समाचारं

यमनदेशस्य हुथी-सैनिकाः इजरायलविरुद्धं सैन्यकार्यक्रमं वर्धयिष्यन्ति इति वदन्ति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

३० सितम्बर् दिनाङ्के स्थानीयसमये यमनदेशे हुथीसशस्त्रसेनानां प्रवक्ता याह्या सरया इत्यनेन भाषणं कृतम् यत्,इजरायलविरुद्धं सैन्यकार्यक्रमं हौथीसशस्त्रसेनाः वर्धयिष्यन्ति, पूर्व इजरायल-आक्रमणानां प्रतिक्रियारूपेण ।

हौथी सशस्त्रसैन्यप्रवक्ता याह्या सरायः : १.यमनदेशे हुथीसशस्त्रसेनाः प्यालेस्टिनीजनस्य लेबनानजनस्य च समर्थनं निरन्तरं करिष्यन्ति। अस्य आक्रामकतायाः प्रतिक्रियारूपेण वयं निकटभविष्यत्काले अधिक उन्नतसैन्यसाधनैः प्रतिक्रियां दास्यामः ।

हौथीजनाः वदन्ति यत् ते पुनः अमेरिकी-ड्रोन्-विमानं पातितवन्तः

सारेया इत्यनेन अपि उक्तं यत् स्थानीयसमये २९ सितम्बर् दिनाङ्के रात्रौ यमनदेशे हुथीसशस्त्रसेनाभिः अमेरिकीसैन्यस्य एमक्यू-९ "रीपर" इति ड्रोन्-इत्येतत् पृष्ठतः वायुपर्यन्तं क्षेपणास्त्रद्वारा पातितम् एकवर्षस्य अन्तः सशस्त्रसेनाः ।

यमनसर्वकारः होदेइदाह-नगरे इजरायल्-देशस्य विशाल-वायु-आक्रमणानां निन्दां करोति

३० सितम्बर् दिनाङ्के यमनसर्वकारेण अस्थायीराजधानी एडेन्-नगरे इजरायल्-देशस्य होदेइदा-नगरे बृहत्-प्रमाणेन वायु-आक्रमणानां निन्दां कृत्वा वक्तव्यं प्रकाशितम् । वक्तव्ये उक्तं यत् इजरायलस्य हुथीसशस्त्रसेनानां नियन्त्रणे होदेइदाह-नगरे कृताः वायुप्रहाराः "यमनस्य प्रादेशिकसार्वभौमत्वस्य उल्लङ्घनम्, अन्तर्राष्ट्रीयकानूनानां, अन्तर्राष्ट्रीयमान्यतानां च उल्लङ्घनम्" इति वक्तव्ये इदमपि उक्तं यत् इजरायलस्य होदेइदाह-नगरे हवाई-आक्रमणैः, यथा हुथी-सशस्त्रसेनानां तैल-सुविधासु, अन्तर्राष्ट्रीय-जलमार्गेषु च आक्रमणं कृत्वा यमन-देशे मानवीय-संकटं गभीरं जातम्। यमनसर्वकारः पुनः अन्तर्राष्ट्रीयसमुदायं यमनविषये तदनुरूपदायित्वं स्वीकुर्वन्तु इति आह्वयति।