2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्लोबल नेटवर्क् इत्यस्य हाले प्रकाशितस्य प्रतिवेदनस्य अनुसारं "यूरोपीयसङ्घस्य चीनस्य च मध्ये व्यापारस्य तनावः वर्धमानः इव दृश्यते, परन्तु सम्प्रति उभयपक्षः वार्तायां सज्जतां कुर्वन् अस्ति" इति यूरोन्यूज इत्यनेन १६ तमे दिनाङ्के ज्ञापितं यत् चीनस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ, यः यूरोपदेशं गच्छति, सः will be on the 19th सः तस्मिन् एव दिने यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षः व्यापारायुक्तः च डोम्ब्रोव्स्की इत्यनेन सह वार्ताम् अकरोत्।
यूरोन्यूज तथा ड्यूचेबैङ्क इत्येतयोः समाचारानुसारं चीनदेशस्य वाणिज्यमन्त्री इटलीदेशस्य उपप्रधानमन्त्री विदेशकार्याणां अन्तर्राष्ट्रीयसहकार्यमन्त्री च ताजानी इत्यनेन सह १६ दिनाङ्के रोमनगरे मिलितवान्। चीनीयवार्तानुसारं चीनविरुद्धं विद्युत्वाहनानां यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणं, लघुमध्यम-उद्यमैः सह सहकार्यम् इत्यादिषु विषयेषु गहनतया निष्कपटतया च विचाराणां आदानप्रदानं कृत्वा पक्षद्वयं केन्द्रितम् आसीत्
वस्तुतः ते एकदिनद्वयाधिकं यावत् चीनदेशे अतिरिक्तशुल्कस्य आह्वानं कुर्वन्ति तथापि यदि भवान् कस्मिंश्चित् देशे करं वर्धयितुम् इच्छति तर्हि तस्य कृते प्रक्रियाणां स्तरानाम् आवश्यकता भवति अतः यूरोपीयसङ्घस्य कृते तत् पूर्णं कर्तुं बहु सुकरं नास्ति अस्य निर्णयस्य कृते यूरोपीयसङ्घस्य सदस्यानां बहुमतस्य आवश्यकता वर्तते।
५ सितम्बर् दिनाङ्के वाणिज्यमन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलने घोषितं यत् चीनदेशेन यूरोपीयसङ्घतः उत्पद्यमानस्य आयातितब्राण्डीविषये डम्पिंगविरोधी अन्वेषणं प्रारब्धस्य अनन्तरं प्रारम्भिकनिष्कर्षं प्राप्तवान् तथा च चीनदेशे यूरोपीयसङ्घस्य ब्राण्डीविषये खलु डम्पिंग् भवति इति निर्णयः कृतः market, and that डम्पिंग मार्जिन ३०.६% तः ३९.०% पर्यन्तं भवति ।