समाचारं

राष्ट्रीयदिवसस्य उत्सवं कुर्वन्तु, स्वस्वास्थ्यं च सुदृढं कुर्वन्तु - चीननिर्माणस्य चतुर्थकम्पन्योः केन्द्रीयचीनकम्पनी अष्टमइञ्जिनीयरिङ्गब्यूरो इत्यनेन "क्रीडासप्ताहसमाप्तिः" बास्केटबॉलक्रीडायाः आरम्भः कृतः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासस्य सुवर्णशरदऋतौ शरदवायुः कुरकुरः, निर्मलः च भवति । राष्ट्रदिवसस्य अवसरे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि, कर्मचारिणां आध्यात्मिकं सांस्कृतिकं च जीवनं समृद्धं कर्तुं, सशक्तं शान्तिपूर्णं च कार्यवातावरणं निर्मातुं, कर्मचारिणां सेवायै विशिष्टानि उपायानि प्रवर्धयितुं च। ८ सितम्बर् दिनाङ्के चीननिर्माणस्य चतुर्थकम्पन्योः हुआझोङ्गकम्पनीसङ्घः अष्टमइञ्जिनीयरिङ्गब्यूरो इत्यनेन "क्रीडासप्ताहसमाप्तिः" इति बास्केटबॉलक्रीडायाः जीवन्तं आयोजनं कृतम् ।
आयोजनस्य दिने ये सहकारिणः प्रायः परिश्रमं कुर्वन्ति स्म, ते अधुना एकरूपक्रीडावस्त्रं धारयित्वा अङ्कणे क्रीडकरूपेण परिणमन्ति स्म । तेषां ऊर्जावानाः आकृतयः अङ्कणे उड्डीयन्ते, प्रत्येकं पासं प्रत्येकं शॉट् च तेषां उत्साहं व्यावसायिकतां च दर्शयति।
क्रीडायाः समये क्रीडकाः उत्तमं व्यक्तिगतकौशलं, सामूहिककार्यक्षमतां च प्रदर्शितवन्तः । शीघ्रं भङ्गः वा सटीकः त्रि-सूचकः वा प्रेक्षकाः आकृष्टाः भवन्ति । क्षेत्रे भयंकरः सम्मुखीकरणः न केवलं बलस्य कौशलस्य च स्पर्धा, अपितु दलभावनायाः प्रतिबिम्बम् अपि भवति । दलस्य सदस्याः परस्परं प्रोत्साहयन्ति, निकटतया सहकार्यं कुर्वन्ति, विजयस्य लक्ष्यं प्रति मिलित्वा कार्यं कुर्वन्ति च ।
एतत् आयोजनं न केवलं कर्मचारिणां कृते स्वस्य अभिव्यक्तिं कर्तुं आरामं कर्तुं च मञ्चं प्रदत्तवान्, अपितु कार्यानन्तरं सर्वेभ्यः अधिकान् संचारस्य अवसरान् अपि प्रदत्तवान् बास्केटबॉल-क्रीडायाः सेतुद्वारा सहकारिणां मध्ये मैत्री वर्धिता, सम्पूर्णस्य दलस्य समन्वयः च वर्धितः ।
सम्पादकः rwzh4
प्रतिवेदन/प्रतिक्रिया