समाचारं

आफ्रिकादेशं गमनम् : यत्र प्रकाशाः नास्ति तत्र रात्रयः प्रकाशयितुं |

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआन् वेइ इत्यनेन उक्तं यत् "समानाधिकारनायकः" इति उत्पादानाम् श्रृङ्खलायाः उद्भवात् पूर्वं हैचेन् ऊर्जाभण्डारणकम्पन्योः प्रबन्धनेन कम्पनीयाः मिशनस्य दृष्टिस्य च विषये चर्चा कृता आसीत् प्रायः जनाः कम्पनीभित्तिषु लिखितं निगममिशनं पश्यन्ति न तु एतत् यत् इदं उत्तमं दृश्यते, पठितुं स्फूर्तिदायकं भवति, उच्चैः उद्घोषयितुं वा, अपितु हैचेन् ऊर्जाभण्डारस्य जनाः गम्भीरतापूर्वकं चिन्तितवन्तः।अस्माभिः अस्माकं मिशनं व्यवहारे स्थापनीयम् - "हरित-नवीन-ऊर्जा सर्वेषां मानवजातेः लाभाय भवतु, प्रयत्नशीलानाम् स्वप्नानां साकारीकरणे च साहाय्यं करोतु।"अतः "समानाधिकारनायकान्" विक्रेतुं आफ्रिकादेशं गमनस्य कथा अस्ति । अस्याः श्रृङ्खलायाः दृष्टिः द्वयोः भागयोः विभक्तः अस्ति : प्रथमं ऊर्जा-दरिद्राणां जनानां विद्युत्-प्रवेशः प्रदातुं;
पेङ्ग लुहुआ इत्यनेन उक्तं यत् यदा वयं वर्धमानाः आसन् तदा मूलतः कदापि विद्युत्-विच्छेदः न अभवत्, परन्तु आफ्रिका-देशस्य केषुचित् स्थानेषु विद्युत्-प्रकाशः वा नासीत् । तत्र निवसतां जनानां कृते प्रकाशयुक्ता रात्रिः अत्यन्तं अद्भुता भवति ।
गुआन् वेई, पेङ्ग लुहुआ च जनाः सन्ति ये आफ्रिकादेशे वितरितानि प्रकाशविद्युत्पदार्थानि विक्रेतुं बहादुरीपूर्वकं विदेशं गतवन्तः । तेषां अनुभवाःतत्र व्याख्यायते यत् मूल अभिप्रायः उत्तरदायी चीनदेशस्य विदेशोद्यमः भवितुम् अस्ति।
——
1. विदेशं गच्छन्तीनां नूतनानां जनानां लक्ष्यम् : येषां जनानां विद्युत् नास्ति तेषां कृते विद्युत् प्रदातुं।
यदा शेन्झेन् हैचेन् समानाधिकारनायक ऊर्जा प्रौद्योगिकी कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः गुआन् वी इत्यनेन १४ जून दिनाङ्के शङ्घाईनगरे आयोजिते "नवीकरणीय ऊर्जा नवीनता समाधानं दक्षिण-दक्षिणसहकारमञ्चे" उक्तम्"समान अधिकार हीरो (hithium hero ee series products)"यदा नाम बहिः आगतं तदा जनाः नमस्काररूपेण ताडयन्ति स्म । गुआन् वेइ इत्यस्य मतेन ऊर्जायाः उपयोगः मूलभूतः मानवीयः अधिकारः अस्ति । विद्युत्प्रकाशस्य आविष्कारः १०० वर्षाणाम् अधिककालात् अस्ति, परन्तु अद्यापि एतादृशाः जनाः सन्ति ये अस्य प्रौद्योगिकी-आविष्कारस्य लाभं न लभन्ते । अतः"समानाधिकारनायकः" उत्पादानाम् परिभाषा अस्ति यत् येषां विद्युत्प्रवेशः नास्ति तेषां कृते एतेषां नूतनानां ऊर्जा-उत्पादानाम् माध्यमेन विद्युत्-उपयोगस्य अवसरः प्राप्तुं शक्यते
संयुक्तराष्ट्रसङ्घेन प्रकाशितानां नवीनतमदत्तांशैः ज्ञायते यत् विश्वे अद्यापि ६८५ मिलियनं जनाः विद्युत्विहीनाः सन्ति । अस्मात् दृष्ट्या नूतनानां ऊर्जा-उत्पादानाम् अधिशेषः नास्ति, परन्तु ते अद्यापि तत्र न प्राप्तवन्तः यत्र तेषां आवश्यकता वर्तते ।
२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १२ दिनाङ्के हैचेन् ऊर्जा-भण्डारण-संस्थायाः "हीरो ईई" इति नामकं किलोवाट्-घण्टायाः गृहविद्युत्-आपूर्तिः प्रकाशिता जीवनचक्रम्।विद्युत्प्रदायः (चीनीनिवासिनां कृते विद्युत्मूल्यं प्रतिकिलोवाट्घण्टां ०.०७५ अमेरिकीडॉलर् अस्ति) इति समावेशी ऊर्जा-उत्पादः अस्ति यत् ऊर्जा-दरिद्रक्षेत्रेषु परिवाराः स्वीकुर्वन्ति यदा उत्पादस्य प्रारम्भः अभवत् तदा “हीरो ईई” इत्यस्य अनावरणं संयुक्तराष्ट्रस्य औद्योगिकविकाससङ्गठनस्य नाइजीरियानिवेशप्रवर्धनकार्यालयस्य कम्बोडियादेशस्य च अतिथिप्रतिनिधिभिः कृतम् ऊर्जादारिद्र्यं निर्धनक्षेत्राणां विकासं प्रतिबन्धयति ।
२०२४ तमे वर्षे सीबीएन-संस्थायाः एकवारादधिकं हाइचेन् ऊर्जा-भण्डारणस्य सामना अभवत् एषा एकः कम्पनी अस्ति यस्याः उद्देश्यं वैश्विकं गच्छन् ऊर्जा-समानतायाः स्वप्नं साकारं कर्तुं वर्तते । इदं स्वप्नं आरम्भादेव नासीत् २०१९ तमे वर्षे यदा प्रथमवारं हैचेन् ऊर्जाभण्डारणस्य स्थापना अभवत् तदा तस्य उत्पादाः मुख्यतया बृहत्-स्तरीय-विद्युत्-स्थानक-स्तरीय-अनुप्रयोग-परिदृश्येषु लक्षिताः आसन्, तथा च एतत् विपण्यं मुख्यतया चीन-यूरोप-इत्यादिषु विकसित-विपण्येषु केन्द्रीकृतम् आसीत् तथा संयुक्तराज्यसंस्था। कतिपयवर्षेभ्यः तीव्रवृद्धेः अनन्तरं २०२३ तमे वर्षे वैश्विकऊर्जाभण्डारणबैटरीशिपमेण्ट्-मध्ये हैचेन् ऊर्जाभण्डारणं शीर्षपञ्चसु स्थानं प्राप्स्यति ।
परन्तु कम्पनीयाः प्रबन्धनम् एकस्य प्रश्नस्य विषये चिन्तयति स्म यत् -विदेशेषु उत्पादाः केवलं विकसितविपण्येषु एव केन्द्रीभवन्ति शेषेषु अविकसितक्षेत्रेषु ऊर्जा-दरिद्रक्षेत्रेषु च किम्? "वयं 'सर्वमानवजातेः लाभाय' इच्छामः।"
एतादृशचिन्तनस्य अन्तर्गतं युवा हैचेन् ऊर्जाभण्डारणं सर्वाधिकं व्यय-प्रभावी-उत्पादानाम् निर्माणं ऊर्जा-दरिद्रतायाः समस्यायाः समाधानं च लक्ष्यं कृत्वा "समान-अधिकार-नायकः" इति नाम्ना कनिष्ठ-सहायक-कम्पनीं स्थापितवान् एतत् लक्ष्यं प्राप्तुं हैचेन् ऊर्जा भण्डारणं प्रायः एकवर्षं यावत् ३० तः अधिकेषु देशेषु सर्वेक्षणं कृतवान् एतेषु सर्वेक्षणेषु एकस्य क्षेत्रस्य विकासाय ऊर्जायाः महत्त्वं अधिकं पुष्टिः अभवत् ।यदि ऊर्जासमस्यायाः समाधानं कर्तुं न शक्यते तर्हि सामाजिकविकासः अत्यन्तं मन्दः अथवा स्थगितः अपि भविष्यति ।
हैचेन् ऊर्जा भण्डारणभविष्यस्य उत्पादस्य डिजाइनस्य विचाररूपेण स्वस्य अन्वेषणस्य उपयोगं कुर्वन्तु:सर्वप्रथमं यदि भवान् विकसितदेशवत् अत्यल्पमूलसंरचनानिर्माणयुक्ते क्षेत्रे बृहत्प्रमाणेन विद्युत्स्थानकं निर्माति तर्हि निवेशः विशालः भविष्यति, निर्माणकालः दीर्घः भविष्यति, अतः व्यावसायिकं अनुरक्षणदलं पर्याप्तं न भविष्यति। वितरित-विद्युत्-उत्पादन-उत्पादाः जनानां आजीविकायाः ​​विद्युत्-आवश्यकतानां कृते द्रुततरं समाधानं जातम् अस्ति महत्त्वम् । एतासां समस्यानां समाधानार्थं येषु क्षेत्रेषु विद्युत्सेवाः न प्राप्ताः, प्रथमं सोपानं विद्युत्-व्ययस्य यथासम्भवं न्यूनीकरणाय हैचेन् ऊर्जा-भण्डारणस्य विद्युत्-उद्योगिक-स्तरीय-उत्पादानाम् उपयोगः भवति अपि च, उत्पादस्य जीवनं मूलतः दशवर्षं भवति, अतः प्रतिकिलोवाट्-घण्टायाः औसतव्ययः अस्ति व्ययः अतीव न्यूनः अस्ति । एतत् लक्ष्यं प्राप्तुं बहु प्रौद्योगिकी नवीनताः अवश्यं करणीयाः । गुआन् वेइ अवदत् यत्, "वयं तेभ्यः अधिकानि उन्नतानि उपकरणानि प्रदातुम् इच्छामः येन ते न केवलं गृहे एव तस्य उपयोगं कर्तुं शक्नुवन्ति, अपितु लघु-सूक्ष्मव्यापारान् अपि चालयितुं शक्नुवन्ति, व्यापारद्वारा धनं अर्जयितुं शक्नुवन्ति, सम्पूर्णं समाजं अधिकं समृद्धं कर्तुं च शक्नुवन्ति।
"हीरो ईई" इत्यनेन पूर्वमेव पारिवारिकजीवनं, लघुव्यापारं, सार्वजनिकउपयोगिताश्च इत्यादीनां खण्डितपरिदृश्यानां कृते लक्ष्यबाजारे परियोजनापायलटपरियोजनानि कृतानि सन्ति, तथा च प्रमुखप्रयोक्तृभ्यः उच्चा मान्यतां प्राप्तवती अस्ति तथा च "हीरो ईई" इत्यस्य विषये बहुमूल्यप्रतिक्रियाः प्राप्ताः सन्ति यथा, केन्यादेशस्य नारोक्-मण्डलस्य अन्तर्गतं न्गोस्वानी-नगरं प्रसिद्धस्य मसाई-मारा-संरक्षणस्य समीपे अस्ति, मुख्यतया पशुपालनकार्यं कुर्वन् अस्ति, अस्य नगरस्य मुख्यमार्गद्वये ५०-१०० बृहत्-लघु-दुकानानि सन्ति केन्या-विद्युत्-संस्थायाः विद्युत्-प्रवेशः अस्मिन् नगरे अस्ति, परन्तु विद्युत्-बिलम् तुल्यकालिकरूपेण अधिकं (१.५rmb/kwh) भवति नगरस्य अधः ग्रामेषु मूलतः मार्गस्य स्थितिकारणात् विद्युत्प्रवेशः नास्ति, ते च केवलं जालविहीनाः क्षेत्राः सन्ति । निवासिनः जीवनस्य दृष्ट्या "हीरो ईई" दिवा प्रकाशविद्युत्पटलैः चार्जं भवति, बैटरी च प्रायः ९०% यावत् चार्जं भवति सम्पूर्णं परिवारं रात्रौ ११ वादनपर्यन्तं टीवीं पश्यति, तथा च मोबाईलफोन, सङ्गणकं,... अन्ये यन्त्राणि एकस्मिन् समये । लघुव्यापारस्य दृष्ट्या "हीरो ईई" विद्युत्केशविन्यासयन्त्राणां कृते विद्युत्स्रोतः प्रदाति, येन एलिजाबेथस्य नाईदुकानं अतिरिक्तं आयं प्राप्तुं शक्नोति तदतिरिक्तं एलिजाबेथ् इत्यनेन उक्तं यत् "हीरो ईई" इत्यनेन तस्याः भोजनालयेन केचन विद्युत्साधनाः प्रवर्तयितुं शक्यन्ते, येन विक्रियमाणानां उत्पादानाम् विविधता वर्धते, यथा शीतपेयविक्रयणार्थं रेफ्रिजरेटर् योजयितुं। सार्वजनिकोपयोगितानां दृष्ट्या "हीरो ईई" विद्यालये पञ्चकक्षाणां कृते रात्रौ प्रकाशं बहिः प्रकाशं च प्रदाति, तथैव सङ्गणक, मोबाईलफोन, मुद्रक इत्यादीनां एसी-उत्पादानाम् शिक्षककार्यालयस्य आवश्यकतानां समाधानं च करोति तदतिरिक्तं छात्रैः समीपस्थवन्यजीवानां प्रतिकारार्थं उत्पादस्य उपयोगः कर्तुं शक्यते ।
यदा प्रथमवारं "समाधिकारनायकः" इति नाम श्रुतवान् तदा मम नेत्राणि प्रकाशितानि, हृदयं च तस्मिन् एव काले स्मितं कृतवान्, परन्तु तत् "खड्गेन सह जगतः अन्तं गन्तुं" इति शूरवीरभावनापूर्णम् आसीत् एकः साधारणः लघुः (l210w130h285mm) अत्यन्तं कठिनरूपेण सह ) नवीन ऊर्जा बैटरी उत्पादाः।सम्प्रति "हीरो ईई" इत्यनेन १किलोवाटघण्टा/२००डब्ल्यू तथा २किलोवाटघण्टा/१०००डब्ल्यू उत्पादाः प्रक्षेपिताः, ८किलोवाट् तथा १६किलोवाट् श्रृङ्खला उत्पादाः एकैकस्य पश्चात् प्रक्षेपिताः सन्ति । हीरो ईई१ इत्यस्य भारः केवलं ८.५ किलोग्रामः अस्ति अद्यत्वे वयं विद्युत्प्रकाशानां प्रयोगस्य अभ्यस्ताः अस्मत् तेन सह आफ्रिकादेशस्य ये ग्राम्यक्षेत्राणि अद्यापि विद्युत्जालं न स्थापितवन्तः, तेषां विद्युत्प्रकाशानां प्रयोगः न कृतः, ते रात्रौ विद्युत्प्रकाशान् प्रज्वलितुं शक्नुवन्ति ग्रामेषु । समानाधिकारनायककम्पन्योः लघुतमस्य प्रथमस्य च 1kwh मोबाईलशक्तिउत्पादस्य उपयोगः पंखा, टीवी, मोबाईलफोन, लैपटॉप, कार रेफ्रिजरेटर, प्रोजेक्टर, हेयर ड्रायर, वेण्टिलेटर इत्यादीनां इलेक्ट्रॉनिकयन्त्राणां उपयोगस्य भिन्नकालस्य पूर्तये अपि कर्तुं शक्यते।
यदा व्यापाराः व्यापारे कारकस्य, स्पर्धायाः, विपण्यस्य च विषये वदन्ति तदा भवन्तः तत् प्राप्नुवन्तिचीनदेशस्य एषा पीढी युवा उद्यमिनः प्रथमवारं उत्पादानाम् निर्माणे सामान्यजनानाम् चिन्तां कर्तुं आदर्शवादी भावनां धारयन्ति, ते च स्वआदर्शानाम् अभ्यासार्थं पर्वतानाम् समुद्राणां च पारं विदेशभूमिं प्रति गत्वा स्वआदर्शानाम् अभ्यासं कुर्वन्ति
गुआन् वेई गर्वेण अवदत् यत् हैचेन् ऊर्जाभण्डारणं विशेषतया उद्यमशीलं कम्पनी अस्ति।
तस्मिन् दिने सभास्थले यदा गुआन् वेइ भाषणं ददाति स्म तदा सः कम्पनीयाः "समानाधिकारनायकः" इति श्रृङ्खलायां लघुतमं उत्पादं सर्वेषां कृते द्रष्टुं धारयति स्म यतः आपूर्तिः अपर्याप्तः अस्ति, तस्मात् कस्यचित् आपूर्तिः प्रदातुं, यथार्थतः विद्यमानानाम् समस्यानां समाधानार्थं च अग्रे गन्तुं आवश्यकता वर्तते, एतत्;व्यापारे स्थितानां कम्पनीनां कृते एषः अपि विपण्यस्य अवसरः अस्ति, परन्तु जनाः उत्तमं धनं प्राप्तुं अधिकं अभ्यस्ताः सन्ति ।आफ्रिकादेशे यत्र विद्युत् अद्यापि न प्रयुक्ता तत्र धनं प्राप्तुं कठिनं बहु परिश्रमस्य च आवश्यकता वर्तते, परन्तु गुआन् वेइ इत्यस्य मतं यत्,यदा कस्मिंश्चित् ग्रामे रात्रौ कदापि प्रकाशः नासीत्, परन्तु यतः तेषां प्रदत्ताः उत्पादाः रात्रौ प्रकाशयितुं शक्नुवन्ति, येन बालकाः प्रकाशस्य अधः स्वगृहकार्यस्य समीक्षां कर्तुं शक्नुवन्ति, तदा तत्रत्यानां जनानां रात्रौ जीवनं कदापि समानं नासीत् उत्पादाः अत्यन्तं प्रसन्नाः भविष्यन्ति।
हैचेन् ऊर्जा भण्डारणं जनानां ध्यानं आकर्षितवान् यतः एतत् आफ्रिकादेशे उत्पादानाम् विक्रयं करोति तथापि वस्तुतः अस्य वैश्विकविन्यासः आरम्भादेव अस्ति । सम्प्रति कम्पनीयाः मुख्यालयः ज़ियामेन्-नगरे अस्ति, यत्र वैश्विक-उत्पादनस्य समर्थनार्थं देशे एकं केन्द्रं, द्वौ निर्माण-आधारौ, चत्वारि अनुसंधान-विकास-केन्द्राणि च सन्ति, तथैव अमेरिका-देशे, युनाइटेड् किङ्ग्डम्, फ्रान्स्, स्पेन्, जर्मनी, इटली, आस्ट्रेलिया-देशेषु च , सिङ्गापुर, फिलिपिन्स, तथा मध्यपूर्वे ततः परं च वैश्विकविक्रयसेवाजालम्।
2. “समानाधिकारनायकाः” तेषां यात्रिकाः च: वैश्विकं गमनस्य चीनीय उद्यमानाम् विभिन्नकथानां लेखनम्
आफ्रिकादेशे हैचेन् ऊर्जाभण्डारणद्वारा निर्मितस्य समानाधिकारनायकानां दलस्य कार्यं कठिनं आनन्ददायकं च अस्ति। हे लेइ अस्य दलस्य सदस्यः अस्ति । सः शेन्झेन्-नगरात् शङ्घाई-नगरं प्रति उड्डीय इम्पैक्ट् हब्-शङ्घाई-इत्यनेन यिक-कार्बन्-व्यू-इत्यनेन सह-आयोजितस्य "हाउ टू टेल् द स्टोरी आफ् चाइनीज-नव-ऊर्जा-उद्यमानां विदेशगमनस्य कथा" इति सैलून्-मध्ये भागं गृहीतवान् यदा विदेशगमनस्य विषयः आगच्छति तदा आफ्रिकादेशे बहुवर्षेभ्यः कार्यं कृत्वा तस्य विषये गभीराः भावनाः सन्ति । परन्तु सः बोधयति स्म यत्,चीनस्य नूतनशक्तिः विदेशं गमनस्य कथायां चीनीयकम्पनीभिः प्रदत्तानां उत्पादानाम् स्थानीयक्षेत्रेण सह कथं निर्माणं भवति इति भागस्य अभावः अस्ति ।
कदाचित् यत् वैश्वीकरणविरोधी प्रवृत्तिः उत्पद्यते तस्य मध्ये एताः कथाः सत्यं कथयितुं चीनीयकम्पनयः वैश्वीकरणस्य विकासे अपि न्यूनानि निष्क्रियतां प्राप्नुयुः। "उदाहरणार्थं नूतनाः ऊर्जा-उत्पादाः जनानां कृते उत्तम-जीवन-अनुभवं आनेतुं शक्नुवन्ति। अस्माकं उत्पादानाम् एकवारं बृहत्-विपण्य-भागः प्राप्तः चेत् शुल्क-प्रतिबन्धानां अधीनता किमर्थम्?"
सः लेइ इत्यनेन उक्तं यत् आफ्रिकादेशे केचन अत्यन्तं दरिद्राः परिवाराः प्रकाशार्थं सीस-अम्ल-बैटरी-प्रयोगं कुर्वन्ति । सीस-अम्ल-बैटरी-आयुः अल्पं भवति, महत् मूल्यं भवति, पर्यावरणं प्रदूषयति च ।"अस्माकं उद्भवः अस्ति यत् प्रत्येकं परिवारं किफायती, किफायती, पर्यावरण-अनुकूलं च उत्पादानाम् उपयोगं कर्तुं शक्नोति।"
असमानविकासस्य समस्या आफ्रिकादेशे अधिका स्पष्टा अस्ति । केषुचित् निर्धनक्षेत्रेषु वर्तमानशिक्षास्तरः अद्यापि अतीव न्यूनः अस्ति यदि विद्युत्जालनिर्माणादिसंरचनानां परिपक्वः संचालनदलः नास्ति तर्हि तस्य उपयोगः कर्तुं न शक्यते। अतः तत्रत्यानां जनानां विद्युत्-उपभोग-समस्यायाः यथार्थतया समाधानार्थं अस्माभिः अन्यः उपायः अन्वेष्टव्यः यत् तेभ्यः वितरितं, गृहशैल्यां विद्युत्-उपभोग-पद्धतिं आनेतव्यम् |. प्रत्येकं गृहं किफायतीव्ययेन प्रकाशविद्युत्पटलैः ऊर्जाभण्डारणसुविधाभिः च सुसज्जयित्वा ते मूलतः स्वस्य दैनिकविद्युत्आवश्यकतानां समाधानं कर्तुं शक्नुवन्ति तथा च तेषां मूलभूतजीवनस्तरस्य सुधारः सुनिश्चितं कर्तुं शक्नुवन्ति। सः लेई इत्यनेन उक्तं यत् "हीरो ईई" समाधानेन सह सहकार्यं कर्तुं हैचेन् ऊर्जा भण्डारणस्य दलेन स्थानीयवास्तविकआवश्यकतानां आधारेण समानदृष्टिः मिशनं च प्राप्तम् - किक्सुआन् कम्पनी कम्पनी एकं विद्युत् आपूर्तिं संचालयति यत् स्थानस्य अनुकूलम् अस्ति .इदं 60 लीटर क्षमतायुक्तं 55w रेफ्रिजरेटरम् अस्ति यत् अण्डानि, मांसानि इत्यादीनां खाद्यानां ताजगीं सुरक्षिततां च सुनिश्चितं कर्तुं शक्नोति।
"नवीनशक्तेः उपयोगेन तत्र जनानां जीवने बहु रासायनिकविक्रियाः अभवन्, जनाः जीवनस्य विषये आशावान् अभवन् ।" तस्य हृदयात् ।
ऊर्जा मानवसभ्यतायाः विकासस्य इञ्जिनम् अस्ति ।मानवविकासस्य इतिहासे अग्निनिर्माणार्थं काष्ठखननस्य आरम्भः ऊर्जायाः प्राप्त्या एव अभवत् । यस्मिन् काले अद्यापि ६६ कोटिजनाः विद्युत्सेवाविहीनाः सन्ति, तस्मिन् काले किफायती, विश्वसनीय, स्थायिस्वच्छ ऊर्जासेवानां उपलब्धिः २०३० तमस्य वर्षस्य संयुक्तराष्ट्रसङ्घस्य १७ स्थायिविकासलक्ष्याणां सप्तमः अस्ति
हैचेन् ऊर्जा भण्डारणं उक्तवान् यत् ते सन्तिअतीव महत्त्वाकांक्षी लक्ष्यं लक्ष्यं कृत्वा लघु उत्पादं निर्माय व्यापारे नवीनचिन्तनं खलु, साहसिकः प्रयासः अपि अस्ति ।यदा सर्वे उत्पादानाम् विकासं कुर्वन्ति तदा तेषां सहजप्रतिक्रिया उच्चस्तरीयाः उत्पादाः उच्चलाभयुक्ताः विपण्यखण्डाः च भवन्ति तथापि एतत् उत्पादं यत् तेषां मतेन बहु स्थानं वर्तते किन्तु न्यूनलाभः भवति। अस्य विशेषतायाः आधारेण केचन प्रभावनिवेशसंस्थाः दानसंस्थाः च हैचेन् ऊर्जाभण्डारणेन सह अन्तरक्रियाशीलसम्बद्धाः सन्ति । यदा haichen energy storage इत्येतत् उत्पादं विकसयति तदा सः न केवलं धनं प्राप्तुम् इच्छति, अपितु महत्त्वपूर्णं यत्, सः विश्वे किञ्चित् योगदानं दातुम् इच्छति।
सः लेईः पूर्वं आफ्रिकादेशे सप्तवर्षं व्यतीतवान् आसीत्, केषुचित् क्षेत्रेषु दारिद्र्यस्य स्थितिं पूर्णतया अवगतवान् आसीत् । सः चतुर्षु देशेषु गतः अस्ति : मिस्र, लीबिया, सूडान, इथियोपिया च । इथियोपियादेशे सः तत्रत्याः केचन दरिद्राः प्रान्ताः गतवान्, येषु रात्रौ अन्धकारः भवति । हैचेन् ऊर्जाभण्डारणं जनान् सार्थककार्यं कर्तुं सुविधाजनकविद्युत्प्रकाशसुविधानां उपयोगं कर्तुं समर्थं करिष्यति इति आशास्ति।
सः लेई तंजानियादेशे स्वस्य अनुभवस्य विषये कथितवान् । तंजानियादेशस्य २०२१ तमे वर्षे प्राप्तानि आँकडानि दर्शयन्ति यत् अस्य जनसंख्या ६३.५८ मिलियनं भवति, विद्युत्-कवरेज-दरः च ४०% तः न्यूनः अस्ति अन्येषु शब्देषु, प्रायः ६०% जनसंख्या अद्यापि विद्युत्-कवरेज-रहित-युगे अस्ति तत्रत्येषु बह्वीषु ग्रामेषु प्रायः १,००० जनाः सन्ति, तत्र च प्रायः १-२ सुविधाभण्डाराः सन्ति । सुविधाभण्डाराः लघुरूपेण भवन्ति, न तु बृहत्रूपेण भवन्ति । ग्रामजनानां दृष्टौ एतादृशः सुविधाभण्डारः नगरस्य सीबीडी इत्यस्य बराबरः अस्ति अत्रत्यानां जनानां व्यय-प्रभावित-विद्युत्-समर्थनस्य अनन्तरं प्रथमं, ते ग्रामस्य "शॉपिङ्ग्-मॉल"-इत्यस्य व्यापार-समयस्य समस्यायाः समाधानं कृतवन्तः, येन सूर्यास्तस्य अनन्तरं तेषां भण्डारः बन्दः न कर्तव्यः द्वितीयः, विद्युत्-सहितः the shopkeepers can sell cold drinks and popsicles, and then it can also form a preliminary commodity cold chain: दुकानदारः त्रिचक्रं गृहीत्वा तस्मिन् रेफ्रिजरेटरं तस्मिन् ऊर्जाभण्डारणमॉड्यूलं च स्थापयितुं शक्नोति, येन मांसं, मत्स्यं, अण्डानि, तथा च अन्येभ्यः स्थानेभ्यः नवीनशाकानां परिवहनं कर्तुं शक्यते ।
शेन्झेन् लेइमिङ्ग् टेक्नोलॉजी इत्यस्य पेङ्ग लुहुआ अपि आफ्रिकादेशे नूतनानां ऊर्जा-उत्पादानाम् विक्रयं कुर्वन् चीनदेशीयः अस्ति । सः स्वस्य कार्यक्षेत्रस्य प्रथमेषु १५ वर्षेषु अभियंता आसीत्, विश्वबैङ्कस्य बहिः-जाल-सौर-उत्पादानाम् प्रमाणीकरण-कार्यक्रमः आसीत्, सः एव चीनदेशे प्रयोगशालायाः स्थापनां कृतवान् तस्य दृष्ट्या आफ्रिकादेशस्य विकासः वस्तुतः अत्यन्तं भिन्नः अस्ति केषुचित् देशेषु अतीव उत्तमः नगरनियोजनः अस्ति, परन्तु केषुचित् नगरेषु विद्युत्प्रदायः अस्थिरः भवति एव ।
अफ्रीकादेशे leiming technology इत्यस्य उत्पादानाम् भिन्नाः विनिर्देशाः सन्ति । पेङ्ग लुहुआ जिम्बाब्वेदेशे स्वस्य अनुभवस्य विषये अवदत् एकदा सः जिम्बाब्वेदेशस्य एकस्मिन् लघुग्रामे द्वौ दिवसौ यावत् वाहनद्वारा गतः, यत्र विद्युत् नासीत्, मोबाईलफोनस्य संकेतः अपि नासीत् । अस्मिन् ग्रामे १०० तः अधिकाः गृहाणि सन्ति, तेषां जीवनस्य स्थितिः च अतीव औसतम् अस्ति । तत्रत्याः जनाः जानन्ति स्म यत् सौर-उत्पादानाम् प्रचारार्थं लेइमिङ्ग्-प्रौद्योगिकी अस्ति । सौर-उत्पादानाम् अत्यन्तं प्रमुखं लाभं तस्य सम्पूर्ण-औद्योगिक-शृङ्खला अस्ति विशेषतः यतः हाल-वर्षेषु घटकानां बैटरी-मूल्यानां च न्यूनता अभवत्, तस्मात् उच्चगुणवत्तायुक्तानां, न्यूनमूल्यानां च उत्पादानाम् उपयोगः विशेषतया दूरस्थेषु, दरिद्रेषु च क्षेत्रेषु अपि कर्तुं शक्यते पेङ्ग लुहुआ अवदत्, "चीनीजन्यपदार्थाः दृष्ट्वा ग्रामजना: अतीव प्रसन्नाः अभवन्। तेषां स्वागतार्थं समग्रः ग्रामः गायति नृत्यं च कृतवान्। वयं ग्रामप्रमुखेन सह सहकार्यं प्राप्तवन्तः, ग्रामप्रमुखः च अस्माकं भागिनेयेषु अन्यतमः अभवत्, प्रतिनिधित्वं विक्रयं च कर्तुं साहाय्यं कृतवान् लेई मिंग उत्पाद"।
उत्पादस्य डिजाइनस्य दृष्ट्या एताः चीनदेशस्य नवीन ऊर्जाकम्पनयः स्वस्य आवश्यकतानां अन्वेषणार्थं स्थानीयक्षेत्रं गत्वा एव स्वस्य आवश्यकताः ज्ञातुं शक्नुवन्ति ।भवतु नाम यत्र आरम्भे विद्युत् नासीत् तत्र ग्रामजनानां केवलं विद्युत्प्रकाशानां आवश्यकता आसीत् यदि प्रकाशः स्यात् तर्हि अद्यत्वे चीनदेशे मूलतः विद्युत्विच्छेदः न भवति। पेङ्ग लुहुआ अवदत्, "यदा अहं बाल्यः आसम् तदा सप्ताहे एकवारं विद्युत्-विच्छेदः भवितुम् अर्हति स्म । अस्मिन् समये अहं मोमबत्तयः अन्वेष्टुं त्वरितवान्, भयस्य भावः अपि अनुभवामि स्म । समये बहिः गच्छन् अपि भयं अनुभवामि स्म a electric outage. विदेशेषु कम्पनी सर्वदा स्थानीयकम्पनीभिः स्थानीयग्राहकैः सह सहकार्यं कर्तुं महत् महत्त्वं दत्तवती अस्ति । कथं सहकार्यं कर्तव्यमिति विषये पेङ्ग लुहुआ आफ्रिकादेशे चीनीयकम्पनीनां कृते एकस्य आदर्शस्य विषये चर्चां कृतवान् - transsion इति। सः अवदत् यत् आफ्रिकादेशस्य अनेकग्रामेषु तेषां विज्ञापनाः सन्ति, ते च स्थानीयक्षेत्रैः सह एकीकृत्य आफ्रिकादेशे बृहत्तमं मोबाईलफोनविपण्यभागं धारयन् ब्राण्ड् अभवन्
पेङ्ग लुहुआ इत्यनेन उक्तं यत् आफ्रिकादेशे चीनीयकम्पनयः स्थानीयविकासे ध्यानं दातव्याः "वयं केवलं व्यापारिकसम्बन्धः न स्मः। यदा अहं मम उत्पादानाम् विक्रयं करोमि तदा तस्य समाप्तिः न भवति। वयं तत्र ब्राण्ड् आनयामः, चीनीयपदार्थानाम् गुणवत्तां च प्रतिष्ठां च। "" इति ।
यथा, सः अवदत् यत् कम्पनीयाः उत्पादानाम् न्यूनतमं त्रिवर्षीयं वारण्टी अस्ति अनेके जनाः पृच्छिष्यन्ति यत् वारण्टी किमर्थम् एतावत् दीर्घा भवितुम् आवश्यकम्? वारण्टी किमर्थम् एतावत्कालं यावत् स्थातुं शक्नोति ? लेइमिंग प्रौद्योगिक्याः भिन्नाः घटकाः, बैटरी, नियन्त्रकाः, इन्वर्टराः च, सर्वेषां क्रमाङ्काः सन्ति कारखाने निर्गमनपूर्वं उत्पादस्य गुणवत्ता सुनिश्चिता भवितुमर्हति। सः अवदत् यत् यत्र उत्पादः विक्रीयते तत्र ग्रामं गन्तुं द्वौ दिवसौ भवति यदि उत्पादस्य गुणवत्ता मानकानुसारं न भवति तर्हि तदनन्तरं तस्य मरम्मतार्थं व्यक्तिं प्रेषयितुं आवश्यकं भविष्यति .विक्रयानन्तरं व्ययः अतीव अधिकः भवति।
पेङ्ग लुहुआ अतीव सम्यक् अवदत्,"अहम् आशासे यत् यदा चीनीयकम्पनयः चीनीयब्राण्ड्-सहितं विदेशं गच्छन्ति तदा ते गुणवत्तानियन्त्रणं गृह्णन्ति, चीनीयकम्पनीनां उत्पादकथाः सम्यक् कथयिष्यन्ति, स्थानीयक्षेत्रे अस्माकं कर्मचारिणां प्रशिक्षणं सहितं अस्माकं अनुभवं धारयिष्यन्ति, स्थानीयक्षेत्रं च स्वीकुर्वन्ति चीनी ब्राण्ड् तथा चीनीय उत्पादाः।
ग्रीन एनर्जी (शेन्झेन्) टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य विदेशव्यापारनिदेशकः हाओ जियाङ्गबेई, यः आफ्रिकादेशे विदेशेषु अपि नूतन ऊर्जायाः कार्ये संलग्नः अस्ति, सः आफ्रिकादेशे स्वस्य विदेशव्यापारस्य विषये अन्यदृष्ट्या चर्चां कृतवान्। सः अवदत् यत् यदा चीनस्य विनिर्माण-उद्योगः प्रथमवारं विदेशात् आरब्धः तदा तस्य आरम्भः अपि तस्मिन् समये अस्माकं उपभोग-स्तरस्य अनुकूलैः सरल-उत्पादैः अभवत् |. सर्वे जानन्ति यत् वयं प्रथमं जापानी-जियाली, जेट्टा इत्यादीनां कारानाम् परिचयं कृतवन्तः तस्मिन् स्तरे एते न्यून-प्रौद्योगिकी-उत्पादाः चीनस्य समग्र-उपभोग-स्तरस्य कृते अधिकं उपयुक्ताः आसन् । देशस्य प्रौद्योगिकीव्यवस्थायाः औद्योगिकव्यवस्थायाः च निर्माणं रात्रौ एव न सम्पन्नं भवति यदा वयं आफ्रिकादेशं गच्छामः तदा किञ्चित्पर्यन्तं तत्रत्यानां जनानां कृते औद्योगिकविकासव्यवस्थां स्थापयितुं साहाय्यं कुर्मः, यत् नूतन ऊर्जा-उद्योगस्य विकासं प्रवर्धयति इति सहायकबिन्दुः अस्ति | .
3. नूतन ऊर्जायाः विदेशविस्तारे सर्वकारीयशक्तिः
आफ्रिकादेशस्य केषुचित् अविकसितक्षेत्रेषु सम्प्रति आर्थिकविकासस्थितौ प्रतिबन्धानां कारणात् सौरऊर्जासम्पदानां बृहत् परिमाणस्य उपयोगः कर्तुं न शक्यते, अद्यापि जनाः ऊर्जा-दुर्लभवातावरणे एव सन्ति
नवीन ऊर्जायाः उपयोगः आफ्रिकादेशेषु विद्युत्समस्यायाः समाधानेन सह मिलितः अस्ति अन्तिमेषु वर्षेषु चीनसर्वकारः नूतनानां सम्बद्धानां परियोजनानां प्रचारं कुर्वन् अस्ति । जलवायुपरिवर्तनस्य निवारणे सहकार्यस्य चीन-आफ्रिका-घोषणापत्रस्य कार्यान्वयनार्थं २०२३ तमस्य वर्षस्य सितम्बरमासे केन्या-राजधानी नैरोबी-नगरे आफ्रिका-जलवायु-शिखरसम्मेलने चीन-प्रतिनिधिभिः दक्षिण-दक्षिण-सहकार्यस्य विकासः, कार्यान्वयनञ्च करणीयः इति घोषितम् जलवायुपरिवर्तनस्य निवारणाय "आफ्रिका लाइटबेल्ट्" परियोजना। इयं परियोजना अफ्रीकादेशे प्रकाशविद्युत्संसाधनानाम् स्वच्छ ऊर्जायाश्च विकासाय सहकार्यस्य आवश्यकतासु केन्द्रीभूता अस्ति, चीनस्य प्रकाशविद्युत् उद्योगस्य विकासलाभानां लाभं लभते, तथा च "सामग्रीसहायता + आदानप्रदानं संवादं च + संयुक्तसंशोधनं + क्षमतानिर्माणं" इति पद्धतिं स्वीकुर्वति create a china-africa photovoltaic resource utilization cooperation demonstration zone to help africa प्रासंगिकदेशैः विद्युत्प्रयोगे कठिनतायाः समस्यायाः समाधानं कृतम् अस्ति तथा च आफ्रिकादेशेषु हरित-कम्-कार्बन-विकासः प्राप्तुं साहाय्यं कृतम् अस्ति। यूएई-देशः अपि २०२३ तमे वर्षे ४.५ अरब अमेरिकी-डॉलर्-वित्तपोषण-उपक्रमेन आफ्रिका-देशे नूतन-ऊर्जायाः विकासाय समर्थनं कर्तुं प्रतिज्ञां कृतवान् अस्ति । विद्युत्प्रवेशः सततविकासलक्ष्याणां महत्त्वपूर्णसूचकासु अन्यतमः अस्ति, एतत् आफ्रिकादेशस्य एजेण्डा २०६३ तथा वैश्विकविकासपरिकल्पनानां साधारणदिशा अस्ति
इथियोपियादेशस्य अदीस् अबाबा विश्वविद्यालयस्य प्राध्यापकः कोस्टन्टिनोस् इत्यनेन उक्तं यत्, "आफ्रिकादेशस्य कृते चीनेन सह सहकार्यं न केवलं आफ्रिकादेशस्य समृद्धानि नवीकरणीय ऊर्जासंसाधनानाम् विकासं कर्तुं शक्नोति, अपितु स्वच्छ ऊर्जायाः सशक्तविकासे चीनस्य अनुभवात् आफ्रिकादेशान् शिक्षितुं शक्नोति।"
ऊर्जादारिद्र्यस्य समस्यायाः समाधानार्थं चीनदेशस्य नवीनऊर्जाकम्पनयः एतेषु विपण्येषु प्रवेशस्य उपक्रमं कृतवन्तः ।
कम्बोडियादेशस्य खानि-ऊर्जा-मन्त्रालयस्य नवीकरणीय-ऊर्जा-विभागस्य निदेशकः तोची सोवन्ना अवदत् यत् कम्बोडिया-देशे अपि पूर्वं केचन आव्हानाः अभवन् । अधुना कम्बोडिया-सर्वकारः स्वच्छ-ऊर्जा-लक्ष्याणि प्राप्तुं निश्चितः अस्ति, विशेषतः ग्राम्य-क्षेत्रेषु जनानां विद्युत्-प्रवेशः भवतु इति । हैचेन् ऊर्जाभण्डारणं तथा कम्बोडियादेशस्य केचन संस्थाः अपि नूतन ऊर्जायां परस्परं लाभप्रदसहकार्यस्य अन्वेषणं कुर्वन्ति।
जलवायुकार्यप्रतिष्ठानस्य चीनकार्यक्रमस्य वरिष्ठनिदेशकः झाङ्ग जिओहुआ इत्यनेन उक्तं यत् नवीकरणीय ऊर्जा-उद्योगस्य विकासं प्रवर्धयितुं वैश्विकसहमतिः अभवत् इति अपेक्षा अस्ति यत् २०३० तमे वर्षे नवीकरणीय ऊर्जा-विद्युत्-उत्पादनस्य वैश्विक-स्थापिता क्षमता तस्य त्रिगुणा भविष्यति वर्तमानस्तरः, न केवलं चीनदेशे, अपितु ७०% आफ्रिकादेशेषु अपि च आसियानदेशेषु १० नवीकरणीयशक्तिः स्वस्य राष्ट्रियऊर्जाविकासलक्ष्येषु समाविष्टा अस्ति । उदाहरणार्थं, इन्डोनेशिया २०३० तमे वर्षे नूतन ऊर्जाविकासस्य अनुपातं ४४% यावत् वर्धयितुं योजनां करोति; उत्पादनं जीवनं, अस्याः पृष्ठभूमितः नाइजीरियादेशेन २०३० तमे वर्षे नवीकरणीय ऊर्जाविद्युत् उत्पादनं वर्धयितुं विकासलक्ष्यं प्रस्तावितं अस्ति ।
अन्तर्राष्ट्रीय ऊर्जा एजेन्सी (iea) इत्यस्य प्रतिवेदनानुसारं पेरिस-सम्झौतेः १.५ डिग्री सेल्सियस-तापमानवृद्धेः लक्ष्यं प्राप्तुं वैश्विक-नवीकरणीय-ऊर्जा-स्थापिता क्षमता २०३० तमवर्षपर्यन्तं न्यूनातिन्यूनं ११,००० जीडब्ल्यू यावत् भवितुम् अर्हति, वैश्विक-हरित-ऊर्जा-निवेशः च ४.५ डॉलर-पर्यन्तं वर्धनीया प्रतिवर्षं खरबं भवति । विगतदशके वैश्विकनवीकरणीय ऊर्जायां अन्तर्राष्ट्रीयनिवेशः प्रायः त्रिगुणः अभवत्, परन्तु मुख्यतया विकसितदेशेषु चीनदेशे च केन्द्रितः अस्ति २०२२ तमे वर्षे विकासशीलदेशाः नवीकरणीय ऊर्जायां प्रत्यक्षविदेशीयनिवेशस्य ५४४ अरब अमेरिकीडॉलर्-रूप्यकाणां आकर्षणं करिष्यन्ति, यत् लक्ष्यराशिः ३२% अस्ति, यदा तु २०२२ तमे वर्षे आफ्रिकादेशस्य नूतन-नवीकरणीय-ऊर्जा-निवेशः विश्वस्य नूतननिवेशस्य केवलं १% भागं करिष्यति उपसहारा-आफ्रिकादेशे विश्वस्य प्रायः ८०% जनाः विद्युत्-रहितक्षेत्रेषु निवसन्ति ।
4. उपसंहारः
यदा नूतनशक्तिः तेषु स्थानेषु प्रविशति यत्र ऊर्जा न प्राप्ता तदा सा न केवलं प्रकाशं आनयति, अपितु साक्षात् हरितशक्तेः उपयोगाय अपि प्रगच्छति ।दशकैः पूर्वं चीनदेशे एतादृशाः ग्रामाः आसन् येषु कदापि विद्युत्प्रकाशानां प्रयोगः न कृतः आसीत्, तदा जनाः आश्चर्यचकिताः अभवन् । यदा ऊर्जा उपलब्धा भवति तदा परिवारः गृहोपकरणानाम् उपयोगं कर्तुं शक्नोति, यत् महत् परिवर्तनम् अस्ति ।
अद्यापि बहवः अप्रकाशिताः स्थानानि अस्मिन् लोके प्रकाशं प्रतीक्षन्ते ।आशासे यत् अधिकाः चीनदेशस्य नवीन ऊर्जाकम्पनयः स्वस्य उत्पादान् आदर्शान् च तेषु देशेषु आनयिष्यन्ति येषु अद्यापि प्रकाशः नास्ति। एतत् खलु उद्यमानाम् विपण्यम् अस्ति, परन्तु एतत् स्थानं अपि अस्ति यत्र जनाः चीनदेशात् एतेषां नूतनानां ऊर्जा-उत्पादानाम् आगमनस्य अधिकतया प्रतीक्षां कुर्वन्ति |.
(अस्य लेखस्य शीर्षकचित्रस्य स्रोतः : visual china)
——
पाठ |.यू जियान, प्रथम वित्तीय शोध संस्थान के कार्यकारी निदेशक
हमसे संपर्क करें|[email protected]
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया