याङ्गयुआन् स्ट्रीट्, वुचाङ्ग-मण्डलम् : राष्ट्रियजनकाङ्ग्रेसस्य उत्सवं कर्तुं, एकत्र स्वप्नानां निर्माणार्थं च पादचालनं कुर्वन्तु
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिंगचु नेट (हुबेई दैनिक नेट) समाचार (संवाददाता चेंग किंग)चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि आनन्दयितुं तथा च देशस्य राष्ट्रियसुष्ठुतायाः आह्वानस्य सक्रियरूपेण प्रतिक्रियां दातुं २९ सितम्बरस्य प्रातःकाले वुचाङ्गमण्डलस्य याङ्गयुआन् स्ट्रीट्, वुहान वेइमिन् तियानशौ फार्मेसी कम्पनी, लिमिटेड, and guangzhou baiyunshan hutchison traditional chinese medicine co., ltd. संयुक्तरूपेण "गार्जियन" आयोजितवती "स्मृतिः प्रेम गृहं आनयति" चलनक्रियाकलापेन 200 तः अधिकाः निवासिनः फिटनेस-उत्साहिनां च भागं ग्रहीतुं आकर्षिताः।
इवेण्ट् साइट्। फोटो संवाददाता के सौजन्य से
जियांग्तान् तिएजी रोड् इत्यस्मिन् एन्जेल् स्क्वेर् इत्यत्र अस्य आयोजनस्य आरम्भः अभवत् । प्रातः ८ वादने प्रतिभागिनः दलस्य ध्वजं उच्चैः धारयित्वा पूर्वनिर्धारितमार्गेण सुव्यवस्थितरूपेण प्रस्थिताः। नदीतटस्य दृश्यानि सुरम्याः सन्ति, सर्वे आरामेन, आनन्देन, एकीकृतेन, उद्यमशीलेन च वातावरणे क्रीडायाः आनन्दं लभन्ते । एकघण्टाधिकं प्रबलपदयात्रायाः अनन्तरं कोऽपि पृष्ठतः न अवशिष्टः यद्यपि तेषां वस्त्राणि स्वेदेन सिक्तानि आसन् तथापि सर्वेषां उत्साहः न्यूनतां न प्राप्नोति स्म ।
इवेण्ट् साइट्। फोटो संवाददाता के सौजन्य से
याङ्गयुआन् उपजिल्लाकार्यालयस्य उपनिदेशकः हू जुन् इत्यनेन उक्तं यत् उपजिल्ला सांस्कृतिकक्रीडासुविधासु निरन्तरं सुधारं कृत्वा, सांस्कृतिकक्रियाकलापस्थलानां विस्तारं कृत्वा, विविधसांस्कृतिकक्रीडास्थलानां च संचालनं कृत्वा "१२ निमेषात्मकं सांस्कृतिकं क्रीडावृत्तं" निर्मातुं प्रतिबद्धः अस्ति क्रियाकलापाः, निवासी स्वद्वारे शारीरिकसुष्ठुतां प्राप्तुं शक्नुवन्ति। इयं फिटनेस-पदयात्रा-क्रियाकलापः सर्वकारेण उद्यमैः च संयुक्तरूपेण निर्मितः, निर्मितः च सजीवः अभ्यासः अस्ति, तथा च निवासिनः आध्यात्मिक-सांस्कृतिकजीवनं निरन्तरं समृद्धीकर्तुं महत्त्वपूर्णः उपायः अपि अस्ति
"एकस्य सुप्रसिद्धस्य औषधशृङ्खला उद्यमस्य रूपेण, तियानशौ फार्मेसी जनानां स्वास्थ्याय पूर्णतया प्रतिबद्धा अस्ति तथा च सक्रियरूपेण सामाजिकदायित्वं गृह्णाति, निर्वहति च," वुचाङ्ग जिला जनकाङ्ग्रेसस्य उपनिदेशकः वुहान तियानशौ फार्मेसी कम्पनीयाः महाप्रबन्धकः च शि जिन् ltd., इत्यनेन उक्तं यत् राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिभिः जनहिते सन्ति एनपीसी-सङ्घस्य प्रवक्तारः रक्षकाः च सदैव सामाजिकदायित्वस्य पूर्तिं प्रथमं स्थापयिष्यन्ति, जनानां स्वरं शृण्वन्ति, जनानां आवश्यकताः क समृद्धं रङ्गिणं च आध्यात्मिकं सांस्कृतिकं च जीवनं, तथा च सुखदस्य अधिकसन्तोषजनकस्य च याङ्गयुआन-वीथिस्य निर्माणे योगदानं ददाति।