2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फाल्कन् ९ अन्तरिक्षे प्रक्षेपणं करोति
ifeng.com technology news बीजिंगसमये अक्टोबर् १ दिनाङ्के अमेरिकी संघीयविमानप्रशासनेन (faa) सोमवासरे स्पेसएक्स् इत्यस्य मुख्यस्य रॉकेटस्य "falcon 9" इत्यस्य प्रक्षेपणं स्थगितम् यतः गतसप्ताहे falcon 9 इत्यस्य द्वितीयः चरणः विफलः अभवत् नासा-अन्तरिक्षयात्रिकाणां परिवहनार्थं मासत्रयेण एतत् तृतीयवारं भूमिगतम् अस्ति ।
गतशनिवासरे स्पेसएक्स् इत्यनेन मानवयुक्तं कार्यं कृतम्, नासा-संस्थायाः अन्तरिक्षयात्रिकद्वयं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति प्रेषितम् । फाल्कन ९ इत्यस्य प्रक्षेपणानन्तरं द्वितीयः चरणः, यः अन्तरिक्षयात्रिकान् अधिकं अन्तरिक्षे प्रेषयितुं उत्तरदायी अस्ति, सः "डिओर्बिट् बर्न" प्रक्रियां कर्तुं स्वस्य इञ्जिनं सम्यक् पुनः प्रज्वलितुं असफलः अभवत् एषा नित्यप्रक्रिया अस्ति यत् रॉकेट्-बूस्टर-इत्यस्य उड्डयनं समाप्तं कृत्वा समुद्रे परित्यक्तुं शक्यते । सौभाग्येन अन्तरिक्षयात्रिकाः अद्यापि सुरक्षिततया अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गच्छन्ति तथा च गत-रविवासरे यथानियोजितं तथा च गोदी-कार्यं सम्पन्नम्। एफएए इत्यनेन उक्तं यत् बूस्टर-विफलतायाः कारणेन किमपि क्षतिः, सम्पत्तिक्षतिः वा न अभवत् ।
परन्तु असफलतायाः कारणेन द्वितीयचरणस्य रॉकेट् प्रशान्तमहासागरस्य क्षेत्रे पतितः, faa-अनुमोदितस्य मिशन-निर्दिष्टस्य सुरक्षाक्षेत्रात् विचलितः स्पेसएक्स् इत्यनेन उक्तं यत् बूस्टरः "डिओर्बिट्-दहनं कुर्वन् विसंगतिम् अनुभवति स्म, येन द्वितीयचरणस्य रॉकेट् सुरक्षिततया समुद्रे पतति परन्तु लक्ष्यक्षेत्रात् व्यभिचरति स्म । "मूलकारणस्य गहनतया अवगमनानन्तरं वयं पुनः प्रक्षेपणं आरभेमः। ” spacex इत्यनेन x इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये लिखितम्।
शनिवासरस्य त्रुटिः विगतत्रिमासेषु तृतीया घटना आसीत् यस्य परिणामेण फाल्कन ९ faa द्वारा ग्राउण्ड् कृतम्। अतः पूर्वं फाल्कन् ९ दुर्लभतया ग्राउण्ड् आसीत् । अनेके पाश्चात्त्यदेशाः अन्तरिक्षप्रक्षेपणार्थं तस्य उपरि अवलम्बन्ते । अस्मिन् वर्षे जुलैमासे द्वितीयचरणस्य रॉकेटस्य समस्यायाः कारणात् फाल्कन ९ स्पेसएक्स् इत्यनेन निर्मितानाम् स्टारलिङ्क् उपग्रहाणां समूहं अभिप्रेतकक्षायां वितरितुं असफलम् अभवत्, यस्य परिणामेण उपग्रहाः नष्टाः अभवन् तदनन्तरं faa इत्यनेन फाल्कन् ९ इत्यस्य प्रक्षेपणं स्थगितम् । परन्तु स्पेसएक्स् इत्यस्य १५ दिवसेभ्यः अनन्तरं पुनः प्रक्षेपणं आरब्धम् ।
परन्तु फाल्कन ९ इत्यस्य ग्राउण्डिंग् इत्यनेन स्पेसएक्स् इत्यस्य अग्रिमपीढीयाः विशालः रॉकेट् प्रणाली स्टारशिप् इत्यस्य प्रत्यक्षः प्रभावः न भविष्यति । २०२३ तमे वर्षात् आरभ्य कम्पनी चतुर्वारं तस्य उड्डयनं कृतवती अस्ति । स्पेसएक्स इत्यनेन सार्वजनिकरूपेण स्टारशिप् इत्यस्य पञ्चमस्य परीक्षणविमानस्य अनुमोदने विलम्बस्य विषये शिकायतम् अस्य परीक्षणविमानस्य लक्ष्यं पूर्वस्मात् अपेक्षया बहु बृहत् अस्ति । (लेखक/xiao yu)
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।