समाचारं

बीजिंग-नगरस्य षट् नदीसरोवरजलतटस्थानानि अवकाशदिनानां कृते अलङ्कृतानि सन्ति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य सुवर्णशरदः बीजिंग-नगरस्य “सुखदः नद्यः, सरोवराणि च” सर्वदिशाभ्यः आगन्तुकानां स्वागतार्थं स्वबाहून् उद्घाटयन्ति । बीजिंगनगरपालिकजलकार्याणां ब्यूरो नागरिकेभ्यः पर्यटकेभ्यः च षट् नदीसरोवरजलतटस्थानानि अनुशंसति, सर्वान् बीजिंगस्य नद्यः सरोवराणां च सुन्दरदृश्यानां आनन्दं लब्धुं “जलसमृद्धं बीजिंग” अनुभवितुं च आमन्त्रयति
किङ्घे जलतटस्य हरितगलियारा - "किन्घे महाद्वीपस्य" पार्श्वे स्थापिताः अष्टादश परिदृश्याः मोती इव सन्ति, क्रमेण व्यवस्थिताः । नदीयाः मध्यक्षेत्रे हुइफाङ्ग-सेतुः पार्श्वतः अस्ति
मेइक्सुआन्, युएक्सुआन् च, सेतुः उड्डीयमानः अजगरः इव अस्ति, जलं च उज्ज्वलम् अस्ति
दर्पण। नदीपार्श्वे निर्मिताः सायकलयानमार्गाः, फिटनेसमार्गाः च सावधानीपूर्वकं निर्मिताः जलसौहृदस्थानानि सन्ति ।
गुसान्ली-नद्याः चञ्चल-नगरस्य चञ्चलतायाः मध्ये शान्तस्थानम् अस्ति
पश्चिमसागरः जिशुइटान् अस्ति । अन्तिमेषु वर्षेषु पश्चिमसागरेन निर्बाधजलतटं प्राप्तुं सरोवरस्य परितः अवरोधनबिन्दवः उद्घाटिताः, प्राचीनवास्तुशिल्पवैविध्यं च समृद्धं कृतवान्, पारिस्थितिकीसन्तुलनं निर्वाहितवान् तथा च समन्वितजनसंख्याविकासं कृतवान्, तथा च निर्मितवान् एकः नगरीयः आर्द्रभूमिपारिस्थितिकीतन्त्रः .
"बीजिंग-नगरस्य उपनगरानां मोती" इति यान्की-सरोवरः हुआइरो-नगरस्य उत्तरदिशि यान्शान्-पर्वतस्य पादे महाप्राचीरस्य धारायाम् अस्ति निर्मलं जलं च। प्रत्येकं वसन्तशरदऋतौ वन्यकाकसमूहाः प्रायः सरसि निवसितुं सरसि आगच्छन्ति, अतः अस्य नाम अस्ति । नौकायाम् आरुह्य अन्तर्राष्ट्रीयसम्मेलनकेन्द्रं, यान्की-गोपुरं, प्रायद्वीपं च क्रमेण भवतः सम्मुखं दृश्यन्ते, जनाः चित्रस्य मध्ये तरितुं शक्नुवन्ति, "हंस-हंसाः स्वपक्षं प्रसारयन्ति, हान-ताङ्ग-वंशयोः उड्डयनम्" इति शैलीं प्रशंसितुं शक्नुवन्ति । .
षट् समुद्राः सूर्यचन्द्रं प्रतिबिम्बयन्ति, अष्टौ जलं राजधानीं परितः । टोङ्गहुई नदी बीजिंगनगरस्य "अष्टनद्यः" अस्ति तथा च राजधानीस्य नहरमार्गः अस्ति "" । राष्ट्रदिवसस्य समये टोङ्गहुई-नद्याः उभयतः सुन्दराः दृश्याः परस्परं पूरकाः भवन्ति, येन रात्रौ प्राचीनः सेतुः प्रतिबिम्बितः भवति, जलं चन्द्रं च एकत्र प्रकाशन्ते
चाओबाई नदी पूर्वे बीजिंग-देशस्य बृहत्तमा नदी अस्ति । अस्मिन् अवकाशकाले यदि भवान् चाओबाई-नद्याः आगच्छति तर्हि हान-ताङ्ग-वंशस्य आकर्षणस्य, नदीयाः उभयतः पारिस्थितिकदृश्यानां च प्रशंसा कर्तुं, जलयान-संस्कृतेः प्रशंसाम् कर्तुं, जलतट-मार्गाणां च आरामेन आनन्दं प्राप्तुं नौकायानं कर्तुं शक्नोति
प्रतिवेदन/प्रतिक्रिया