2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं इजरायल् इत्यनेन सीरियादेशस्य सीमान्तनगरे कुसैर् इत्यत्र २९ सितम्बर् दिनाङ्के वायुप्रहारः कृतः। कुसैर्-नगरं सिरिया-लेबनान-देशयोः सीमायां स्थितम् अस्ति । अस्य वायुप्रहारस्य उद्देश्यं बाह्यशस्त्राणां उपकरणानां च लेबनानदेशे प्रवेशं निवारयितुं भवितुम् अर्हति ।
सीसीटीवी समाचार ग्राहक चित्र
सीरियादेशस्य राज्यदूरदर्शनेन अक्टोबर्-मासस्य प्रथमे दिने इजरायल्-देशेन सीरिया-राजधानी-दमिश्के-नगरे वायु-आक्रमणं कृत्वा त्रयः जनाः मृताः, नव जनाः च घातिताः इति ज्ञातम् अस्मिन् आक्रमणे सीरियादेशस्य राज्यदूरदर्शनस्य आयोजकः सफा अहमदः मृतः । समाचारानुसारं सीरियादेशस्य वायुरक्षाव्यवस्था दमिश्कस्य समीपे "शत्रुलुलक्ष्याणि" रात्रौ एव त्रिवारं अवरुद्धवती । इजरायलसैन्येन अद्यापि प्रतिक्रिया न दत्ता।
पूर्वं २७ सितम्बरमासस्य प्रातःकाले इजरायल्-देशेन गोलान्-उच्चस्थानस्य दिशि सीरिया-लेबनान-देशयोः सीमापर्यन्तं विमानप्रहारः कृतः पञ्च सर्वकारीयसैनिकाः मारिताः , एकः व्यक्तिः च घातितः ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं सीरियादेशस्य मीडिया ३० सितम्बर् दिनाङ्के ज्ञापितं यत् लेबनानदेशे इजरायल्-हिज्बुल-सङ्घयोः संघर्षस्य वर्धनात् विगतसप्ताहे लेबनानदेशात् १,७०,००० तः अधिकाः जनाः शरणं प्राप्तुं सीरियादेशं प्रविष्टवन्तः। संयुक्तराष्ट्रसङ्घस्य आँकडानुसारं सम्प्रति लेबनानदेशे १० लक्षाधिकाः सीरियादेशस्य शरणार्थिनः अटन्ति ।