समाचारं

ए-शेयर "उत्थानम्" अस्ति।विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं कथं सुवर्णं खनितुं शक्नोति? एताः कम्पनयः qfii इत्यनेन लक्षिताः सन्ति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिक" अक्टूबर १ वित्तीयनीतिः "संयोजनपञ्चः" मुक्तः अभवत्, तथा च पोलिट्ब्यूरो-समागमेन अधिकानि नीतिवृद्धिसंकेतानि प्रकाशितानि... नीतीनां संकुलस्य विमोचनेन ए-शेयरेषु पूर्वमेव उदयः जातः। अवकाशदिनात् पूर्वं अन्तिमे व्यापारदिने शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः लेनदेनं २.५९ खरब-युआन्-रूप्यकाणि अतिक्रान्तवान्, येन इतिहासे सर्वाधिकव्यवहारराशिः इति अभिलेखः स्थापितः

ज्ञातव्यं यत् तस्मिन् दिने समापनपर्यन्तं विज्ञान-प्रौद्योगिकी-नवीनीकरण-५० सूचकाङ्कस्य वृद्धिः १७.८८% अभवत् ।प्रक्षेपणात् परं बृहत्तमा एकदिवसीयवृद्धिः. पश्चात् पश्यन् वयं पश्यामः यत् अवकाशदिनात् पूर्वं उपान्तिमव्यापारदिने (सितम्बर् २७) विज्ञान-प्रौद्योगिकी-नवाचार-५० सूचकाङ्कः ६.७६% अधिकं बन्दः अभवत्, इतिहासे सप्तमस्थानं प्राप्तवान् शेषं शीर्षदश विज्ञान-प्रौद्योगिकी-नवीनीकरण-५० सूचकाङ्कवृद्धिः २०२० तमे वर्षे अभवत् ।एतत् विपण्यप्रदर्शनं चतुर्वर्षेषु अपूर्वम् इति वक्तुं शक्यते

आँकडा स्रोतः : यिंग्वेई वित्त

अस्य अर्थः अस्ति यत् विपण्य-आन्दोलनस्य एषा तरङ्गः सम्पूर्णे प्रशान्त-विदेशीय-बाजारेषु सम्बद्धतां प्राप्तवान् अस्ति ।

अस्मिन् विषये हेज फण्ड्-कथा डेविड् टेपरः अवदत् यत्, “मया चिन्तितम् आसीत् यत् गतसप्ताहे व्याजदरेषु कटौतीं कर्तुं फेडस्य निर्णयः चीनदेशः स्वनीतिषु शिथिलतां जनयिष्यति, परन्तु मया अपेक्षितं नासीत् यत् ते एतादृशं महत् कदमम् अङ्गीकुर्वन्ति इति टेपरः पृष्टः यत् सः काः चीनीयसम्पत्तयः क्रीतवन्तः, सः अवदत्, "अहं सर्वं क्रीणामि, अहं ईटीएफं क्रीणामि, अहं वायदा क्रीणामि, अहं सर्वं क्रीणामि" इति।

"विज्ञान-प्रौद्योगिकी-नवाचार-मण्डल दैनिकम्" विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां गणनां करोति, येषां निवेशक-सर्वक्षणेषु qfii (योग्य-विदेशीय-संस्थागत-निवेशकः) सहभागिता 1 सितम्बरतः 30 सितम्बरपर्यन्तं प्राप्ता अस्ति आँकडानुसारं निर्धारितकालस्य अन्तः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले कुलम् ४३ कम्पनीनां अन्वेषणं qfii-द्वारा कृतम् तेषु सर्वाधिकं qfii-कम्पनयः सन्ति ।

सर्वेक्षणे भागं गृह्णन्तः qfii-सङ्ख्यायाः आधारेण यूनाइटेड् इमेजिंग् मेडिकलः अनन्तरं कम्पनीभ्यः महत्त्वपूर्णतया अधिकः अस्ति, यः १९ यावत् अस्ति । सार्वजनिकसूचनाः दर्शयति यत् यूनाइटेड् इमेजिंग हेल्थकेयरस्य मुख्यव्यापारः उच्चप्रदर्शनयुक्तानां चिकित्साप्रतिबिम्बनसाधनानाम्, रेडियोथेरेपीउत्पादानाम्, जीवनविज्ञानयन्त्राणां, चिकित्साडिजिटलबुद्धिमान्समाधानानाम् च प्रावधानम् अस्ति

ज्ञातव्यं यत् उपरि उल्लिखितानां नवकम्पनीनां आर्धाधिकाः अर्धचालक-उद्योगे सन्ति, तेषां सेप्टेम्बर-मासस्य सर्वेक्षण-निमेषेभ्यः न्याय्यं चेत्, एताः पञ्च अर्धचालक-कम्पनयः सर्वेऽपि भविष्यस्य विषये आशावादीनां संकेतान् मुक्तवन्तः:

montage technology इत्यस्य सर्वेक्षणस्य निमेषाः ११ सितम्बर् दिनाङ्के दर्शयन्ति यत् कम्पनीयाः त्रयः नवीनाः ai उच्च-प्रदर्शन-“क्षमता”-उत्पादाः अस्मिन् वर्षे प्रथमार्धे बृहत्-परिमाणेन प्रेषणं आरब्धवन्तः, ते च तीव्रवृद्धिं दर्शयन्ति |.

युताइवेई इत्यस्य सर्वेक्षणस्य निमेषाः २५ सितम्बर् दिनाङ्के दर्शयन्ति यत् वाहनेषु स्थापितानि १००एम तथा गीगाबिट् ईथरनेट् भौतिकस्तरचिप्स् सामूहिकरूपेण उत्पादितानि निर्यातितानि च, तथा च अपेक्षा अस्ति यत् २०२३ तमस्य वर्षस्य तुलने २०२४ तमे वर्षे समग्ररूपेण वाहनचिप्स् राजस्वं महतीं वृद्धिं प्राप्स्यति

झोङ्गके फेइचाई इत्यनेन १ सितम्बर् दिनाङ्के संस्थागतसर्वक्षणे उक्तं यत् एचबीएम क्षेत्रेण सह सम्बद्धानां आदेशानां निश्चितपरिमाणं पूर्वमेव प्राप्तवती अस्ति यतः एचबीएम उत्पादनरेखासत्यापनं उत्तीर्णं जनपरीक्षणसाधनानाम् अनेकश्रृङ्खलाया: आपूर्तिकर्ता अस्ति एच् बी एम-सम्बद्धे उद्योगशृङ्खलायां भवितुं तस्य तीव्रविकासात् महत्त्वपूर्णः लाभः अभवत् ।

चीन-गैलेक्सी-संस्थायाः २६ सितम्बर्-दिनाङ्के शोधप्रतिवेदने सूचितं यत् विकास-प्रवृत्तेः दृष्ट्या मम देशस्य अर्धचालक-उद्योगः स्थिरं निरन्तर-वृद्धिं च निर्वाहितवान् अस्ति, विश्वस्य प्रमुखेषु अर्धचालक-विपण्येषु अन्यतमः अस्ति |. वृद्धि-क्षय-स्तरात् न्याय्यं चेत् अर्धचालक-उद्योग-सूचकाङ्कः शङ्घाई-शेन्झेन्-३०० सूचकाङ्कयोः ४.४४ प्रतिशताङ्कैः न्यूनं प्रदर्शनं कृतवान् तथा च इलेक्ट्रॉनिक्ससूचकाङ्कस्य १.६६ प्रतिशताङ्कैः न्यूनप्रदर्शनं कृतवान् अर्धचालक-उद्योगक्षेत्रे निरन्तरं समायोजनं कृतम् अस्ति, अर्धचालक-उद्योगस्य चक्रं वर्धमानम् इति विविधाः संकेताः सूचयन्ति

अवश्यं न केवलं अर्धचालक-उद्योगः एव सामान्यतया आशावादी अस्ति । अस्मिन् वर्षे प्रथमार्धे विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले केषाञ्चन स्टॉकानां qfii-शेयरहोल्डिङ्ग् प्राप्तम् अस्ति तेषु एतेषु कम्पनीषु qfii-द्वारा धारितानां बकाया-शेयरस्य सर्वाधिकः अनुपातः अस्ति :

क्यूएफआईआई-द्वारा धारितानां बकाया-शेयर-सङ्ख्यायां परिवर्तनं दृष्ट्वा द्वितीयत्रिमासे बैचु-इलेक्ट्रॉनिक्स-संस्थायाः क्यूएफआई-इत्यस्मात् ४.८०९६ मिलियन-शेयर-वृद्धिः प्राप्ता, यत् सर्वाधिकं परिवर्तनं जातम्, तदनन्तरं राइस इन्फॉर्मेशन-इत्यस्य निकटतया पश्चात् क्यूएफआई-इत्यस्मात् ३.२१०५ मिलियन-शेयर-वृद्धिः प्राप्ता . jingpin special equipment co., ltd. इत्यस्य द्वितीयत्रिमासे 877,700 भागेषु qfii न्यूनता अभवत् । शेङ्गी इलेक्ट्रॉनिक्स इत्यस्य कृते qfii इत्यस्य शेयर्स् इत्यस्य संख्यां विहाय यत् अपरिवर्तितं आसीत्, अन्येषां स्टॉक्स् इत्यस्य qfii इत्यनेन द्वितीयत्रिमासे वर्धिताः।

सूचोव सिक्योरिटीजस्य २७ सितम्बर् दिनाङ्के शोधप्रतिवेदनानुसारं विश्वम् अद्यापि प्रौद्योगिकीचक्रे अस्ति, काश्चन दिशः पुनः पूरणपदे प्रविशन्ति। तदतिरिक्तं राज्यपरिषदः सूचनाकार्यालयेन २४ सितम्बर् दिनाङ्के पत्रकारसम्मेलनं कृत्वा सूचितं यत् नूतनोत्पादकतायां दिशि सूचीकृतकम्पनीनां परिवर्तनस्य उन्नयनस्य च सशक्तसमर्थनं करणीयम् अस्ति तथा च सूचीबद्धकम्पनीनां औद्योगिकसमायोजनं सुदृढं कर्तुं सक्रियरूपेण प्रोत्साहयितुं आवश्यकम्, यत् भविष्यति प्रौद्योगिकी-आधारितकम्पनीनां अधिकं लाभः भवति।

30 सितम्बर् दिनाङ्के yongxing securities इत्यस्य शोधप्रतिवेदने विश्लेषितं यत्, नूतनानां उत्पादकशक्तीनां सशक्ततया विकासाय नीतीनां मार्गदर्शनेन, विदेशेषु प्रौद्योगिकी-भण्डारस्य निरन्तर-प्रतिबिम्ब-प्रभावेन सह, प्रौद्योगिकी-निर्माण-नवाचारस्य क्षेत्रे ध्यानं, बाजार-जोखिम-भूखस्य पुनर्प्राप्तेः सह is expected to continue improve, अतः अधिकाधिकमध्यमदीर्घकालीननिधिः विपण्यां प्रवेशाय आकर्षयति।

(झांग झेन्, विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिक)
प्रतिवेदन/प्रतिक्रिया