तेन जारीकृते वक्तव्ये उक्तं यत् - मुटोम्बो एतावत् महत्त्वपूर्णम् अस्ति। न्यायालये सः एनबीए-इतिहासस्य महान् शॉट्-ब्लॉकर्-रक्षकेषु अन्यतमः आसीत्, न्यायालयात् बहिः च अन्येषां साहाय्यार्थं समर्पितः आसीत् ।
एनबीए-सङ्घस्य प्रथमवैश्विकराजदूतरूपेण सेवां कर्तुं मुटोम्बो इत्यस्मात् अधिकं कोऽपि योग्यः नास्ति । तस्य मूलमूल्यं मानवतावादः अस्ति । सः बास्केटबॉलक्रीडां, समुदायेषु तस्य सकारात्मकप्रभावं च बहु रोचते, विशेषतः स्वस्य मूलदेशे काङ्गो-गणराज्ये, सम्पूर्णे आफ्रिका-महाद्वीपे च
मुटोम्बो इत्यनेन सह विश्वस्य यात्रां कृत्वा तस्य उदारता, करुणा च कियत् प्रेरणादायकाः इति प्रथमतया द्रष्टुं सौभाग्यं प्राप्तवान्। वर्षेषु सः एनबीए-विविधकार्यक्रमेषु सर्वदा एवम् अभिगम्यमानः अस्ति तस्य संक्रामकहासः, गहनः उल्लासपूर्णः च स्वरः, हस्ताक्षर-अङ्गुली-विक्षेपः च बास्केटबॉल-प्रशंसकानां प्रत्येकं पीढौ तस्य सम्मानं कृतवान्
मुटोम्बो इत्यस्य अदम्यभावना तेषु जनासु जीवति यस्य सः असाधारणजीवने सः साहाय्यं कृतवान्, प्रेरितवान् च । तस्य अदम्यभावना तस्य असाधारणजीवने एव स्थातवती । अहं तेषु जनासु अन्यतमः अस्मि यः मुटोम्बो इत्यनेन स्पृष्टः, अहं तं अतीव स्मरिष्यामि । सम्पूर्णस्य एनबीए-परिवारस्य कृते अहं मुटोम्बो-पत्न्याः रोज्-इत्यस्याः तेषां बालकानां च, तस्य बहवः मित्राणां, वैश्विक-बास्केटबॉल-समुदायस्य च कृते गभीराः शोक-संवेदनाः प्रकटयामि ये तस्मै यथार्थतया प्रेम्णा प्रेम्णा च कृतवन्तः |.