2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतन एनबीए स्पर्धाक्षेत्रे द्वयोः दिग्गजयोः संयोजनं विजयशस्त्रं जातम् यत् प्रत्येकं दलं अनुसृत्य गच्छति। तेषु लेकर्स्-क्लबस्य स्थूलभ्रूः, जेम्स् च स्वस्य असाधारणशक्त्या, मौनसहकारेण, नेतृत्वशैल्या च विशिष्टाः सन्ति, लीगस्य चकाचौंधं जनयन्तः दिग्गजाः इति प्रसिद्धाः सन्ति परन्तु खेदजनकं यत् तेषां तेजस्वीत्वेऽपि लेकर्स्-क्लबः अन्तिमेषु ऋतुषु यथा आशासत् तथा चॅम्पियनशिप-पदकं प्राप्तुं असफलः अभवत् कारणं यत् अन्येषु पदस्थानेषु दलस्य दुर्बलबलस्य अतिरिक्तं करपरिहाररणनीतीनां विषये प्रबन्धनस्य विचारः अपि लेकर्स्-क्लबस्य अग्रे प्रगतिम् प्रतिबन्धयति इति प्रमुखं कारकं जातम्
एतादृशस्य दुर्गतिस्य सम्मुखे लेकर्स्-प्रबन्धनस्य परिवर्तनस्य अन्वेषणस्य तत्काल आवश्यकता वर्तते । अधुना एव अमेरिकनक्रीडामाध्यमेन "ब्लीचर्स्" इति प्रसिद्धेन लेकर्स्-क्लबस्य कृते अतीव सृजनात्मका व्यापारयोजना निर्मितवती । तेषां प्रस्तावः आसीत् यत् लेकर्स्-क्लबः हीट्-क्लबस्य सह ५-२-प्रति आश्चर्यजनकं सौदान् करोति, बटलर्-लव-योः विनिमयरूपेण हेस्, हाचिमुरा, विन्सेन्ट्, क्रिस्टी, द्वितीय-परिक्रमस्य पिक् च प्रेषयति एकदा एषा व्यापारयोजना कार्यान्विता भवति तदा लेकर्स्-क्लबस्य समग्रशक्तौ अस्य गहनः प्रभावः अनिवार्यतया भविष्यति ।
वेतनदृष्ट्या एषः सौदाः लेकर्स्-क्लबस्य कृते महत् भारं न आनयिष्यति । उभयतः क्रीडकानां अनुबन्धराशिः समाना अस्ति, यस्य अर्थः अस्ति यत् व्यवहारस्य समाप्तेः अनन्तरं लेकर्स्-क्लबस्य वेतनस्थानं स्थिरं भविष्यति, अतिशयेन न निपीड्यते च एतेन वर्तमानस्य पङ्क्तिस्य स्थिरतां निर्वाहयन्ते सति लेकर्स्-क्लबस्य कृते व्यवहारद्वारा बलस्य कूर्दनं प्राप्तुं संभावना प्राप्यते ।