2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी न्यूज इत्यनेन अक्टोबर्-मासस्य प्रथमे दिने, कतिपयदिनानि पूर्वं, कोटि-कोटि-प्रशंसकैः सह अन्तर्जाल-प्रसिद्ध-एंकर-संस्थायाः "नॉर्थईस्ट् रेन सिस्टर-इत्यनेन विक्रीतस्य मधुर-आलू-वर्मिसेल्-इत्यस्य विषये प्रश्नः कृतः
३० सितम्बर् दिनाङ्के रात्रौ विलम्बेन डोङ्गबेई युजी इत्यनेन एकं वक्तव्यं प्रकाशितं यत् अद्यतनं मधुर आलू वर्मिसेल्लि-प्रसङ्गेन बहु सार्वजनिकसम्पदः गृहीताः, सा च विशालसङ्ख्यायाः नेटिजन्स्-इत्यस्य विषये दुःखिता अस्ति
ईशानवृष्टिभगिनी अवदत् यत् एषा घटना घटिता एव नमूनाउत्पादाः राष्ट्रियमानकगुणवत्तानिरीक्षणविभागाय प्रेषिताः।मधुर आलूपिष्टस्य कसावापिष्टस्य च अवयवः अद्यापि न ज्ञायते अद्यावधि परीक्षणपरिणामाः दर्शयन्ति (परीक्षणप्रतिवेदनं संलग्नम्) यत् सल्फरडाय-आक्साइड्, एल्युमिनियम-अवशेषाः, सीसा इत्यादयः विविधाः परीक्षणवस्तूनि राष्ट्रिय-खाद्य-सुरक्षा-मानकानां अनुपालने सन्ति, डिब्बा च विश्वासेन खादितव्यम्।
सा मूलतः प्रशंसकानां उपभोक्तृणां च प्रतिक्रियां दातुं पूर्वं निरीक्षणपरिणामानां, आधिकारिकगुणवत्तानिरीक्षणविभागस्य परीक्षणप्रतिवेदनस्य च प्रतीक्षां कर्तुम् इच्छति स्म तथापि राष्ट्रियदिवसस्य अवकाशस्य कारणात् आधिकारिकपरीक्षापरिणामाः समये एव प्रकाशयितुं न शक्तवन्तः।
डोङ्गबेई यु भगिनी अवदत् यत् सा अधिकं प्रतीक्षितुं न इच्छति।"ईशानवृष्टिभगिनी" खातेन विक्रीताः सर्वे मधुर आलू वर्मिसेली आदेशलिङ्कद्वारा पूर्णतया प्रतिदातुं शक्यन्ते, अनुवर्तनं च निरन्तरं भविष्यति।
अन्ते नॉर्थईस्ट् रेन् सिस्टर पुनः एकवारं नेटिजन्स् उपभोक्तृभ्यः अस्याः घटनायाः कृते हार्दिकतया क्षमायाचनां करोति।
अस्मिन् विषये केचन नेटिजनाः अवदन् यत् "सजीवप्रसारणे ते अवदन् यत् यदि ते नकली सन्ति तर्हि १०,००० युआन् दास्यन्ति। ततः ते अवदन् यत् यदि ते नकली सन्ति तर्हि ३०,००० युआन् दास्यन्ति। अधुना ते अवदन् यत् ते नकली सन्ति। अहं पुनः न करिष्यामि।